श्री गुरु ग्रन्थ साहिबः

पुटः - 523


ਸਿਰਿ ਸਭਨਾ ਸਮਰਥੁ ਨਦਰਿ ਨਿਹਾਲਿਆ ॥੧੭॥
सिरि सभना समरथु नदरि निहालिआ ॥१७॥

त्वं सर्वेषां सर्वशक्तिमान् प्रभुः असि; त्वं अस्मान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददासि। ||१७||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਕਾਮ ਕ੍ਰੋਧ ਮਦ ਲੋਭ ਮੋਹ ਦੁਸਟ ਬਾਸਨਾ ਨਿਵਾਰਿ ॥
काम क्रोध मद लोभ मोह दुसट बासना निवारि ॥

कामं क्रोधं दर्पं लोभं भावासक्तिं दुष्टकामं च हरतु।

ਰਾਖਿ ਲੇਹੁ ਪ੍ਰਭ ਆਪਣੇ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰਿ ॥੧॥
राखि लेहु प्रभ आपणे नानक सद बलिहारि ॥१॥

रक्ष मां देव; नानकं भवतः सदा यज्ञः अस्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਖਾਂਦਿਆ ਖਾਂਦਿਆ ਮੁਹੁ ਘਠਾ ਪੈਨੰਦਿਆ ਸਭੁ ਅੰਗੁ ॥
खांदिआ खांदिआ मुहु घठा पैनंदिआ सभु अंगु ॥

खादनाशनेन मुखं जीर्णं भवति; वस्त्रधारणेन अङ्गाः श्रान्ताः भवन्ति।

ਨਾਨਕ ਧ੍ਰਿਗੁ ਤਿਨਾ ਦਾ ਜੀਵਿਆ ਜਿਨ ਸਚਿ ਨ ਲਗੋ ਰੰਗੁ ॥੨॥
नानक ध्रिगु तिना दा जीविआ जिन सचि न लगो रंगु ॥२॥

ये नानक, तेषां जीवनं शप्तं यत् सच्चिदानन्दप्रेमानुरूपं नास्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਉ ਜਿਉ ਤੇਰਾ ਹੁਕਮੁ ਤਿਵੈ ਤਿਉ ਹੋਵਣਾ ॥
जिउ जिउ तेरा हुकमु तिवै तिउ होवणा ॥

यथा भवतः आज्ञायाः हुकम्, तथैव भवति।

ਜਹ ਜਹ ਰਖਹਿ ਆਪਿ ਤਹ ਜਾਇ ਖੜੋਵਣਾ ॥
जह जह रखहि आपि तह जाइ खड़ोवणा ॥

यत्र त्वं मां धारयसि तत्र गत्वा तिष्ठामि ।

ਨਾਮ ਤੇਰੈ ਕੈ ਰੰਗਿ ਦੁਰਮਤਿ ਧੋਵਣਾ ॥
नाम तेरै कै रंगि दुरमति धोवणा ॥

तव नामप्रेमेण मम दुरात्मना प्रक्षालयामि।

ਜਪਿ ਜਪਿ ਤੁਧੁ ਨਿਰੰਕਾਰ ਭਰਮੁ ਭਉ ਖੋਵਣਾ ॥
जपि जपि तुधु निरंकार भरमु भउ खोवणा ॥

नित्यं ध्यानया निराकार भगवन् मे संशयाः भयानि च निवर्तन्ते ।

ਜੋ ਤੇਰੈ ਰੰਗਿ ਰਤੇ ਸੇ ਜੋਨਿ ਨ ਜੋਵਣਾ ॥
जो तेरै रंगि रते से जोनि न जोवणा ॥

ये तव प्रेम्णा अनुकूलाः सन्ति, ते पुनर्जन्मनि न फसन्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਇਕੁ ਨੈਣ ਅਲੋਵਣਾ ॥
अंतरि बाहरि इकु नैण अलोवणा ॥

अन्तः बहिश्च चक्षुषा एकेश्वरं पश्यन्ति ।

ਜਿਨੑੀ ਪਛਾਤਾ ਹੁਕਮੁ ਤਿਨੑ ਕਦੇ ਨ ਰੋਵਣਾ ॥
जिनी पछाता हुकमु तिन कदे न रोवणा ॥

ये भगवतः आज्ञां ज्ञायन्ते ते कदापि न रोदन्ति।

ਨਾਉ ਨਾਨਕ ਬਖਸੀਸ ਮਨ ਮਾਹਿ ਪਰੋਵਣਾ ॥੧੮॥
नाउ नानक बखसीस मन माहि परोवणा ॥१८॥

नानक, ते नामदानेन धन्याः, मनसः पटले विणिताः। ||१८||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਜੀਵਦਿਆ ਨ ਚੇਤਿਓ ਮੁਆ ਰਲੰਦੜੋ ਖਾਕ ॥
जीवदिआ न चेतिओ मुआ रलंदड़ो खाक ॥

