श्री गुरु ग्रन्थ साहिबः

पुटः - 366


ਰਾਗੁ ਆਸਾ ਘਰੁ ੨ ਮਹਲਾ ੪ ॥
रागु आसा घरु २ महला ४ ॥

राग आस, द्वितीय सदन, चतुर्थ मेहल : १.

ਕਿਸ ਹੀ ਧੜਾ ਕੀਆ ਮਿਤ੍ਰ ਸੁਤ ਨਾਲਿ ਭਾਈ ॥
किस ही धड़ा कीआ मित्र सुत नालि भाई ॥

केचन मित्रैः, बालकैः, भ्रातृभ्रातृभिः च सह गठबन्धनं कुर्वन्ति ।

ਕਿਸ ਹੀ ਧੜਾ ਕੀਆ ਕੁੜਮ ਸਕੇ ਨਾਲਿ ਜਵਾਈ ॥
किस ही धड़ा कीआ कुड़म सके नालि जवाई ॥

केचन श्वशुरबन्धुभिः सह गठबन्धनं कुर्वन्ति ।

ਕਿਸ ਹੀ ਧੜਾ ਕੀਆ ਸਿਕਦਾਰ ਚਉਧਰੀ ਨਾਲਿ ਆਪਣੈ ਸੁਆਈ ॥
किस ही धड़ा कीआ सिकदार चउधरी नालि आपणै सुआई ॥

केचन स्वार्थार्थं मुख्यैः नेताभिः सह गठबन्धनं कुर्वन्ति ।

ਹਮਾਰਾ ਧੜਾ ਹਰਿ ਰਹਿਆ ਸਮਾਈ ॥੧॥
हमारा धड़ा हरि रहिआ समाई ॥१॥

सर्वत्र व्याप्तेन भगवता सह मे मित्रता । ||१||

ਹਮ ਹਰਿ ਸਿਉ ਧੜਾ ਕੀਆ ਮੇਰੀ ਹਰਿ ਟੇਕ ॥
हम हरि सिउ धड़ा कीआ मेरी हरि टेक ॥

मया भगवता सह मित्रता कृता; भगवान् एव मम एकमात्रः आश्रयः अस्ति।

ਮੈ ਹਰਿ ਬਿਨੁ ਪਖੁ ਧੜਾ ਅਵਰੁ ਨ ਕੋਈ ਹਉ ਹਰਿ ਗੁਣ ਗਾਵਾ ਅਸੰਖ ਅਨੇਕ ॥੧॥ ਰਹਾਉ ॥
मै हरि बिनु पखु धड़ा अवरु न कोई हउ हरि गुण गावा असंख अनेक ॥१॥ रहाउ ॥

भगवतः परं मम अन्यः गुटः, गठबन्धनः वा नास्ति; असंख्यानन्तान् भगवतः स्तुतिं गायामि। ||१||विराम||

ਜਿਨੑ ਸਿਉ ਧੜੇ ਕਰਹਿ ਸੇ ਜਾਹਿ ॥
जिन सिउ धड़े करहि से जाहि ॥

येषां सह युष्माकं संयोगं करोषि, ते विनश्यन्ति।

ਝੂਠੁ ਧੜੇ ਕਰਿ ਪਛੋਤਾਹਿ ॥
झूठु धड़े करि पछोताहि ॥

मिथ्यासंघं कृत्वा मर्त्याः पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति।

ਥਿਰੁ ਨ ਰਹਹਿ ਮਨਿ ਖੋਟੁ ਕਮਾਹਿ ॥
थिरु न रहहि मनि खोटु कमाहि ॥

ये मिथ्याचरणं कुर्वन्ति ते न स्थास्यन्ति।

ਹਮ ਹਰਿ ਸਿਉ ਧੜਾ ਕੀਆ ਜਿਸ ਕਾ ਕੋਈ ਸਮਰਥੁ ਨਾਹਿ ॥੨॥
हम हरि सिउ धड़ा कीआ जिस का कोई समरथु नाहि ॥२॥

