श्री गुरु ग्रन्थ साहिबः

पुटः - 217


ਭ੍ਰਮੁ ਭਉ ਕਾਟਿ ਕੀਏ ਨਿਰਵੈਰੇ ਜੀਉ ॥
भ्रमु भउ काटि कीए निरवैरे जीउ ॥

मम संशयं भयं च दूरीकृत्य गुरुः द्वेषं विमुक्तवान्।

ਗੁਰ ਮਨ ਕੀ ਆਸ ਪੂਰਾਈ ਜੀਉ ॥੪॥
गुर मन की आस पूराई जीउ ॥४॥

गुरुणा मम मनसः कामनाः पूर्णाः कृताः। ||४||

ਜਿਨਿ ਨਾਉ ਪਾਇਆ ਸੋ ਧਨਵੰਤਾ ਜੀਉ ॥
जिनि नाउ पाइआ सो धनवंता जीउ ॥

यस्य नाम प्राप्तः सः धनवान् ।

ਜਿਨਿ ਪ੍ਰਭੁ ਧਿਆਇਆ ਸੁ ਸੋਭਾਵੰਤਾ ਜੀਉ ॥
जिनि प्रभु धिआइआ सु सोभावंता जीउ ॥

यः ईश्वरं ध्यायति सः महिमा भवति।

ਜਿਸੁ ਸਾਧੂ ਸੰਗਤਿ ਤਿਸੁ ਸਭ ਸੁਕਰਣੀ ਜੀਉ ॥
जिसु साधू संगति तिसु सभ सुकरणी जीउ ॥

उदात्तानि सर्वाणि कर्माणि ये साधसंगत, पवित्रसङ्घं सम्मिलितं कुर्वन्ति।

ਜਨ ਨਾਨਕ ਸਹਜਿ ਸਮਾਈ ਜੀਉ ॥੫॥੧॥੧੬੬॥
जन नानक सहजि समाई जीउ ॥५॥१॥१६६॥

सेवकः नानकः सहजतया भगवति लीनः भवति। ||५||१||१६६||

ਗਉੜੀ ਮਹਲਾ ੫ ਮਾਝ ॥
गउड़ी महला ५ माझ ॥

गौरी, पंचम मेहल, माझ: १.

ਆਉ ਹਮਾਰੈ ਰਾਮ ਪਿਆਰੇ ਜੀਉ ॥
आउ हमारै राम पिआरे जीउ ॥

मम समीपं आगच्छतु मम प्रियेश्वर।

ਰੈਣਿ ਦਿਨਸੁ ਸਾਸਿ ਸਾਸਿ ਚਿਤਾਰੇ ਜੀਉ ॥
रैणि दिनसु सासि सासि चितारे जीउ ॥

रात्रौ दिवा च प्रत्येकं निःश्वासेन त्वां चिन्तयामि।

ਸੰਤ ਦੇਉ ਸੰਦੇਸਾ ਪੈ ਚਰਣਾਰੇ ਜੀਉ ॥
संत देउ संदेसा पै चरणारे जीउ ॥

हे सन्ताः तस्मै एतत् सन्देशं ददातु; अहं तव पादयोः पतति।

ਤੁਧੁ ਬਿਨੁ ਕਿਤੁ ਬਿਧਿ ਤਰੀਐ ਜੀਉ ॥੧॥
तुधु बिनु कितु बिधि तरीऐ जीउ ॥१॥

त्वया विना कथं त्राणं भवेयम् । ||१||

ਸੰਗਿ ਤੁਮਾਰੈ ਮੈ ਕਰੇ ਅਨੰਦਾ ਜੀਉ ॥
संगि तुमारै मै करे अनंदा जीउ ॥

भवतः कम्पनीयां अहं आनन्दे अस्मि।

ਵਣਿ ਤਿਣਿ ਤ੍ਰਿਭਵਣਿ ਸੁਖ ਪਰਮਾਨੰਦਾ ਜੀਉ ॥
वणि तिणि त्रिभवणि सुख परमानंदा जीउ ॥

वने क्षेत्रेषु त्रैलोक्येषु च शान्तिः परमानन्दः।

ਸੇਜ ਸੁਹਾਵੀ ਇਹੁ ਮਨੁ ਬਿਗਸੰਦਾ ਜੀਉ ॥
सेज सुहावी इहु मनु बिगसंदा जीउ ॥

मम शयनं सुन्दरं, मम मनः आनन्देन प्रफुल्लितं भवति।

ਪੇਖਿ ਦਰਸਨੁ ਇਹੁ ਸੁਖੁ ਲਹੀਐ ਜੀਉ ॥੨॥
पेखि दरसनु इहु सुखु लहीऐ जीउ ॥२॥

तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मया एषा शान्तिः प्राप्ता। ||२||