ये जीविते भगवन्तं न स्मरन्ति, ते मृते रजसा सह मिश्रयेयुः।

ਨਾਨਕ ਦੁਨੀਆ ਸੰਗਿ ਗੁਦਾਰਿਆ ਸਾਕਤ ਮੂੜ ਨਪਾਕ ॥੧॥
नानक दुनीआ संगि गुदारिआ साकत मूड़ नपाक ॥१॥

हे नानक, मूर्खः मलिनः च अविश्वासः निन्दकः जगति निमग्नः जीवनं यापयति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜੀਵੰਦਿਆ ਹਰਿ ਚੇਤਿਆ ਮਰੰਦਿਆ ਹਰਿ ਰੰਗਿ ॥
जीवंदिआ हरि चेतिआ मरंदिआ हरि रंगि ॥

जीविते भगवन्तं स्मरेत्, सः मृते भगवतः प्रेम्णा ओतप्रोतः भविष्यति।

ਜਨਮੁ ਪਦਾਰਥੁ ਤਾਰਿਆ ਨਾਨਕ ਸਾਧੂ ਸੰਗਿ ॥੨॥
जनमु पदारथु तारिआ नानक साधू संगि ॥२॥

तस्य जीवनस्य बहुमूल्यं दानं मोच्यते नानक पवित्रसङ्गे साधसंगते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਦਿ ਜੁਗਾਦੀ ਆਪਿ ਰਖਣ ਵਾਲਿਆ ॥
आदि जुगादी आपि रखण वालिआ ॥

आदौ युगपर्यन्तं त्वं अस्माकं रक्षकः रक्षकः च असि ।

ਸਚੁ ਨਾਮੁ ਕਰਤਾਰੁ ਸਚੁ ਪਸਾਰਿਆ ॥
सचु नामु करतारु सचु पसारिआ ॥

सत्यं ते नाम प्रजापति सत्यं सृष्टिस्तव ।

ਊਣਾ ਕਹੀ ਨ ਹੋਇ ਘਟੇ ਘਟਿ ਸਾਰਿਆ ॥
ऊणा कही न होइ घटे घटि सारिआ ॥

भवतः किमपि अभावः नास्ति; त्वं प्रत्येकं हृदयं पूरयसि।

ਮਿਹਰਵਾਨ ਸਮਰਥ ਆਪੇ ਹੀ ਘਾਲਿਆ ॥
मिहरवान समरथ आपे ही घालिआ ॥

त्वं दयालुः सर्वशक्तिमान्; त्वं स्वयम् अस्मान् त्वत्सेवां करोषि ।

ਜਿਨੑ ਮਨਿ ਵੁਠਾ ਆਪਿ ਸੇ ਸਦਾ ਸੁਖਾਲਿਆ ॥
जिन मनि वुठा आपि से सदा सुखालिआ ॥

येषु त्वं वससि ये मनः शान्ताः सदा।

ਆਪੇ ਰਚਨੁ ਰਚਾਇ ਆਪੇ ਹੀ ਪਾਲਿਆ ॥
आपे रचनु रचाइ आपे ही पालिआ ॥

सृष्टिं सृष्ट्वा त्वं स्वयं पोषयसि ।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਬੇਅੰਤ ਅਪਾਰਿਆ ॥
सभु किछु आपे आपि बेअंत अपारिआ ॥

त्वमेव सर्वं सर्वं अनन्तानन्तं भगवन् |

ਗੁਰ ਪੂਰੇ ਕੀ ਟੇਕ ਨਾਨਕ ਸੰਮੑਾਲਿਆ ॥੧੯॥
गुर पूरे की टेक नानक संमालिआ ॥१९॥

नानकः सिद्धगुरुस्य रक्षणं समर्थनं च याचते। ||१९||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਆਦਿ ਮਧਿ ਅਰੁ ਅੰਤਿ ਪਰਮੇਸਰਿ ਰਖਿਆ ॥
आदि मधि अरु अंति परमेसरि रखिआ ॥

आदौ मध्ये च अन्ते च पारमार्थिकेन मां तारितवान् ।

ਸਤਿਗੁਰਿ ਦਿਤਾ ਹਰਿ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਚਖਿਆ ॥
सतिगुरि दिता हरि नामु अंम्रितु चखिआ ॥

सच्चिगुरुना भगवता नाम आशीषं दत्तं, अम्ब्रोसियलामृतं च आस्वादितवान्।

ਸਾਧਾ ਸੰਗੁ ਅਪਾਰੁ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਰਵੈ ॥
साधा संगु अपारु अनदिनु हरि गुण रवै ॥