मया भगवता सह मित्रता कृता; तस्मात् अधिकं शक्तिशाली कोऽपि नास्ति। ||२||

ਏਹ ਸਭਿ ਧੜੇ ਮਾਇਆ ਮੋਹ ਪਸਾਰੀ ॥
एह सभि धड़े माइआ मोह पसारी ॥

एते सर्वे गठबन्धनानि मायाप्रेमविस्तारमात्रम् ।

ਮਾਇਆ ਕਉ ਲੂਝਹਿ ਗਾਵਾਰੀ ॥
माइआ कउ लूझहि गावारी ॥

केवलं मूर्खाः एव माया विषये विवादं कुर्वन्ति।

ਜਨਮਿ ਮਰਹਿ ਜੂਐ ਬਾਜੀ ਹਾਰੀ ॥
जनमि मरहि जूऐ बाजी हारी ॥

जायन्ते, म्रियन्ते, द्यूते जीवनक्रीडां नष्टं कुर्वन्ति।

ਹਮਰੈ ਹਰਿ ਧੜਾ ਜਿ ਹਲਤੁ ਪਲਤੁ ਸਭੁ ਸਵਾਰੀ ॥੩॥
हमरै हरि धड़ा जि हलतु पलतु सभु सवारी ॥३॥

मम मित्रं भगवता सह सर्वालंकारं लोके परे च। ||३||

ਕਲਿਜੁਗ ਮਹਿ ਧੜੇ ਪੰਚ ਚੋਰ ਝਗੜਾਏ ॥
कलिजुग महि धड़े पंच चोर झगड़ाए ॥

अस्मिन् कलियुगस्य कृष्णयुगे पञ्च चोराः गठबन्धनविग्रहं प्रेरयन्ति ।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਅਭਿਮਾਨੁ ਵਧਾਏ ॥
कामु क्रोधु लोभु मोहु अभिमानु वधाए ॥

कामः क्रोधः लोभः भावात्मकः आसक्तिः आत्मनः अभिमानः च वर्धितः अस्ति ।

ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕਰੇ ਤਿਸੁ ਸਤਸੰਗਿ ਮਿਲਾਏ ॥
जिस नो क्रिपा करे तिसु सतसंगि मिलाए ॥

भगवतः प्रसादेन धन्यः सत्संगतस्य सत्यसङ्घस्य सम्मिलितः भवति।

ਹਮਰਾ ਹਰਿ ਧੜਾ ਜਿਨਿ ਏਹ ਧੜੇ ਸਭਿ ਗਵਾਏ ॥੪॥
हमरा हरि धड़ा जिनि एह धड़े सभि गवाए ॥४॥

मम सघनता भगवता सह अस्ति, येन एतानि सर्वाणि मित्राणि नाशितानि। ||४||

ਮਿਥਿਆ ਦੂਜਾ ਭਾਉ ਧੜੇ ਬਹਿ ਪਾਵੈ ॥
मिथिआ दूजा भाउ धड़े बहि पावै ॥

द्वैतस्य मिथ्याप्रेमयां जनाः उपविश्य गठबन्धनं कुर्वन्ति।

ਪਰਾਇਆ ਛਿਦ੍ਰੁ ਅਟਕਲੈ ਆਪਣਾ ਅਹੰਕਾਰੁ ਵਧਾਵੈ ॥
पराइआ छिद्रु अटकलै आपणा अहंकारु वधावै ॥

ते परजनानाम् दोषान् शिक्षयन्ति, स्वस्य आत्मनः अभिमानः केवलं वर्धते ।

ਜੈਸਾ ਬੀਜੈ ਤੈਸਾ ਖਾਵੈ ॥
जैसा बीजै तैसा खावै ॥

यथा रोपन्ति तथा च फलानि गृह्णन्ति।

ਜਨ ਨਾਨਕ ਕਾ ਹਰਿ ਧੜਾ ਧਰਮੁ ਸਭ ਸ੍ਰਿਸਟਿ ਜਿਣਿ ਆਵੈ ॥੫॥੨॥੫੪॥
जन नानक का हरि धड़ा धरमु सभ स्रिसटि जिणि आवै ॥५॥२॥५४॥

सेवकः नानकः भगवतः धर्मसङ्घं सम्मिलितः अस्ति, यत् सर्वं जगत् जिगीषति। ||५||२||५४||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਹਿਰਦੈ ਸੁਣਿ ਸੁਣਿ ਮਨਿ ਅੰਮ੍ਰਿਤੁ ਭਾਇਆ ॥
हिरदै सुणि सुणि मनि अंम्रितु भाइआ ॥

सततं हृदये अम्ब्रोसियलगुर्बानीं श्रुत्वा मनः प्रियं भवति।

ਗੁਰਬਾਣੀ ਹਰਿ ਅਲਖੁ ਲਖਾਇਆ ॥੧॥
गुरबाणी हरि अलखु लखाइआ ॥१॥

गुरबानीद्वारा अबोधेश्वरः बोध्यते। ||१||

ਗੁਰਮੁਖਿ ਨਾਮੁ ਸੁਨਹੁ ਮੇਰੀ ਭੈਨਾ ॥
गुरमुखि नामु सुनहु मेरी भैना ॥

गुरमुखत्वेन शृणुत नाम भगवतः नाम भगिन्यः |

ਏਕੋ ਰਵਿ ਰਹਿਆ ਘਟ ਅੰਤਰਿ ਮੁਖਿ ਬੋਲਹੁ ਗੁਰ ਅੰਮ੍ਰਿਤ ਬੈਨਾ ॥੧॥ ਰਹਾਉ ॥
एको रवि रहिआ घट अंतरि मुखि बोलहु गुर अंम्रित बैना ॥१॥ रहाउ ॥

