श्री गुरु ग्रन्थ साहिबः

पुटः - 1240


ਆਖਣਿ ਅਉਖਾ ਨਾਨਕਾ ਆਖਿ ਨ ਜਾਪੈ ਆਖਿ ॥੨॥
आखणि अउखा नानका आखि न जापै आखि ॥२॥

एतावत् दुष्करं जपं नानक; मुखेन जपितुं न शक्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਇ ਸੁਣਿਐ ਮਨੁ ਰਹਸੀਐ ਨਾਮੇ ਸਾਂਤਿ ਆਈ ॥
नाइ सुणिऐ मनु रहसीऐ नामे सांति आई ॥

नाम श्रुत्वा मनः प्रहृष्यति। नाम शान्तिं शान्तिं च जनयति।

ਨਾਇ ਸੁਣਿਐ ਮਨੁ ਤ੍ਰਿਪਤੀਐ ਸਭ ਦੁਖ ਗਵਾਈ ॥
नाइ सुणिऐ मनु त्रिपतीऐ सभ दुख गवाई ॥

नाम श्रुत्वा मनः तृप्तं भवति सर्वदुःखानि हरन्ति।

ਨਾਇ ਸੁਣਿਐ ਨਾਉ ਊਪਜੈ ਨਾਮੇ ਵਡਿਆਈ ॥
नाइ सुणिऐ नाउ ऊपजै नामे वडिआई ॥

नाम श्रुत्वा प्रसिद्धो भवति; नाम गौरवपूर्णं महत्त्वं आनयति।

ਨਾਮੇ ਹੀ ਸਭ ਜਾਤਿ ਪਤਿ ਨਾਮੇ ਗਤਿ ਪਾਈ ॥
नामे ही सभ जाति पति नामे गति पाई ॥

नाम सर्वान् गौरवं, स्थितिं च आनयति; नामद्वारा मोक्षः प्राप्यते।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਈਐ ਨਾਨਕ ਲਿਵ ਲਾਈ ॥੬॥
गुरमुखि नामु धिआईऐ नानक लिव लाई ॥६॥

गुरमुखः नाम ध्यायति; नानकः प्रेम्णा नाम्नः अनुकूलः अस्ति। ||६||

ਸਲੋਕ ਮਹਲਾ ੧ ॥
सलोक महला १ ॥

सलोक, प्रथम मेहल : १.