पवित्रसङ्गे साधसङ्गे रात्रौ दिवा भगवतः गौरवं स्तुतिं जपामि।

ਪਾਏ ਮਨੋਰਥ ਸਭਿ ਜੋਨੀ ਨਹ ਭਵੈ ॥
पाए मनोरथ सभि जोनी नह भवै ॥

लब्धानि मे सर्वार्थानि पुनर्जन्मनि न चरिष्यामि ।

ਸਭੁ ਕਿਛੁ ਕਰਤੇ ਹਥਿ ਕਾਰਣੁ ਜੋ ਕਰੈ ॥
सभु किछु करते हथि कारणु जो करै ॥

सर्वं प्रजापतिहस्ते अस्ति; क्रियमाणं करोति ।

ਨਾਨਕੁ ਮੰਗੈ ਦਾਨੁ ਸੰਤਾ ਧੂਰਿ ਤਰੈ ॥੧॥
नानकु मंगै दानु संता धूरि तरै ॥१॥

नानकः पवित्रस्य चरणरजः दानं याचते, यत् तं मोचयिष्यति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਤਿਸ ਨੋ ਮੰਨਿ ਵਸਾਇ ਜਿਨਿ ਉਪਾਇਆ ॥
तिस नो मंनि वसाइ जिनि उपाइआ ॥

तं मनसि निक्षिप्य यः त्वां सृष्टवान् |

ਜਿਨਿ ਜਨਿ ਧਿਆਇਆ ਖਸਮੁ ਤਿਨਿ ਸੁਖੁ ਪਾਇਆ ॥
जिनि जनि धिआइआ खसमु तिनि सुखु पाइआ ॥

भगवन्तं गुरुं च यः ध्यायति शान्तिं लभते।

ਸਫਲੁ ਜਨਮੁ ਪਰਵਾਨੁ ਗੁਰਮੁਖਿ ਆਇਆ ॥
सफलु जनमु परवानु गुरमुखि आइआ ॥

फलं जन्म, अनुमोदितं च गुरमुखस्य आगमनम्।

ਹੁਕਮੈ ਬੁਝਿ ਨਿਹਾਲੁ ਖਸਮਿ ਫੁਰਮਾਇਆ ॥
हुकमै बुझि निहालु खसमि फुरमाइआ ॥

यः भगवतः आज्ञायाः हुकमं साक्षात्करोति सः धन्यः भविष्यति - तथा भगवता गुरुः च नियुक्तः।

ਜਿਸੁ ਹੋਆ ਆਪਿ ਕ੍ਰਿਪਾਲੁ ਸੁ ਨਹ ਭਰਮਾਇਆ ॥
जिसु होआ आपि क्रिपालु सु नह भरमाइआ ॥

भगवतः दयायाः धन्यः न भ्रमति ।

ਜੋ ਜੋ ਦਿਤਾ ਖਸਮਿ ਸੋਈ ਸੁਖੁ ਪਾਇਆ ॥
जो जो दिता खसमि सोई सुखु पाइआ ॥

यदददति भगवान् गुरुस्तेन तेन सन्तुष्टः।

ਨਾਨਕ ਜਿਸਹਿ ਦਇਆਲੁ ਬੁਝਾਏ ਹੁਕਮੁ ਮਿਤ ॥
नानक जिसहि दइआलु बुझाए हुकमु मित ॥

हे नानक, भगवतः अस्माकं मित्रस्य दयालुतायाः धन्यः, तस्य आज्ञायाः हुकमं साक्षात्करोति।

ਜਿਸਹਿ ਭੁਲਾਏ ਆਪਿ ਮਰਿ ਮਰਿ ਜਮਹਿ ਨਿਤ ॥੨॥
जिसहि भुलाए आपि मरि मरि जमहि नित ॥२॥

ये तु भगवता स्वयं भ्रमन्ति, ते म्रियन्ते, पुनर्जन्मं च गृह्णन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਿੰਦਕ ਮਾਰੇ ਤਤਕਾਲਿ ਖਿਨੁ ਟਿਕਣ ਨ ਦਿਤੇ ॥
निंदक मारे ततकालि खिनु टिकण न दिते ॥

निन्दकाः क्षणमात्रेण नश्यन्ति; ते क्षणमपि न मुञ्चन्ति।

ਪ੍ਰਭ ਦਾਸ ਕਾ ਦੁਖੁ ਨ ਖਵਿ ਸਕਹਿ ਫੜਿ ਜੋਨੀ ਜੁਤੇ ॥
प्रभ दास का दुखु न खवि सकहि फड़ि जोनी जुते ॥

ईश्वरः स्वदासानाम् दुःखानि न सहते, परन्तु निन्दकान् गृहीत्वा पुनर्जन्मचक्रे बध्नाति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430