राग आस, द्वितीय सदन, चतुर्थ मेहल : १.
केचन मित्रैः, बालकैः, भ्रातृभ्रातृभिः च सह गठबन्धनं कुर्वन्ति ।
केचन श्वशुरबन्धुभिः सह गठबन्धनं कुर्वन्ति ।
केचन स्वार्थार्थं मुख्यैः नेताभिः सह गठबन्धनं कुर्वन्ति ।
सर्वत्र व्याप्तेन भगवता सह मे मित्रता । ||१||
मया भगवता सह मित्रता कृता; भगवान् एव मम एकमात्रः आश्रयः अस्ति।
भगवतः परं मम अन्यः गुटः, गठबन्धनः वा नास्ति; असंख्यानन्तान् भगवतः स्तुतिं गायामि। ||१||विराम||
येषां सह युष्माकं संयोगं करोषि, ते विनश्यन्ति।
मिथ्यासंघं कृत्वा मर्त्याः पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति।
ये मिथ्याचरणं कुर्वन्ति ते न स्थास्यन्ति।
मया भगवता सह मित्रता कृता; तस्मात् अधिकं शक्तिशाली कोऽपि नास्ति। ||२||
एते सर्वे गठबन्धनानि मायाप्रेमविस्तारमात्रम् ।
केवलं मूर्खाः एव माया विषये विवादं कुर्वन्ति।
जायन्ते, म्रियन्ते, द्यूते जीवनक्रीडां नष्टं कुर्वन्ति।
मम मित्रं भगवता सह सर्वालंकारं लोके परे च। ||३||
अस्मिन् कलियुगस्य कृष्णयुगे पञ्च चोराः गठबन्धनविग्रहं प्रेरयन्ति ।
कामः क्रोधः लोभः भावात्मकः आसक्तिः आत्मनः अभिमानः च वर्धितः अस्ति ।
भगवतः प्रसादेन धन्यः सत्संगतस्य सत्यसङ्घस्य सम्मिलितः भवति।
मम सघनता भगवता सह अस्ति, येन एतानि सर्वाणि मित्राणि नाशितानि। ||४||
द्वैतस्य मिथ्याप्रेमयां जनाः उपविश्य गठबन्धनं कुर्वन्ति।
ते परजनानाम् दोषान् शिक्षयन्ति, स्वस्य आत्मनः अभिमानः केवलं वर्धते ।
यथा रोपन्ति तथा च फलानि गृह्णन्ति।
सेवकः नानकः भगवतः धर्मसङ्घं सम्मिलितः अस्ति, यत् सर्वं जगत् जिगीषति। ||५||२||५४||
आसा, चतुर्थ मेहलः १.
सततं हृदये अम्ब्रोसियलगुर्बानीं श्रुत्वा मनः प्रियं भवति।
गुरबानीद्वारा अबोधेश्वरः बोध्यते। ||१||
गुरमुखत्वेन शृणुत नाम भगवतः नाम भगिन्यः |
एकः प्रभुः हृदयस्य गहने व्याप्तः व्याप्तः च अस्ति; मुखेन गुरुस्य अम्ब्रोसियल स्तोत्रं पठतु। ||१||विराम||
मम मनः शरीरं च दिव्यप्रेमपूर्णं, महतीं दुःखं च।
महासौभाग्येन मया सच्चो गुरुः आदिभूतः प्राप्तः। ||२||
द्वन्द्वप्रेमेषु विषमायां भ्रमन्ति मर्त्याः |
अभाग्याः सत्यगुरुं न मिलन्ति। ||३||
भगवान् एव अस्मान् भगवतः अम्ब्रोसियल अमृते पिबितुं प्रेरयति।
सिद्धगुरुद्वारा नानक भगवान् लभ्यते। ||४||३||५५||
आसा, चतुर्थ मेहलः १.
नाम प्रेम भगवतः नाम मम मनः शरीरस्य आश्रयः अस्ति।
अहं नाम जपामि; नाम शान्तिसारः । ||१||
अतः नाम जपन्तु हे मम मित्राणि सहचराः।
नाम विना मम अन्यत् किमपि नास्ति। महता सौभाग्येन गुरमुखत्वेन भगवतः नाम लब्धः। ||१||विराम||
नाम विना अहं जीवितुं न शक्नोमि।
महासौभाग्येन गुर्मुखाः नाम लभन्ते। ||२||
नामहीनानां मायामले मर्दितवदनानि भवन्ति।
नाम विना शाप्ताः शापिताः तेषां प्राणाः। ||३||