एतावत् दुष्करं जपं नानक; मुखेन जपितुं न शक्यते। ||२||
पौरी : १.
नाम श्रुत्वा मनः प्रहृष्यति। नाम शान्तिं शान्तिं च जनयति।
नाम श्रुत्वा मनः तृप्तं भवति सर्वदुःखानि हरन्ति।
नाम श्रुत्वा प्रसिद्धो भवति; नाम गौरवपूर्णं महत्त्वं आनयति।
नाम सर्वान् गौरवं, स्थितिं च आनयति; नामद्वारा मोक्षः प्राप्यते।
गुरमुखः नाम ध्यायति; नानकः प्रेम्णा नाम्नः अनुकूलः अस्ति। ||६||
सलोक, प्रथम मेहल : १.
अशुद्धिः सङ्गीतात् न आगच्छति; अशुद्धिः वेदेभ्यः न आगच्छति।
अशुद्धिः सूर्यचन्द्रयोः चरणेभ्यः न आगच्छति।
अशुद्धिः अन्नात् न आगच्छति; अशुद्धिः संस्कारशुद्धिस्नानात् न आगच्छति।
अशुद्धिः सर्वत्र पतति वर्षाद् न आगच्छति ।
अशुद्धिः पृथिव्याः न आगच्छति; अशुद्धिः जलात् न आगच्छति।
अशुद्धिः सर्वत्र प्रसारितस्य वायुतः न आगच्छति।
यस्य गुरुः नास्ति तस्य नानक गुणाः मोक्षदाः सर्वथा न सन्ति।
अशुद्धिः ईश्वरतः मुखं विमुखीकृत्य आगच्छति। ||१||
प्रथमः मेहलः : १.
संस्कारशुद्ध्या मुखं सत्यं शुद्धं भवति नानक यदि तत्त्वतः कर्तव्यं जानासि ।
सहजज्ञानस्य कृते शुद्धिः आध्यात्मिकप्रज्ञा एव। योगिनः कृते आत्मसंयम एव ।
ब्राह्मणस्य कृते शुद्धिः सन्तोषः; गृहस्थस्य कृते सत्यं दानं च।
राज्ञः कृते शुद्धिः न्यायः एव; विद्वान् कृते सत्यं ध्यानम्।
चैतन्यं जलेन न प्रक्षाल्यते; त्वं तृष्णां शान्तयितुं तत् पिबसि।
जलं जगतः पिता; अन्ते जलं सर्वं नाशयति। ||२||
पौरी : १.
नाम श्रुत्वा सर्वाणि अलौकिकशक्तयः प्राप्यन्ते धनं च अनुवर्तते ।
नाम श्रुत्वा नव निधिः प्राप्यते मनसः कामाः।
नाम श्रुत्वा सन्तोषः आगच्छति, माया च पादयोः ध्यायति।
नाम श्रुत्वा सहजं शान्तिः संयमः च कूपः भवति।
गुरुशिक्षाद्वारा नाम प्राप्यते; हे नानक तस्य गौरवं स्तुतिं गायतु। ||७||
सलोक, प्रथम मेहल : १.
वेदनायां वयं जायन्ते; वेदनायां वयं म्रियमाणाः। दुःखेन वयं जगतः सह व्यवहारं कुर्मः।
इतः परं वेदना उच्यते, केवलं वेदना; मर्त्यः यथा यथा पठन्ति तथा तथा अधिकं क्रन्दन्ति।
वेदनापुटानि विमुच्यन्ते, किन्तु शान्तिः न उद्भवति।
वेदनायां आत्मा दहति; दुःखेन रुदन् विलपन् च प्रयाति।
हे नानक भगवतः स्तुतियुक्ते मनः शरीरं च कायाकल्पं प्रफुल्लते।
वेदनाग्नौ मर्त्याः म्रियन्ते; किन्तु वेदना अपि चिकित्सा। ||१||
प्रथमः मेहलः : १.
नानक लौकिकाः भोगाः रजः परं न किञ्चन | भस्मस्य रजः रजः ।
मर्त्यः रजः रजः एव अर्जयति; तस्य शरीरं रजसा आवृतम् अस्ति।
शरीरात् बहिर्निर्हृते आत्मापि रजसा आवृतः ।
परलोके च यदा कस्यचित् लेखः आह्वयते तदा सः केवलं दशगुणाधिकं रजः प्राप्नोति। ||२||
पौरी : १.
नाम श्रुत्वा शुचिसंयमः धन्यः भवति, मृत्युदूतः न समीपं गमिष्यति ।
नाम श्रुत्वा हृदयं प्रकाशते अन्धकारं निवर्तते।
नाम श्रुत्वा स्वात्मानं ज्ञायते, नाम्नः लाभः लभ्यते ।
नाम श्रुत्वा पापानि निर्मूलन्ते, निर्मलं सत्येश्वरं च मिलति।
नाम श्रुत्वा नानक मुखं दीप्तं भवति। गुरमुख इति नाम्नः ध्यानम् । ||८||
सलोक, प्रथम मेहल : १.
भवतः गृहे, भगवता ईश्वरः, भवतः अन्यैः सर्वैः देवैः सह अस्ति।