त्वं सर्वेषां सर्वशक्तिमान् प्रभुः असि; त्वं अस्मान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददासि। ||१७||
सलोक, पञ्चम मेहलः १.
कामं क्रोधं दर्पं लोभं भावासक्तिं दुष्टकामं च हरतु।
रक्ष मां देव; नानकं भवतः सदा यज्ञः अस्ति। ||१||
पञ्चमः मेहलः १.
खादनाशनेन मुखं जीर्णं भवति; वस्त्रधारणेन अङ्गाः श्रान्ताः भवन्ति।
ये नानक, तेषां जीवनं शप्तं यत् सच्चिदानन्दप्रेमानुरूपं नास्ति। ||२||
पौरी : १.
यथा भवतः आज्ञायाः हुकम्, तथैव भवति।
यत्र त्वं मां धारयसि तत्र गत्वा तिष्ठामि ।
तव नामप्रेमेण मम दुरात्मना प्रक्षालयामि।
नित्यं ध्यानया निराकार भगवन् मे संशयाः भयानि च निवर्तन्ते ।
ये तव प्रेम्णा अनुकूलाः सन्ति, ते पुनर्जन्मनि न फसन्ति।
अन्तः बहिश्च चक्षुषा एकेश्वरं पश्यन्ति ।
ये भगवतः आज्ञां ज्ञायन्ते ते कदापि न रोदन्ति।
नानक, ते नामदानेन धन्याः, मनसः पटले विणिताः। ||१८||
सलोक, पञ्चम मेहलः १.
ये जीविते भगवन्तं न स्मरन्ति, ते मृते रजसा सह मिश्रयेयुः।
हे नानक, मूर्खः मलिनः च अविश्वासः निन्दकः जगति निमग्नः जीवनं यापयति। ||१||
पञ्चमः मेहलः १.
जीविते भगवन्तं स्मरेत्, सः मृते भगवतः प्रेम्णा ओतप्रोतः भविष्यति।
तस्य जीवनस्य बहुमूल्यं दानं मोच्यते नानक पवित्रसङ्गे साधसंगते। ||२||
पौरी : १.
आदौ युगपर्यन्तं त्वं अस्माकं रक्षकः रक्षकः च असि ।
सत्यं ते नाम प्रजापति सत्यं सृष्टिस्तव ।
भवतः किमपि अभावः नास्ति; त्वं प्रत्येकं हृदयं पूरयसि।
त्वं दयालुः सर्वशक्तिमान्; त्वं स्वयम् अस्मान् त्वत्सेवां करोषि ।
येषु त्वं वससि ये मनः शान्ताः सदा।
सृष्टिं सृष्ट्वा त्वं स्वयं पोषयसि ।
त्वमेव सर्वं सर्वं अनन्तानन्तं भगवन् |
नानकः सिद्धगुरुस्य रक्षणं समर्थनं च याचते। ||१९||
सलोक, पञ्चम मेहलः १.
आदौ मध्ये च अन्ते च पारमार्थिकेन मां तारितवान् ।
सच्चिगुरुना भगवता नाम आशीषं दत्तं, अम्ब्रोसियलामृतं च आस्वादितवान्।
पवित्रसङ्गे साधसङ्गे रात्रौ दिवा भगवतः गौरवं स्तुतिं जपामि।
लब्धानि मे सर्वार्थानि पुनर्जन्मनि न चरिष्यामि ।
सर्वं प्रजापतिहस्ते अस्ति; क्रियमाणं करोति ।
नानकः पवित्रस्य चरणरजः दानं याचते, यत् तं मोचयिष्यति। ||१||
पञ्चमः मेहलः १.
तं मनसि निक्षिप्य यः त्वां सृष्टवान् |
भगवन्तं गुरुं च यः ध्यायति शान्तिं लभते।
फलं जन्म, अनुमोदितं च गुरमुखस्य आगमनम्।
यः भगवतः आज्ञायाः हुकमं साक्षात्करोति सः धन्यः भविष्यति - तथा भगवता गुरुः च नियुक्तः।
भगवतः दयायाः धन्यः न भ्रमति ।
यदददति भगवान् गुरुस्तेन तेन सन्तुष्टः।
हे नानक, भगवतः अस्माकं मित्रस्य दयालुतायाः धन्यः, तस्य आज्ञायाः हुकमं साक्षात्करोति।
ये तु भगवता स्वयं भ्रमन्ति, ते म्रियन्ते, पुनर्जन्मं च गृह्णन्ति। ||२||
पौरी : १.
निन्दकाः क्षणमात्रेण नश्यन्ति; ते क्षणमपि न मुञ्चन्ति।
ईश्वरः स्वदासानाम् दुःखानि न सहते, परन्तु निन्दकान् गृहीत्वा पुनर्जन्मचक्रे बध्नाति।