ਜੂਠਿ ਨ ਰਾਗਂੀ ਜੂਠਿ ਨ ਵੇਦਂੀ ॥
जूठि न रागीं जूठि न वेदीं ॥

अशुद्धिः सङ्गीतात् न आगच्छति; अशुद्धिः वेदेभ्यः न आगच्छति।

ਜੂਠਿ ਨ ਚੰਦ ਸੂਰਜ ਕੀ ਭੇਦੀ ॥
जूठि न चंद सूरज की भेदी ॥

अशुद्धिः सूर्यचन्द्रयोः चरणेभ्यः न आगच्छति।

ਜੂਠਿ ਨ ਅੰਨੀ ਜੂਠਿ ਨ ਨਾਈ ॥
जूठि न अंनी जूठि न नाई ॥

अशुद्धिः अन्नात् न आगच्छति; अशुद्धिः संस्कारशुद्धिस्नानात् न आगच्छति।

ਜੂਠਿ ਨ ਮੀਹੁ ਵਰ੍ਹਿਐ ਸਭ ਥਾਈ ॥
जूठि न मीहु वर्हिऐ सभ थाई ॥

अशुद्धिः सर्वत्र पतति वर्षाद् न आगच्छति ।

ਜੂਠਿ ਨ ਧਰਤੀ ਜੂਠਿ ਨ ਪਾਣੀ ॥
जूठि न धरती जूठि न पाणी ॥

अशुद्धिः पृथिव्याः न आगच्छति; अशुद्धिः जलात् न आगच्छति।

ਜੂਠਿ ਨ ਪਉਣੈ ਮਾਹਿ ਸਮਾਣੀ ॥
जूठि न पउणै माहि समाणी ॥

अशुद्धिः सर्वत्र प्रसारितस्य वायुतः न आगच्छति।

ਨਾਨਕ ਨਿਗੁਰਿਆ ਗੁਣੁ ਨਾਹੀ ਕੋਇ ॥
नानक निगुरिआ गुणु नाही कोइ ॥

यस्य गुरुः नास्ति तस्य नानक गुणाः मोक्षदाः सर्वथा न सन्ति।

ਮੁਹਿ ਫੇਰਿਐ ਮੁਹੁ ਜੂਠਾ ਹੋਇ ॥੧॥
मुहि फेरिऐ मुहु जूठा होइ ॥१॥

अशुद्धिः ईश्वरतः मुखं विमुखीकृत्य आगच्छति। ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਚੁਲੀਆ ਸੁਚੀਆ ਜੇ ਭਰਿ ਜਾਣੈ ਕੋਇ ॥
नानक चुलीआ सुचीआ जे भरि जाणै कोइ ॥

संस्कारशुद्ध्या मुखं सत्यं शुद्धं भवति नानक यदि तत्त्वतः कर्तव्यं जानासि ।

ਸੁਰਤੇ ਚੁਲੀ ਗਿਆਨ ਕੀ ਜੋਗੀ ਕਾ ਜਤੁ ਹੋਇ ॥
सुरते चुली गिआन की जोगी का जतु होइ ॥

सहजज्ञानस्य कृते शुद्धिः आध्यात्मिकप्रज्ञा एव। योगिनः कृते आत्मसंयम एव ।

ਬ੍ਰਹਮਣ ਚੁਲੀ ਸੰਤੋਖ ਕੀ ਗਿਰਹੀ ਕਾ ਸਤੁ ਦਾਨੁ ॥
ब्रहमण चुली संतोख की गिरही का सतु दानु ॥

ब्राह्मणस्य कृते शुद्धिः सन्तोषः; गृहस्थस्य कृते सत्यं दानं च।

ਰਾਜੇ ਚੁਲੀ ਨਿਆਵ ਕੀ ਪੜਿਆ ਸਚੁ ਧਿਆਨੁ ॥
राजे चुली निआव की पड़िआ सचु धिआनु ॥

राज्ञः कृते शुद्धिः न्यायः एव; विद्वान् कृते सत्यं ध्यानम्।

ਪਾਣੀ ਚਿਤੁ ਨ ਧੋਪਈ ਮੁਖਿ ਪੀਤੈ ਤਿਖ ਜਾਇ ॥
पाणी चितु न धोपई मुखि पीतै तिख जाइ ॥

चैतन्यं जलेन न प्रक्षाल्यते; त्वं तृष्णां शान्तयितुं तत् पिबसि।

ਪਾਣੀ ਪਿਤਾ ਜਗਤ ਕਾ ਫਿਰਿ ਪਾਣੀ ਸਭੁ ਖਾਇ ॥੨॥
पाणी पिता जगत का फिरि पाणी सभु खाइ ॥२॥

जलं जगतः पिता; अन्ते जलं सर्वं नाशयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਇ ਸੁਣਿਐ ਸਭ ਸਿਧਿ ਹੈ ਰਿਧਿ ਪਿਛੈ ਆਵੈ ॥
नाइ सुणिऐ सभ सिधि है रिधि पिछै आवै ॥

