एतावन्तः आयुः एतेषु प्रकारेषु अपव्ययः भवति।
नानक: तान् उत्थापय, मोचय च भगवन् - दयां कुरु! ||७||
त्वं अस्माकं प्रभुः स्वामी च असि; भवतः कृते एतां प्रार्थनां समर्पयामि।
शरीरात्मा च सर्वं तव सम्पत्तिः ।
त्वं अस्माकं माता पिता च असि; वयं तव बालकाः स्मः।
भवतः अनुग्रहे एतावन्तः आनन्दाः सन्ति!
भवतः सीमां कोऽपि न जानाति।
हे परमात्मनः परम उदार ईश्वर।
तव सूत्रे सर्वा सृष्टिः तारिता अस्ति।
त्वत्तो यद् आगतं तत् तव आज्ञाधीनम्।
त्वमेव तव स्थितिं विस्तारं च जानासि।
नानक तव दासः सदा यज्ञः। ||८||४||
सलोक् : १.
यः ईश्वरं दातां परित्यागं करोति, अन्येषु कार्येषु च सक्तः भवति
- हे नानक, सः कदापि सफलः न भविष्यति। नाम विना सः मानं नष्टं करिष्यति। ||१||
अष्टपदीः १.
दश वस्तूनि प्राप्य पृष्ठतः स्थापयति;
एकस्य निरोधस्य कृते सः स्वस्य विश्वासं त्यजति।
किं तु यदि तत् एकं वस्तु न दत्तं, दश च हृताः?
अथ, मूर्खः किं वक्तुं वा किं कर्तुं वा शक्नोति स्म ?
अस्माकं प्रभुः स्वामी च बलेन चालयितुं न शक्नोति।
तस्मै आराधने सदा प्रणमस्व।
स यस्य मनसि ईश्वरः मधुरः इव भासते
सर्वे भोगाः तस्य मनसि स्थातुं आगच्छन्ति।
भगवतः इच्छानुसारं यः तिष्ठति, २.
सर्ववस्तूनि लभते नानक। ||१||
ईश्वरः बैंकरः मर्त्यस्य अनन्तं पूंजीम् अयच्छति,
यः खादति, पिबति, सुखेन आनन्देन च व्यययति।
यदि पश्चात् एतस्याः राजधानीयाः किञ्चित् भागं बैंकरेण पुनः गृहीतं भवति तर्हि
अज्ञानी स्वस्य क्रोधं दर्शयति।
सः स्वयमेव स्वस्य विश्वसनीयतां नाशयति,
न च पुनः विश्वसिष्यते।
यदा भगवते अर्पयति, यत् भगवतः तत् ।
स्वेच्छया च ईश्वरस्य व्यवस्थायाः इच्छां पालयति,
भगवान् तं चतुर्गुणं सुखं करिष्यति।
नानक नः प्रभुः गुरुः सदा दयालुः | ||२||
मायासङ्गस्य बहूनां रूपं गमिष्यन्ति नूनम्
- ते क्षणिकाः इति ज्ञातव्यम्।
वृक्षस्य छायायां जनाः प्रेम्णा पतन्ति,
यदा च तत् गच्छति तदा तेषां मनसि खेदः भवति।
यत् दृश्यते, तत् गमिष्यति;
तथापि अन्धानाम् अन्धतमः तस्मिन् लसति।
गच्छन्तं यात्रिकं प्रेम ददाति यः
न किमपि तस्याः हस्ते एवं न आगमिष्यति।
हे मनसि भगवन्नामप्रेम शान्तिप्रदम्।
नानक भगवता दयया अस्मान् स्वेन सह संयोजयति। ||३||
मिथ्या शरीरं धनं च सर्वसम्बन्धाः।
अहङ्कारः स्वामित्वं च माया च मिथ्या।
मिथ्या शक्तिः यौवनं धनं सम्पत्तिश्च।
मिथ्या मैथुनकामं वन्यक्रोधं च।
मिथ्या रथगजाश्वाश्च महता वस्त्राणि च |
मिथ्या धनसङ्ग्रहप्रेम, तस्य दर्शने आनन्दः च।
असत्यं वञ्चनं, भावनात्मकः आसक्तिः, अहङ्कारः अभिमानः च।
मिथ्या दर्पः आत्मदम्भः च।
केवलं भक्तिपूजा स्थायित्वं, पवित्रस्य च अभयारण्यम्।
नानकः ध्यात्वा जीवति, भगवतः चरणकमलं ध्यायन्। ||४||
मिथ्या कर्णाः ये परनिन्दां शृण्वन्ति।
मिथ्या हस्ताः परधनं हरन्ति ये।