श्री गुरु ग्रन्थ साहिबः

पुटः - 854


ਜਨ ਨਾਨਕ ਕੈ ਵਲਿ ਹੋਆ ਮੇਰਾ ਸੁਆਮੀ ਹਰਿ ਸਜਣ ਪੁਰਖੁ ਸੁਜਾਨੁ ॥
जन नानक कै वलि होआ मेरा सुआमी हरि सजण पुरखु सुजानु ॥

भृत्यस्य नानकस्य पक्षे मम प्रभुः स्वामी च। सर्वशक्तिमान् सर्वज्ञः भगवान् ईश्वरः मम परममित्रः अस्ति।

ਪਉਦੀ ਭਿਤਿ ਦੇਖਿ ਕੈ ਸਭਿ ਆਇ ਪਏ ਸਤਿਗੁਰ ਕੀ ਪੈਰੀ ਲਾਹਿਓਨੁ ਸਭਨਾ ਕਿਅਹੁ ਮਨਹੁ ਗੁਮਾਨੁ ॥੧੦॥
पउदी भिति देखि कै सभि आइ पए सतिगुर की पैरी लाहिओनु सभना किअहु मनहु गुमानु ॥१०॥

वितरितं भोजनं दृष्ट्वा सर्वे आगत्य पतितवन्तः सच्चिगुरुस्य चरणयोः, यः स्वस्य सर्वेषां अहङ्कारगर्वस्य मनः शुद्धं कृतवान्। ||१०||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਕੋਈ ਵਾਹੇ ਕੋ ਲੁਣੈ ਕੋ ਪਾਏ ਖਲਿਹਾਨਿ ॥
कोई वाहे को लुणै को पाए खलिहानि ॥

एकः बीजं रोपयति, अन्यः सस्यं लभते, अपरः तृणात् धान्यं ताडयति ।

ਨਾਨਕ ਏਵ ਨ ਜਾਪਈ ਕੋਈ ਖਾਇ ਨਿਦਾਨਿ ॥੧॥
नानक एव न जापई कोई खाइ निदानि ॥१॥

हे नानक, न ज्ञायते, कः अन्ते धान्यं भक्षयिष्यति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜਿਸੁ ਮਨਿ ਵਸਿਆ ਤਰਿਆ ਸੋਇ ॥
जिसु मनि वसिआ तरिआ सोइ ॥

स एव पारं वहति यस्य मनसि भगवान् तिष्ठति।

ਨਾਨਕ ਜੋ ਭਾਵੈ ਸੋ ਹੋਇ ॥੨॥
नानक जो भावै सो होइ ॥२॥

तदेव भवति नानक, यत् तस्य इच्छाप्रियम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪਾਰਬ੍ਰਹਮਿ ਦਇਆਲਿ ਸਾਗਰੁ ਤਾਰਿਆ ॥
पारब्रहमि दइआलि सागरु तारिआ ॥

दयालुः परमेश्वरः मां जगत्-सागरं पारं नीतवान्।

ਗੁਰਿ ਪੂਰੈ ਮਿਹਰਵਾਨਿ ਭਰਮੁ ਭਉ ਮਾਰਿਆ ॥
गुरि पूरै मिहरवानि भरमु भउ मारिआ ॥

दयालुः सिद्धः गुरुः मम संशयान् भयान् च निर्मूलितवान्।

ਕਾਮ ਕ੍ਰੋਧੁ ਬਿਕਰਾਲੁ ਦੂਤ ਸਭਿ ਹਾਰਿਆ ॥
काम क्रोधु बिकरालु दूत सभि हारिआ ॥

अतृप्तमैथुनकाममनिराकरणक्रोधो घोरा राक्षसाः सर्वथा नष्टाः ।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਨਿਧਾਨੁ ਕੰਠਿ ਉਰਿ ਧਾਰਿਆ ॥
अंम्रित नामु निधानु कंठि उरि धारिआ ॥

मया अम्ब्रोसियलनामस्य निधिः मम कण्ठे हृदये च निहितः अस्ति।

ਨਾਨਕ ਸਾਧੂ ਸੰਗਿ ਜਨਮੁ ਮਰਣੁ ਸਵਾਰਿਆ ॥੧੧॥
नानक साधू संगि जनमु मरणु सवारिआ ॥११॥

हे नानक, साधसंगत, पवित्रसङ्घे, मम जन्ममरणं च अलङ्कृतं मोचितम्। ||११||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਨੑੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਕੂੜੇ ਕਹਣ ਕਹੰਨਿੑ ॥
जिनी नामु विसारिआ कूड़े कहण कहंनि ॥

नाम भगवतः नाम विस्मरन्ति ये ते मिथ्या उच्यन्ते।

ਪੰਚ ਚੋਰ ਤਿਨਾ ਘਰੁ ਮੁਹਨਿੑ ਹਉਮੈ ਅੰਦਰਿ ਸੰਨਿੑ ॥
पंच चोर तिना घरु मुहनि हउमै अंदरि संनि ॥