नाम श्रुत्वा सर्वाणि अलौकिकशक्तयः प्राप्यन्ते धनं च अनुवर्तते ।

ਨਾਇ ਸੁਣਿਐ ਨਉ ਨਿਧਿ ਮਿਲੈ ਮਨ ਚਿੰਦਿਆ ਪਾਵੈ ॥
नाइ सुणिऐ नउ निधि मिलै मन चिंदिआ पावै ॥

नाम श्रुत्वा नव निधिः प्राप्यते मनसः कामाः।

ਨਾਇ ਸੁਣਿਐ ਸੰਤੋਖੁ ਹੋਇ ਕਵਲਾ ਚਰਨ ਧਿਆਵੈ ॥
नाइ सुणिऐ संतोखु होइ कवला चरन धिआवै ॥

नाम श्रुत्वा सन्तोषः आगच्छति, माया च पादयोः ध्यायति।

ਨਾਇ ਸੁਣਿਐ ਸਹਜੁ ਊਪਜੈ ਸਹਜੇ ਸੁਖੁ ਪਾਵੈ ॥
नाइ सुणिऐ सहजु ऊपजै सहजे सुखु पावै ॥

नाम श्रुत्वा सहजं शान्तिः संयमः च कूपः भवति।

ਗੁਰਮਤੀ ਨਾਉ ਪਾਈਐ ਨਾਨਕ ਗੁਣ ਗਾਵੈ ॥੭॥
गुरमती नाउ पाईऐ नानक गुण गावै ॥७॥

गुरुशिक्षाद्वारा नाम प्राप्यते; हे नानक तस्य गौरवं स्तुतिं गायतु। ||७||

ਸਲੋਕ ਮਹਲਾ ੧ ॥
सलोक महला १ ॥

सलोक, प्रथम मेहल : १.

ਦੁਖ ਵਿਚਿ ਜੰਮਣੁ ਦੁਖਿ ਮਰਣੁ ਦੁਖਿ ਵਰਤਣੁ ਸੰਸਾਰਿ ॥
दुख विचि जंमणु दुखि मरणु दुखि वरतणु संसारि ॥

वेदनायां वयं जायन्ते; वेदनायां वयं म्रियमाणाः। दुःखेन वयं जगतः सह व्यवहारं कुर्मः।

ਦੁਖੁ ਦੁਖੁ ਅਗੈ ਆਖੀਐ ਪੜਿੑ ਪੜਿੑ ਕਰਹਿ ਪੁਕਾਰ ॥
दुखु दुखु अगै आखीऐ पड़ि पड़ि करहि पुकार ॥

इतः परं वेदना उच्यते, केवलं वेदना; मर्त्यः यथा यथा पठन्ति तथा तथा अधिकं क्रन्दन्ति।

ਦੁਖ ਕੀਆ ਪੰਡਾ ਖੁਲੑੀਆ ਸੁਖੁ ਨ ਨਿਕਲਿਓ ਕੋਇ ॥
दुख कीआ पंडा खुलीआ सुखु न निकलिओ कोइ ॥

वेदनापुटानि विमुच्यन्ते, किन्तु शान्तिः न उद्भवति।

ਦੁਖ ਵਿਚਿ ਜੀਉ ਜਲਾਇਆ ਦੁਖੀਆ ਚਲਿਆ ਰੋਇ ॥
दुख विचि जीउ जलाइआ दुखीआ चलिआ रोइ ॥

वेदनायां आत्मा दहति; दुःखेन रुदन् विलपन् च प्रयाति।

ਨਾਨਕ ਸਿਫਤੀ ਰਤਿਆ ਮਨੁ ਤਨੁ ਹਰਿਆ ਹੋਇ ॥
नानक सिफती रतिआ मनु तनु हरिआ होइ ॥

हे नानक भगवतः स्तुतियुक्ते मनः शरीरं च कायाकल्पं प्रफुल्लते।

ਦੁਖ ਕੀਆ ਅਗੀ ਮਾਰੀਅਹਿ ਭੀ ਦੁਖੁ ਦਾਰੂ ਹੋਇ ॥੧॥
दुख कीआ अगी मारीअहि भी दुखु दारू होइ ॥१॥

