श्री गुरु ग्रन्थ साहिबः

पुटः - 851


ਮਨਮੁਖ ਅਗਿਆਨੀ ਅੰਧੁਲੇ ਜਨਮਿ ਮਰਹਿ ਫਿਰਿ ਆਵੈ ਜਾਏ ॥
मनमुख अगिआनी अंधुले जनमि मरहि फिरि आवै जाए ॥

अज्ञानिनः स्वेच्छा मनमुखाः अन्धाः सन्ति। ते जायन्ते, केवलं पुनः मृत्यवे, आगच्छन्तः गच्छन्ति च।

ਕਾਰਜ ਸਿਧਿ ਨ ਹੋਵਨੀ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਏ ॥
कारज सिधि न होवनी अंति गइआ पछुताए ॥

तेषां कार्याणि न निराकृतानि, अन्ते च पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः प्रस्थायन्ते।

ਜਿਸੁ ਕਰਮੁ ਹੋਵੈ ਤਿਸੁ ਸਤਿਗੁਰੁ ਮਿਲੈ ਸੋ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਏ ॥
जिसु करमु होवै तिसु सतिगुरु मिलै सो हरि हरि नामु धिआए ॥

भगवतः प्रसादेन धन्यः, सत्गुरुं मिलति; स एव भगवतः नाम हर हर हर इति ध्यायति।

ਨਾਮਿ ਰਤੇ ਜਨ ਸਦਾ ਸੁਖੁ ਪਾਇਨਿੑ ਜਨ ਨਾਨਕ ਤਿਨ ਬਲਿ ਜਾਏ ॥੧॥
नामि रते जन सदा सुखु पाइनि जन नानक तिन बलि जाए ॥१॥

नामेन ओतप्रोताः भगवतः विनयशीलाः सेवकाः स्थायिशान्तिं प्राप्नुवन्ति; सेवकः नानकः तेषां यज्ञः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਆਸਾ ਮਨਸਾ ਜਗਿ ਮੋਹਣੀ ਜਿਨਿ ਮੋਹਿਆ ਸੰਸਾਰੁ ॥
आसा मनसा जगि मोहणी जिनि मोहिआ संसारु ॥

आशा इच्छा च जगत् लोभयति; ते समग्रं जगत् प्रलोभयन्ति।

ਸਭੁ ਕੋ ਜਮ ਕੇ ਚੀਰੇ ਵਿਚਿ ਹੈ ਜੇਤਾ ਸਭੁ ਆਕਾਰੁ ॥
सभु को जम के चीरे विचि है जेता सभु आकारु ॥

सर्वे मृत्योः आधिपत्यं सृष्टं सर्वं च ।

ਹੁਕਮੀ ਹੀ ਜਮੁ ਲਗਦਾ ਸੋ ਉਬਰੈ ਜਿਸੁ ਬਖਸੈ ਕਰਤਾਰੁ ॥
हुकमी ही जमु लगदा सो उबरै जिसु बखसै करतारु ॥

भगवतः आज्ञायाः हुकमेण मृत्युः मर्त्यं गृह्णाति; स एव त्रायते, यं प्रजापतिः प्रभुः क्षमति।

ਨਾਨਕ ਗੁਰਪਰਸਾਦੀ ਏਹੁ ਮਨੁ ਤਾਂ ਤਰੈ ਜਾ ਛੋਡੈ ਅਹੰਕਾਰੁ ॥
नानक गुरपरसादी एहु मनु तां तरै जा छोडै अहंकारु ॥

हे नानक गुरुप्रसादेन अयं मर्त्यः तरति, यदि सः अहङ्कारं त्यजति।

ਆਸਾ ਮਨਸਾ ਮਾਰੇ ਨਿਰਾਸੁ ਹੋਇ ਗੁਰਸਬਦੀ ਵੀਚਾਰੁ ॥੨॥
आसा मनसा मारे निरासु होइ गुरसबदी वीचारु ॥२॥

आशां कामं च जित्वा असक्ताः तिष्ठन्तु; गुरस्य शब्दस्य चिन्तनं कुर्वन्तु। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਥੈ ਜਾਈਐ ਜਗਤ ਮਹਿ ਤਿਥੈ ਹਰਿ ਸਾਈ ॥
जिथै जाईऐ जगत महि तिथै हरि साई ॥

यत्र यत्र गच्छामि लोके तत्र भगवन्तं पश्यामि ।

ਅਗੈ ਸਭੁ ਆਪੇ ਵਰਤਦਾ ਹਰਿ ਸਚਾ ਨਿਆਈ ॥
अगै सभु आपे वरतदा हरि सचा निआई ॥

परलोके अपि भगवान् स्वयं सच्चिदानन्दः सर्वत्र व्याप्तः व्याप्तः च अस्ति।

ਕੂੜਿਆਰਾ ਕੇ ਮੁਹ ਫਿਟਕੀਅਹਿ ਸਚੁ ਭਗਤਿ ਵਡਿਆਈ ॥
कूड़िआरा के मुह फिटकीअहि सचु भगति वडिआई ॥