पञ्च चोराः गृहाणि लुण्ठन्ति, अहङ्कारः च प्रविशति ।

ਸਾਕਤ ਮੁਠੇ ਦੁਰਮਤੀ ਹਰਿ ਰਸੁ ਨ ਜਾਣੰਨਿੑ ॥
साकत मुठे दुरमती हरि रसु न जाणंनि ॥

अविश्वासिनः निन्दकाः स्वस्य दुष्टबुद्ध्या वञ्चिताः भवन्ति; ते भगवतः उदात्ततत्त्वं न जानन्ति।

ਜਿਨੑੀ ਅੰਮ੍ਰਿਤੁ ਭਰਮਿ ਲੁਟਾਇਆ ਬਿਖੁ ਸਿਉ ਰਚਹਿ ਰਚੰਨਿੑ ॥
जिनी अंम्रितु भरमि लुटाइआ बिखु सिउ रचहि रचंनि ॥

ये संशयेन अम्ब्रोसियलमृतं नष्टं कुर्वन्ति, ते भ्रष्टाचारे निमग्नाः, उलझिताः च तिष्ठन्ति।

ਦੁਸਟਾ ਸੇਤੀ ਪਿਰਹੜੀ ਜਨ ਸਿਉ ਵਾਦੁ ਕਰੰਨਿੑ ॥
दुसटा सेती पिरहड़ी जन सिउ वादु करंनि ॥

दुष्टैः सह मित्रतां कुर्वन्ति, भगवतः विनयशीलैः सेवकैः सह विवादं कुर्वन्ति।

ਨਾਨਕ ਸਾਕਤ ਨਰਕ ਮਹਿ ਜਮਿ ਬਧੇ ਦੁਖ ਸਹੰਨਿੑ ॥
नानक साकत नरक महि जमि बधे दुख सहंनि ॥

हे नानक, अविश्वासिनः निन्दकाः मृत्युदूतेन बद्धाः, गगिताः च भवन्ति, नरके पीडां प्राप्नुवन्ति।

ਪਇਐ ਕਿਰਤਿ ਕਮਾਵਦੇ ਜਿਵ ਰਾਖਹਿ ਤਿਵੈ ਰਹੰਨਿੑ ॥੧॥
पइऐ किरति कमावदे जिव राखहि तिवै रहंनि ॥१॥

ते पूर्वं कृतानां कर्माणां कर्मानुगुणं कुर्वन्ति; यथा भगवता तान् रक्षति तथा ते जीवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਜਿਨੑੀ ਸਤਿਗੁਰੁ ਸੇਵਿਆ ਤਾਣੁ ਨਿਤਾਣੇ ਤਿਸੁ ॥
जिनी सतिगुरु सेविआ ताणु निताणे तिसु ॥

ये सत्यगुरुं सेवन्ते, ते अशक्तात् शक्तिशालिनः परिणमन्ति।

ਸਾਸਿ ਗਿਰਾਸਿ ਸਦਾ ਮਨਿ ਵਸੈ ਜਮੁ ਜੋਹਿ ਨ ਸਕੈ ਤਿਸੁ ॥
सासि गिरासि सदा मनि वसै जमु जोहि न सकै तिसु ॥

प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च भगवान् तेषां मनसि सदा तिष्ठति, मृत्युदूतः तान् अपि न पश्यति।

ਹਿਰਦੈ ਹਰਿ ਹਰਿ ਨਾਮ ਰਸੁ ਕਵਲਾ ਸੇਵਕਿ ਤਿਸੁ ॥
हिरदै हरि हरि नाम रसु कवला सेवकि तिसु ॥

हरः हर इति नाम तेषां हृदयं पूरयति, माया च तेषां भृत्यः।

ਹਰਿ ਦਾਸਾ ਕਾ ਦਾਸੁ ਹੋਇ ਪਰਮ ਪਦਾਰਥੁ ਤਿਸੁ ॥
हरि दासा का दासु होइ परम पदारथु तिसु ॥

यः भगवतः दासानां दासः भवति, सः महत्तमं निधिं प्राप्नोति।

ਨਾਨਕ ਮਨਿ ਤਨਿ ਜਿਸੁ ਪ੍ਰਭੁ ਵਸੈ ਹਉ ਸਦ ਕੁਰਬਾਣੈ ਤਿਸੁ ॥
नानक मनि तनि जिसु प्रभु वसै हउ सद कुरबाणै तिसु ॥

यस्य मनः शरीरस्य अन्तः ईश्वरः निवसति तस्य अहं सदा यज्ञः नानक।

ਜਿਨੑ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਰਸੁ ਸੰਤ ਜਨਾ ਸਿਉ ਤਿਸੁ ॥੨॥
जिन कउ पूरबि लिखिआ रसु संत जना सिउ तिसु ॥२॥

यस्य तादृशं पूर्वनिर्धारितं दैवं भवति, सः एव विनयशीलसन्तप्रेमितः अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੋ ਬੋਲੇ ਪੂਰਾ ਸਤਿਗੁਰੂ ਸੋ ਪਰਮੇਸਰਿ ਸੁਣਿਆ ॥
जो बोले पूरा सतिगुरू सो परमेसरि सुणिआ ॥

