भृत्यस्य नानकस्य पक्षे मम प्रभुः स्वामी च। सर्वशक्तिमान् सर्वज्ञः भगवान् ईश्वरः मम परममित्रः अस्ति।
वितरितं भोजनं दृष्ट्वा सर्वे आगत्य पतितवन्तः सच्चिगुरुस्य चरणयोः, यः स्वस्य सर्वेषां अहङ्कारगर्वस्य मनः शुद्धं कृतवान्। ||१०||
सलोक, प्रथम मेहल : १.
एकः बीजं रोपयति, अन्यः सस्यं लभते, अपरः तृणात् धान्यं ताडयति ।
हे नानक, न ज्ञायते, कः अन्ते धान्यं भक्षयिष्यति। ||१||
प्रथमः मेहलः : १.
स एव पारं वहति यस्य मनसि भगवान् तिष्ठति।
तदेव भवति नानक, यत् तस्य इच्छाप्रियम्। ||२||
पौरी : १.
दयालुः परमेश्वरः मां जगत्-सागरं पारं नीतवान्।
दयालुः सिद्धः गुरुः मम संशयान् भयान् च निर्मूलितवान्।
अतृप्तमैथुनकाममनिराकरणक्रोधो घोरा राक्षसाः सर्वथा नष्टाः ।
मया अम्ब्रोसियलनामस्य निधिः मम कण्ठे हृदये च निहितः अस्ति।
हे नानक, साधसंगत, पवित्रसङ्घे, मम जन्ममरणं च अलङ्कृतं मोचितम्। ||११||
सलोक, तृतीय मेहल : १.
नाम भगवतः नाम विस्मरन्ति ये ते मिथ्या उच्यन्ते।
पञ्च चोराः गृहाणि लुण्ठन्ति, अहङ्कारः च प्रविशति ।
अविश्वासिनः निन्दकाः स्वस्य दुष्टबुद्ध्या वञ्चिताः भवन्ति; ते भगवतः उदात्ततत्त्वं न जानन्ति।
ये संशयेन अम्ब्रोसियलमृतं नष्टं कुर्वन्ति, ते भ्रष्टाचारे निमग्नाः, उलझिताः च तिष्ठन्ति।
दुष्टैः सह मित्रतां कुर्वन्ति, भगवतः विनयशीलैः सेवकैः सह विवादं कुर्वन्ति।
हे नानक, अविश्वासिनः निन्दकाः मृत्युदूतेन बद्धाः, गगिताः च भवन्ति, नरके पीडां प्राप्नुवन्ति।
ते पूर्वं कृतानां कर्माणां कर्मानुगुणं कुर्वन्ति; यथा भगवता तान् रक्षति तथा ते जीवन्ति। ||१||
तृतीय मेहलः १.
ये सत्यगुरुं सेवन्ते, ते अशक्तात् शक्तिशालिनः परिणमन्ति।
प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च भगवान् तेषां मनसि सदा तिष्ठति, मृत्युदूतः तान् अपि न पश्यति।
हरः हर इति नाम तेषां हृदयं पूरयति, माया च तेषां भृत्यः।
यः भगवतः दासानां दासः भवति, सः महत्तमं निधिं प्राप्नोति।
यस्य मनः शरीरस्य अन्तः ईश्वरः निवसति तस्य अहं सदा यज्ञः नानक।
यस्य तादृशं पूर्वनिर्धारितं दैवं भवति, सः एव विनयशीलसन्तप्रेमितः अस्ति। ||२||
पौरी : १.
सिद्धसत्यगुरुः यदब्रवीति शृणोति परमेश्वरः।
व्याप्तं व्याप्तं च जगत्, एकैकस्य भूतस्य मुखस्य उपरि वर्तते।
एतावन्तः भगवतः महतीः महिमाः सन्ति, ते गणयितुं अपि न शक्यन्ते।
सत्यं शान्तिं च आनन्दं च सच्चे गुरुं विश्रामं करोति; गुरुः सत्यरत्नं प्रयच्छति।
सत्येश्वरसदृशान् सन्तान् अलंकारयति परमेश्वरः नानक। ||१२||
सलोक, तृतीय मेहल : १.
आत्मानं न अवगच्छति; सः भगवन्तं परमेश्वरं दूरस्थं मन्यते।
सः गुरुसेवां विस्मरति; कथं तस्य मनः भगवतः सान्निध्ये तिष्ठति?
स्वेच्छा मनमुखः निरर्थकलोभेन मिथ्यावादेन च स्वप्राणान् अपव्ययति।
हे नानक भगवान् क्षमति, तान् स्वेन सह मिश्रयति; शब्दस्य सत्यवचनेन सः नित्यं वर्तते। ||१||
तृतीय मेहलः १.
सत्यं भगवतः ईश्वरस्य स्तुतिः; गुरमुखः विश्वेश्वरस्य नाम जपति।
रात्रिदिनं नाम स्तुवन् भगवन्तं ध्यायन् मनः आनन्ददायकं भवति।
महासौभाग्येन परमानन्दस्य सम्यक् स्वरूपं भगवन्तं मया लब्धम् ।
सेवकः नानकः नाम स्तुवति; तस्य मनः शरीरं च पुनः कदापि न भग्नं भविष्यति। ||२||