एकः प्रभुः हृदयस्य गहने व्याप्तः व्याप्तः च अस्ति; मुखेन गुरुस्य अम्ब्रोसियल स्तोत्रं पठतु। ||१||विराम||

ਮੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮੁ ਮਹਾ ਬੈਰਾਗੁ ॥
मै मनि तनि प्रेमु महा बैरागु ॥

मम मनः शरीरं च दिव्यप्रेमपूर्णं, महतीं दुःखं च।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਪਾਇਆ ਵਡਭਾਗੁ ॥੨॥
सतिगुरु पुरखु पाइआ वडभागु ॥२॥

महासौभाग्येन मया सच्चो गुरुः आदिभूतः प्राप्तः। ||२||

ਦੂਜੈ ਭਾਇ ਭਵਹਿ ਬਿਖੁ ਮਾਇਆ ॥
दूजै भाइ भवहि बिखु माइआ ॥

द्वन्द्वप्रेमेषु विषमायां भ्रमन्ति मर्त्याः |

ਭਾਗਹੀਨ ਨਹੀ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥੩॥
भागहीन नही सतिगुरु पाइआ ॥३॥

अभाग्याः सत्यगुरुं न मिलन्ति। ||३||

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਰਸੁ ਹਰਿ ਆਪਿ ਪੀਆਇਆ ॥
अंम्रितु हरि रसु हरि आपि पीआइआ ॥

भगवान् एव अस्मान् भगवतः अम्ब्रोसियल अमृते पिबितुं प्रेरयति।

ਗੁਰਿ ਪੂਰੈ ਨਾਨਕ ਹਰਿ ਪਾਇਆ ॥੪॥੩॥੫੫॥
गुरि पूरै नानक हरि पाइआ ॥४॥३॥५५॥

सिद्धगुरुद्वारा नानक भगवान् लभ्यते। ||४||३||५५||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਮੇਰੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮੁ ਨਾਮੁ ਆਧਾਰੁ ॥
मेरै मनि तनि प्रेमु नामु आधारु ॥

नाम प्रेम भगवतः नाम मम मनः शरीरस्य आश्रयः अस्ति।

ਨਾਮੁ ਜਪੀ ਨਾਮੋ ਸੁਖ ਸਾਰੁ ॥੧॥
नामु जपी नामो सुख सारु ॥१॥

अहं नाम जपामि; नाम शान्तिसारः । ||१||

ਨਾਮੁ ਜਪਹੁ ਮੇਰੇ ਸਾਜਨ ਸੈਨਾ ॥
नामु जपहु मेरे साजन सैना ॥

अतः नाम जपन्तु हे मम मित्राणि सहचराः।

ਨਾਮ ਬਿਨਾ ਮੈ ਅਵਰੁ ਨ ਕੋਈ ਵਡੈ ਭਾਗਿ ਗੁਰਮੁਖਿ ਹਰਿ ਲੈਨਾ ॥੧॥ ਰਹਾਉ ॥
नाम बिना मै अवरु न कोई वडै भागि गुरमुखि हरि लैना ॥१॥ रहाउ ॥

नाम विना मम अन्यत् किमपि नास्ति। महता सौभाग्येन गुरमुखत्वेन भगवतः नाम लब्धः। ||१||विराम||

ਨਾਮ ਬਿਨਾ ਨਹੀ ਜੀਵਿਆ ਜਾਇ ॥
नाम बिना नही जीविआ जाइ ॥

नाम विना अहं जीवितुं न शक्नोमि।

ਵਡੈ ਭਾਗਿ ਗੁਰਮੁਖਿ ਹਰਿ ਪਾਇ ॥੨॥
वडै भागि गुरमुखि हरि पाइ ॥२॥

महासौभाग्येन गुर्मुखाः नाम लभन्ते। ||२||

ਨਾਮਹੀਨ ਕਾਲਖ ਮੁਖਿ ਮਾਇਆ ॥
नामहीन कालख मुखि माइआ ॥

नामहीनानां मायामले मर्दितवदनानि भवन्ति।

ਨਾਮ ਬਿਨਾ ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਜੀਵਾਇਆ ॥੩॥
नाम बिना ध्रिगु ध्रिगु जीवाइआ ॥३॥

नाम विना शाप्ताः शापिताः तेषां प्राणाः। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430