अज्ञानिनः स्वेच्छा मनमुखाः अन्धाः सन्ति। ते जायन्ते, केवलं पुनः मृत्यवे, आगच्छन्तः गच्छन्ति च।
तेषां कार्याणि न निराकृतानि, अन्ते च पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः प्रस्थायन्ते।
भगवतः प्रसादेन धन्यः, सत्गुरुं मिलति; स एव भगवतः नाम हर हर हर इति ध्यायति।
नामेन ओतप्रोताः भगवतः विनयशीलाः सेवकाः स्थायिशान्तिं प्राप्नुवन्ति; सेवकः नानकः तेषां यज्ञः। ||१||
तृतीय मेहलः १.
आशा इच्छा च जगत् लोभयति; ते समग्रं जगत् प्रलोभयन्ति।
सर्वे मृत्योः आधिपत्यं सृष्टं सर्वं च ।
भगवतः आज्ञायाः हुकमेण मृत्युः मर्त्यं गृह्णाति; स एव त्रायते, यं प्रजापतिः प्रभुः क्षमति।
हे नानक गुरुप्रसादेन अयं मर्त्यः तरति, यदि सः अहङ्कारं त्यजति।
आशां कामं च जित्वा असक्ताः तिष्ठन्तु; गुरस्य शब्दस्य चिन्तनं कुर्वन्तु। ||२||
पौरी : १.
यत्र यत्र गच्छामि लोके तत्र भगवन्तं पश्यामि ।
परलोके अपि भगवान् स्वयं सच्चिदानन्दः सर्वत्र व्याप्तः व्याप्तः च अस्ति।
मिथ्यामुखानि शापितानि, सत्या भक्ताः तु गौरवमहात्म्येन धन्याः।
सत्यं भगवतः गुरुश्च सत्यं तस्य न्यायः। निन्दकानां शिराः भस्मना आवृताः भवन्ति।
सेवकः नानकः आराधनेन सच्चिदानन्दं पूजयति; गुरमुखत्वेन शान्तिं प्राप्नोति। ||५||
सलोक, तृतीय मेहल : १.
सम्यक् दैवेन सत्यगुरुं लभते, यदि भगवान् ईश्वरः क्षमाम् अयच्छति।
सर्वेषां प्रयत्नानाम् उत्तमः प्रयासः भगवतः नामप्राप्तिः एव ।
हृदयस्य अन्तः शीतलं शान्तं शान्तिं, शाश्वतं शान्तिं च आनयति ।
ततः, अम्ब्रोसियल अमृतं खादति धारयति च; नानक नाम्ना माहात्म्यमायाति गौरवम् | ||१||
तृतीय मेहलः १.
गुरुशिक्षां श्रुत्वा मनसि गुणनिधिं प्राप्स्यसि।
शान्तिदाता भवतः मनसि निवसति; अहंकारात् अभिमानात् च मुक्तः भविष्यसि।
हे नानक, तस्य प्रसादात् गुणनिधिस्य अम्ब्रोसियलामृतेन धन्यः भवति। ||२||
पौरी : १.
नृपाः सम्राटाः शासकाः नाथाः आर्याः प्रधानाः सर्वे भगवता निर्मिताः।
यद् भगवता तेषां कृते प्रेरयति, ते कुर्वन्ति; ते सर्वे याचकाः भगवतः आश्रिताः।
तादृशः ईश्वरः सर्वेषां प्रभुः; सः सच्चे गुरुपक्षे अस्ति। सर्वे जातिः सामाजिकवर्गाः च, सृष्टेः चत्वारः स्रोताः, समग्रं जगत् च सत्यगुरुस्य दासाः सन्ति; ईश्वरः तान् स्वस्य कृते कार्यं करोति।
भगवतः सेवायाः महिमामहात्म्यं पश्यन्तु हे भगवतः सन्ताः; जित्वा सर्वान् शत्रून् दुष्कृतान् च देहग्रामात् बहिष्कृतवान्।
भगवान् हरः हरः विनयभक्तानाम् अनुग्रही भवति; अनुग्रहं दत्त्वा भगवान् स्वयमेव तान् रक्षति, रक्षति च। ||६||
सलोक, तृतीय मेहल : १.
अन्तः धोखाधड़ी पाखण्डं च नित्यं दुःखं आनयन्ति; स्वेच्छा मनमुखः ध्यानं न करोति।
दुःखेन दुःखेन कर्माणि करोति; स वेदनामग्नः, परतः दुःखं भोक्ष्यति।
कर्मणा सः सच्चिगुरुं मिलति, ततः, सः सच्चिदानन्देन सह प्रेम्णा अनुकूलः भवति।
हे नानक स्वाभाविकतया शान्तिः; संशयः भयं च पलायन्ते तं त्यजन्ति। ||१||
तृतीय मेहलः १.
गुरमुखः सदा भगवतः प्रेम्णा वर्तते। भगवतः नाम तस्य मनः प्रियं भवति।