वेदनाग्नौ मर्त्याः म्रियन्ते; किन्तु वेदना अपि चिकित्सा। ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਦੁਨੀਆ ਭਸੁ ਰੰਗੁ ਭਸੂ ਹੂ ਭਸੁ ਖੇਹ ॥
नानक दुनीआ भसु रंगु भसू हू भसु खेह ॥

नानक लौकिकाः भोगाः रजः परं न किञ्चन | भस्मस्य रजः रजः ।

ਭਸੋ ਭਸੁ ਕਮਾਵਣੀ ਭੀ ਭਸੁ ਭਰੀਐ ਦੇਹ ॥
भसो भसु कमावणी भी भसु भरीऐ देह ॥

मर्त्यः रजः रजः एव अर्जयति; तस्य शरीरं रजसा आवृतम् अस्ति।

ਜਾ ਜੀਉ ਵਿਚਹੁ ਕਢੀਐ ਭਸੂ ਭਰਿਆ ਜਾਇ ॥
जा जीउ विचहु कढीऐ भसू भरिआ जाइ ॥

शरीरात् बहिर्निर्हृते आत्मापि रजसा आवृतः ।

ਅਗੈ ਲੇਖੈ ਮੰਗਿਐ ਹੋਰ ਦਸੂਣੀ ਪਾਇ ॥੨॥
अगै लेखै मंगिऐ होर दसूणी पाइ ॥२॥

परलोके च यदा कस्यचित् लेखः आह्वयते तदा सः केवलं दशगुणाधिकं रजः प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਇ ਸੁਣਿਐ ਸੁਚਿ ਸੰਜਮੋ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ॥
नाइ सुणिऐ सुचि संजमो जमु नेड़ि न आवै ॥

नाम श्रुत्वा शुचिसंयमः धन्यः भवति, मृत्युदूतः न समीपं गमिष्यति ।

ਨਾਇ ਸੁਣਿਐ ਘਟਿ ਚਾਨਣਾ ਆਨੑੇਰੁ ਗਵਾਵੈ ॥
नाइ सुणिऐ घटि चानणा आनेरु गवावै ॥

नाम श्रुत्वा हृदयं प्रकाशते अन्धकारं निवर्तते।

ਨਾਇ ਸੁਣਿਐ ਆਪੁ ਬੁਝੀਐ ਲਾਹਾ ਨਾਉ ਪਾਵੈ ॥
नाइ सुणिऐ आपु बुझीऐ लाहा नाउ पावै ॥

नाम श्रुत्वा स्वात्मानं ज्ञायते, नाम्नः लाभः लभ्यते ।

ਨਾਇ ਸੁਣਿਐ ਪਾਪ ਕਟੀਅਹਿ ਨਿਰਮਲ ਸਚੁ ਪਾਵੈ ॥
नाइ सुणिऐ पाप कटीअहि निरमल सचु पावै ॥

नाम श्रुत्वा पापानि निर्मूलन्ते, निर्मलं सत्येश्वरं च मिलति।

ਨਾਨਕ ਨਾਇ ਸੁਣਿਐ ਮੁਖ ਉਜਲੇ ਨਾਉ ਗੁਰਮੁਖਿ ਧਿਆਵੈ ॥੮॥
नानक नाइ सुणिऐ मुख उजले नाउ गुरमुखि धिआवै ॥८॥

नाम श्रुत्वा नानक मुखं दीप्तं भवति। गुरमुख इति नाम्नः ध्यानम् । ||८||

ਸਲੋਕ ਮਹਲਾ ੧ ॥
सलोक महला १ ॥

सलोक, प्रथम मेहल : १.

ਘਰਿ ਨਾਰਾਇਣੁ ਸਭਾ ਨਾਲਿ ॥
घरि नाराइणु सभा नालि ॥

भवतः गृहे, भगवता ईश्वरः, भवतः अन्यैः सर्वैः देवैः सह अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430