मिथ्यामुखानि शापितानि, सत्या भक्ताः तु गौरवमहात्म्येन धन्याः।

ਸਚੁ ਸਾਹਿਬੁ ਸਚਾ ਨਿਆਉ ਹੈ ਸਿਰਿ ਨਿੰਦਕ ਛਾਈ ॥
सचु साहिबु सचा निआउ है सिरि निंदक छाई ॥

सत्यं भगवतः गुरुश्च सत्यं तस्य न्यायः। निन्दकानां शिराः भस्मना आवृताः भवन्ति।

ਜਨ ਨਾਨਕ ਸਚੁ ਅਰਾਧਿਆ ਗੁਰਮੁਖਿ ਸੁਖੁ ਪਾਈ ॥੫॥
जन नानक सचु अराधिआ गुरमुखि सुखु पाई ॥५॥

सेवकः नानकः आराधनेन सच्चिदानन्दं पूजयति; गुरमुखत्वेन शान्तिं प्राप्नोति। ||५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਪੂਰੈ ਭਾਗਿ ਸਤਿਗੁਰੁ ਪਾਈਐ ਜੇ ਹਰਿ ਪ੍ਰਭੁ ਬਖਸ ਕਰੇਇ ॥
पूरै भागि सतिगुरु पाईऐ जे हरि प्रभु बखस करेइ ॥

सम्यक् दैवेन सत्यगुरुं लभते, यदि भगवान् ईश्वरः क्षमाम् अयच्छति।

ਓਪਾਵਾ ਸਿਰਿ ਓਪਾਉ ਹੈ ਨਾਉ ਪਰਾਪਤਿ ਹੋਇ ॥
ओपावा सिरि ओपाउ है नाउ परापति होइ ॥

सर्वेषां प्रयत्नानाम् उत्तमः प्रयासः भगवतः नामप्राप्तिः एव ।

ਅੰਦਰੁ ਸੀਤਲੁ ਸਾਂਤਿ ਹੈ ਹਿਰਦੈ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
अंदरु सीतलु सांति है हिरदै सदा सुखु होइ ॥

हृदयस्य अन्तः शीतलं शान्तं शान्तिं, शाश्वतं शान्तिं च आनयति ।

ਅੰਮ੍ਰਿਤੁ ਖਾਣਾ ਪੈਨੑਣਾ ਨਾਨਕ ਨਾਇ ਵਡਿਆਈ ਹੋਇ ॥੧॥
अंम्रितु खाणा पैनणा नानक नाइ वडिआई होइ ॥१॥

ततः, अम्ब्रोसियल अमृतं खादति धारयति च; नानक नाम्ना माहात्म्यमायाति गौरवम् | ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਏ ਮਨ ਗੁਰ ਕੀ ਸਿਖ ਸੁਣਿ ਪਾਇਹਿ ਗੁਣੀ ਨਿਧਾਨੁ ॥
ए मन गुर की सिख सुणि पाइहि गुणी निधानु ॥

गुरुशिक्षां श्रुत्वा मनसि गुणनिधिं प्राप्स्यसि।

ਸੁਖਦਾਤਾ ਤੇਰੈ ਮਨਿ ਵਸੈ ਹਉਮੈ ਜਾਇ ਅਭਿਮਾਨੁ ॥
सुखदाता तेरै मनि वसै हउमै जाइ अभिमानु ॥

शान्तिदाता भवतः मनसि निवसति; अहंकारात् अभिमानात् च मुक्तः भविष्यसि।

ਨਾਨਕ ਨਦਰੀ ਪਾਈਐ ਅੰਮ੍ਰਿਤੁ ਗੁਣੀ ਨਿਧਾਨੁ ॥੨॥
नानक नदरी पाईऐ अंम्रितु गुणी निधानु ॥२॥

हे नानक, तस्य प्रसादात् गुणनिधिस्य अम्ब्रोसियलामृतेन धन्यः भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਤਨੇ ਪਾਤਿਸਾਹ ਸਾਹ ਰਾਜੇ ਖਾਨ ਉਮਰਾਵ ਸਿਕਦਾਰ ਹਹਿ ਤਿਤਨੇ ਸਭਿ ਹਰਿ ਕੇ ਕੀਏ ॥
जितने पातिसाह साह राजे खान उमराव सिकदार हहि तितने सभि हरि के कीए ॥

नृपाः सम्राटाः शासकाः नाथाः आर्याः प्रधानाः सर्वे भगवता निर्मिताः।

ਜੋ ਕਿਛੁ ਹਰਿ ਕਰਾਵੈ ਸੁ ਓਇ ਕਰਹਿ ਸਭਿ ਹਰਿ ਕੇ ਅਰਥੀਏ ॥
जो किछु हरि करावै सु ओइ करहि सभि हरि के अरथीए ॥