सिद्धसत्यगुरुः यदब्रवीति शृणोति परमेश्वरः।

ਸੋਈ ਵਰਤਿਆ ਜਗਤ ਮਹਿ ਘਟਿ ਘਟਿ ਮੁਖਿ ਭਣਿਆ ॥
सोई वरतिआ जगत महि घटि घटि मुखि भणिआ ॥

व्याप्तं व्याप्तं च जगत्, एकैकस्य भूतस्य मुखस्य उपरि वर्तते।

ਬਹੁਤੁ ਵਡਿਆਈਆ ਸਾਹਿਬੈ ਨਹ ਜਾਹੀ ਗਣੀਆ ॥
बहुतु वडिआईआ साहिबै नह जाही गणीआ ॥

एतावन्तः भगवतः महतीः महिमाः सन्ति, ते गणयितुं अपि न शक्यन्ते।

ਸਚੁ ਸਹਜੁ ਅਨਦੁ ਸਤਿਗੁਰੂ ਪਾਸਿ ਸਚੀ ਗੁਰ ਮਣੀਆ ॥
सचु सहजु अनदु सतिगुरू पासि सची गुर मणीआ ॥

सत्यं शान्तिं च आनन्दं च सच्चे गुरुं विश्रामं करोति; गुरुः सत्यरत्नं प्रयच्छति।

ਨਾਨਕ ਸੰਤ ਸਵਾਰੇ ਪਾਰਬ੍ਰਹਮਿ ਸਚੇ ਜਿਉ ਬਣਿਆ ॥੧੨॥
नानक संत सवारे पारब्रहमि सचे जिउ बणिआ ॥१२॥

सत्येश्वरसदृशान् सन्तान् अलंकारयति परमेश्वरः नानक। ||१२||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਅਪਣਾ ਆਪੁ ਨ ਪਛਾਣਈ ਹਰਿ ਪ੍ਰਭੁ ਜਾਤਾ ਦੂਰਿ ॥
अपणा आपु न पछाणई हरि प्रभु जाता दूरि ॥

आत्मानं न अवगच्छति; सः भगवन्तं परमेश्वरं दूरस्थं मन्यते।

ਗੁਰ ਕੀ ਸੇਵਾ ਵਿਸਰੀ ਕਿਉ ਮਨੁ ਰਹੈ ਹਜੂਰਿ ॥
गुर की सेवा विसरी किउ मनु रहै हजूरि ॥

सः गुरुसेवां विस्मरति; कथं तस्य मनः भगवतः सान्निध्ये तिष्ठति?

ਮਨਮੁਖਿ ਜਨਮੁ ਗਵਾਇਆ ਝੂਠੈ ਲਾਲਚਿ ਕੂਰਿ ॥
मनमुखि जनमु गवाइआ झूठै लालचि कूरि ॥

स्वेच्छा मनमुखः निरर्थकलोभेन मिथ्यावादेन च स्वप्राणान् अपव्ययति।

ਨਾਨਕ ਬਖਸਿ ਮਿਲਾਇਅਨੁ ਸਚੈ ਸਬਦਿ ਹਦੂਰਿ ॥੧॥
नानक बखसि मिलाइअनु सचै सबदि हदूरि ॥१॥

हे नानक भगवान् क्षमति, तान् स्वेन सह मिश्रयति; शब्दस्य सत्यवचनेन सः नित्यं वर्तते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹਰਿ ਪ੍ਰਭੁ ਸਚਾ ਸੋਹਿਲਾ ਗੁਰਮੁਖਿ ਨਾਮੁ ਗੋਵਿੰਦੁ ॥
हरि प्रभु सचा सोहिला गुरमुखि नामु गोविंदु ॥

सत्यं भगवतः ईश्वरस्य स्तुतिः; गुरमुखः विश्वेश्वरस्य नाम जपति।

ਅਨਦਿਨੁ ਨਾਮੁ ਸਲਾਹਣਾ ਹਰਿ ਜਪਿਆ ਮਨਿ ਆਨੰਦੁ ॥
अनदिनु नामु सलाहणा हरि जपिआ मनि आनंदु ॥

रात्रिदिनं नाम स्तुवन् भगवन्तं ध्यायन् मनः आनन्ददायकं भवति।

ਵਡਭਾਗੀ ਹਰਿ ਪਾਇਆ ਪੂਰਨੁ ਪਰਮਾਨੰਦੁ ॥
वडभागी हरि पाइआ पूरनु परमानंदु ॥

महासौभाग्येन परमानन्दस्य सम्यक् स्वरूपं भगवन्तं मया लब्धम् ।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿਆ ਬਹੁੜਿ ਨ ਮਨਿ ਤਨਿ ਭੰਗੁ ॥੨॥
जन नानक नामु सलाहिआ बहुड़ि न मनि तनि भंगु ॥२॥

सेवकः नानकः नाम स्तुवति; तस्य मनः शरीरं च पुनः कदापि न भग्नं भविष्यति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430