मम संशयं भयं च दूरीकृत्य गुरुः द्वेषं विमुक्तवान्।
गुरुणा मम मनसः कामनाः पूर्णाः कृताः। ||४||
यस्य नाम प्राप्तः सः धनवान् ।
यः ईश्वरं ध्यायति सः महिमा भवति।
उदात्तानि सर्वाणि कर्माणि ये साधसंगत, पवित्रसङ्घं सम्मिलितं कुर्वन्ति।
सेवकः नानकः सहजतया भगवति लीनः भवति। ||५||१||१६६||
गौरी, पंचम मेहल, माझ: १.
मम समीपं आगच्छतु मम प्रियेश्वर।
रात्रौ दिवा च प्रत्येकं निःश्वासेन त्वां चिन्तयामि।
हे सन्ताः तस्मै एतत् सन्देशं ददातु; अहं तव पादयोः पतति।
त्वया विना कथं त्राणं भवेयम् । ||१||
भवतः कम्पनीयां अहं आनन्दे अस्मि।
वने क्षेत्रेषु त्रैलोक्येषु च शान्तिः परमानन्दः।
मम शयनं सुन्दरं, मम मनः आनन्देन प्रफुल्लितं भवति।
तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मया एषा शान्तिः प्राप्ता। ||२||
अहं तव पादौ प्रक्षालयामि, नित्यं त्वां सेवयामि।
दिव्य भगवन् त्वां पूजयामि पूजयामि च; अहं भवतः पुरतः प्रणमामि।
अहं तव दासानाम् दासः अस्मि; तव नाम जपामि।
एतां प्रार्थनां मम भगवते गुरुं च समर्पयामि। ||३||
मम कामाः सिद्धा भवन्ति, मम मनः शरीरं च कायाकल्पं भवति।
भगवतः दर्शनं भगवतः दर्शनं पश्यन् मम सर्वाणि दुःखानि अपहृतानि।
जपं ध्यात्वा च नाम हर हर, त्राता मम।
नानकः असह्यमिदं आकाशानन्दं सहते। ||४||२||१६७||
गौरी माझ, पंचम मेहलः १.
शृणु शृणु मे सखि सहचर मम मनसः प्रिये ।
मम मनः शरीरं च तव। इदं जीवनं भवतः अपि बलिदानम् अस्ति।
जीवनस्य निःश्वासस्य आश्रयं ईश्वरं कदापि न विस्मरामि।
अहं तव शाश्वत-अभयारण्यम् आगतः। ||१||
तया सह मिलित्वा मम मनः सजीवं भवति दैवभ्रातरः।
गुरुप्रसादेन मया लब्धः प्रभुः हरः हरः।
सर्वाणि वस्तूनि ईश्वरस्य सन्ति; सर्वाणि स्थानानि ईश्वरस्य एव सन्ति।
अहं सदा ईश्वरस्य बलिदानः अस्मि। ||२||
अत्यन्तं भाग्यवन्तः ये ध्यायन्ति ये निधिम् ।
नाम एकस्य अमलेश्वरस्य नाम प्रेम्णः संवर्धयन्ति।
सिद्धगुरुं प्राप्य सर्वं दुःखं निवर्तते।
चतुर्विंशतिघण्टाः अहं ईश्वरस्य महिमाः गायामि। ||३||
तव नाम रत्ननिधिः भगवन् |
त्वं सच्चा बैंकरः असि; भवतः भक्तः व्यापारी अस्ति।
भगवतः सम्पत्तिधनं येषां तेषां व्यापारः सत्यम्।
सेवकः नानकः सदा यज्ञः। ||४||३||१६८||
राग गौरी माझ, पंचम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं त्वयि एतावत् गर्वितः अस्मि प्रजापति; अहं भवतः विषये अतीव गर्वितः अस्मि।
तव सर्ववीर्येण शान्तिं वसामि । शब्दस्य सत्यं वचनं मम ध्वजं चिह्नं च। ||१||विराम||
शृणोति जानाति च सर्वं तूष्णीं तिष्ठति |
माया मोहितः सः कदापि जागरणं न प्राप्नोति। ||१||
प्रहेलिकाः संकेताः च दत्ताः, सः तान् चक्षुषा पश्यति।