यद् भगवता तेषां कृते प्रेरयति, ते कुर्वन्ति; ते सर्वे याचकाः भगवतः आश्रिताः।

ਸੋ ਐਸਾ ਹਰਿ ਸਭਨਾ ਕਾ ਪ੍ਰਭੁ ਸਤਿਗੁਰ ਕੈ ਵਲਿ ਹੈ ਤਿਨਿ ਸਭਿ ਵਰਨ ਚਾਰੇ ਖਾਣੀ ਸਭ ਸ੍ਰਿਸਟਿ ਗੋਲੇ ਕਰਿ ਸਤਿਗੁਰ ਅਗੈ ਕਾਰ ਕਮਾਵਣ ਕਉ ਦੀਏ ॥
सो ऐसा हरि सभना का प्रभु सतिगुर कै वलि है तिनि सभि वरन चारे खाणी सभ स्रिसटि गोले करि सतिगुर अगै कार कमावण कउ दीए ॥

तादृशः ईश्वरः सर्वेषां प्रभुः; सः सच्चे गुरुपक्षे अस्ति। सर्वे जातिः सामाजिकवर्गाः च, सृष्टेः चत्वारः स्रोताः, समग्रं जगत् च सत्यगुरुस्य दासाः सन्ति; ईश्वरः तान् स्वस्य कृते कार्यं करोति।

ਹਰਿ ਸੇਵੇ ਕੀ ਐਸੀ ਵਡਿਆਈ ਦੇਖਹੁ ਹਰਿ ਸੰਤਹੁ ਜਿਨਿ ਵਿਚਹੁ ਕਾਇਆ ਨਗਰੀ ਦੁਸਮਨ ਦੂਤ ਸਭਿ ਮਾਰਿ ਕਢੀਏ ॥
हरि सेवे की ऐसी वडिआई देखहु हरि संतहु जिनि विचहु काइआ नगरी दुसमन दूत सभि मारि कढीए ॥

भगवतः सेवायाः महिमामहात्म्यं पश्यन्तु हे भगवतः सन्ताः; जित्वा सर्वान् शत्रून् दुष्कृतान् च देहग्रामात् बहिष्कृतवान्।

ਹਰਿ ਹਰਿ ਕਿਰਪਾਲੁ ਹੋਆ ਭਗਤ ਜਨਾ ਉਪਰਿ ਹਰਿ ਆਪਣੀ ਕਿਰਪਾ ਕਰਿ ਹਰਿ ਆਪਿ ਰਖਿ ਲੀਏ ॥੬॥
हरि हरि किरपालु होआ भगत जना उपरि हरि आपणी किरपा करि हरि आपि रखि लीए ॥६॥

भगवान् हरः हरः विनयभक्तानाम् अनुग्रही भवति; अनुग्रहं दत्त्वा भगवान् स्वयमेव तान् रक्षति, रक्षति च। ||६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਅੰਦਰਿ ਕਪਟੁ ਸਦਾ ਦੁਖੁ ਹੈ ਮਨਮੁਖ ਧਿਆਨੁ ਨ ਲਾਗੈ ॥
अंदरि कपटु सदा दुखु है मनमुख धिआनु न लागै ॥

अन्तः धोखाधड़ी पाखण्डं च नित्यं दुःखं आनयन्ति; स्वेच्छा मनमुखः ध्यानं न करोति।

ਦੁਖ ਵਿਚਿ ਕਾਰ ਕਮਾਵਣੀ ਦੁਖੁ ਵਰਤੈ ਦੁਖੁ ਆਗੈ ॥
दुख विचि कार कमावणी दुखु वरतै दुखु आगै ॥

दुःखेन दुःखेन कर्माणि करोति; स वेदनामग्नः, परतः दुःखं भोक्ष्यति।

ਕਰਮੀ ਸਤਿਗੁਰੁ ਭੇਟੀਐ ਤਾ ਸਚਿ ਨਾਮਿ ਲਿਵ ਲਾਗੈ ॥
करमी सतिगुरु भेटीऐ ता सचि नामि लिव लागै ॥

कर्मणा सः सच्चिगुरुं मिलति, ततः, सः सच्चिदानन्देन सह प्रेम्णा अनुकूलः भवति।

ਨਾਨਕ ਸਹਜੇ ਸੁਖੁ ਹੋਇ ਅੰਦਰਹੁ ਭ੍ਰਮੁ ਭਉ ਭਾਗੈ ॥੧॥
नानक सहजे सुखु होइ अंदरहु भ्रमु भउ भागै ॥१॥

हे नानक स्वाभाविकतया शान्तिः; संशयः भयं च पलायन्ते तं त्यजन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰਮੁਖਿ ਸਦਾ ਹਰਿ ਰੰਗੁ ਹੈ ਹਰਿ ਕਾ ਨਾਉ ਮਨਿ ਭਾਇਆ ॥
गुरमुखि सदा हरि रंगु है हरि का नाउ मनि भाइआ ॥

गुरमुखः सदा भगवतः प्रेम्णा वर्तते। भगवतः नाम तस्य मनः प्रियं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430