ਚਰਣ ਪਖਾਰਿ ਕਰੀ ਨਿਤ ਸੇਵਾ ਜੀਉ ॥
चरण पखारि करी नित सेवा जीउ ॥

अहं तव पादौ प्रक्षालयामि, नित्यं त्वां सेवयामि।

ਪੂਜਾ ਅਰਚਾ ਬੰਦਨ ਦੇਵਾ ਜੀਉ ॥
पूजा अरचा बंदन देवा जीउ ॥

दिव्य भगवन् त्वां पूजयामि पूजयामि च; अहं भवतः पुरतः प्रणमामि।

ਦਾਸਨਿ ਦਾਸੁ ਨਾਮੁ ਜਪਿ ਲੇਵਾ ਜੀਉ ॥
दासनि दासु नामु जपि लेवा जीउ ॥

अहं तव दासानाम् दासः अस्मि; तव नाम जपामि।

ਬਿਨਉ ਠਾਕੁਰ ਪਹਿ ਕਹੀਐ ਜੀਉ ॥੩॥
बिनउ ठाकुर पहि कहीऐ जीउ ॥३॥

एतां प्रार्थनां मम भगवते गुरुं च समर्पयामि। ||३||

ਇਛ ਪੁੰਨੀ ਮੇਰੀ ਮਨੁ ਤਨੁ ਹਰਿਆ ਜੀਉ ॥
इछ पुंनी मेरी मनु तनु हरिआ जीउ ॥

मम कामाः सिद्धा भवन्ति, मम मनः शरीरं च कायाकल्पं भवति।

ਦਰਸਨ ਪੇਖਤ ਸਭ ਦੁਖ ਪਰਹਰਿਆ ਜੀਉ ॥
दरसन पेखत सभ दुख परहरिआ जीउ ॥

भगवतः दर्शनं भगवतः दर्शनं पश्यन् मम सर्वाणि दुःखानि अपहृतानि।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪੇ ਜਪਿ ਤਰਿਆ ਜੀਉ ॥
हरि हरि नामु जपे जपि तरिआ जीउ ॥

जपं ध्यात्वा च नाम हर हर, त्राता मम।

ਇਹੁ ਅਜਰੁ ਨਾਨਕ ਸੁਖੁ ਸਹੀਐ ਜੀਉ ॥੪॥੨॥੧੬੭॥
इहु अजरु नानक सुखु सहीऐ जीउ ॥४॥२॥१६७॥

नानकः असह्यमिदं आकाशानन्दं सहते। ||४||२||१६७||

ਗਉੜੀ ਮਾਝ ਮਹਲਾ ੫ ॥
गउड़ी माझ महला ५ ॥

गौरी माझ, पंचम मेहलः १.

ਸੁਣਿ ਸੁਣਿ ਸਾਜਨ ਮਨ ਮਿਤ ਪਿਆਰੇ ਜੀਉ ॥
सुणि सुणि साजन मन मित पिआरे जीउ ॥

शृणु शृणु मे सखि सहचर मम मनसः प्रिये ।

ਮਨੁ ਤਨੁ ਤੇਰਾ ਇਹੁ ਜੀਉ ਭਿ ਵਾਰੇ ਜੀਉ ॥
मनु तनु तेरा इहु जीउ भि वारे जीउ ॥

मम मनः शरीरं च तव। इदं जीवनं भवतः अपि बलिदानम् अस्ति।

ਵਿਸਰੁ ਨਾਹੀ ਪ੍ਰਭ ਪ੍ਰਾਣ ਅਧਾਰੇ ਜੀਉ ॥
विसरु नाही प्रभ प्राण अधारे जीउ ॥

जीवनस्य निःश्वासस्य आश्रयं ईश्वरं कदापि न विस्मरामि।

ਸਦਾ ਤੇਰੀ ਸਰਣਾਈ ਜੀਉ ॥੧॥
सदा तेरी सरणाई जीउ ॥१॥

अहं तव शाश्वत-अभयारण्यम् आगतः। ||१||

ਜਿਸੁ ਮਿਲਿਐ ਮਨੁ ਜੀਵੈ ਭਾਈ ਜੀਉ ॥
जिसु मिलिऐ मनु जीवै भाई जीउ ॥

तया सह मिलित्वा मम मनः सजीवं भवति दैवभ्रातरः।

ਗੁਰਪਰਸਾਦੀ ਸੋ ਹਰਿ ਹਰਿ ਪਾਈ ਜੀਉ ॥
गुरपरसादी सो हरि हरि पाई जीउ ॥

गुरुप्रसादेन मया लब्धः प्रभुः हरः हरः।

ਸਭ ਕਿਛੁ ਪ੍ਰਭ ਕਾ ਪ੍ਰਭ ਕੀਆ ਜਾਈ ਜੀਉ ॥
सभ किछु प्रभ का प्रभ कीआ जाई जीउ ॥

सर्वाणि वस्तूनि ईश्वरस्य सन्ति; सर्वाणि स्थानानि ईश्वरस्य एव सन्ति।

ਪ੍ਰਭ ਕਉ ਸਦ ਬਲਿ ਜਾਈ ਜੀਉ ॥੨॥
प्रभ कउ सद बलि जाई जीउ ॥२॥

अहं सदा ईश्वरस्य बलिदानः अस्मि। ||२||

ਏਹੁ ਨਿਧਾਨੁ ਜਪੈ ਵਡਭਾਗੀ ਜੀਉ ॥
एहु निधानु जपै वडभागी जीउ ॥

अत्यन्तं भाग्यवन्तः ये ध्यायन्ति ये निधिम् ।

ਨਾਮ ਨਿਰੰਜਨ ਏਕ ਲਿਵ ਲਾਗੀ ਜੀਉ ॥
नाम निरंजन एक लिव लागी जीउ ॥

नाम एकस्य अमलेश्वरस्य नाम प्रेम्णः संवर्धयन्ति।

ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ਸਭੁ ਦੁਖੁ ਮਿਟਾਇਆ ਜੀਉ ॥
गुरु पूरा पाइआ सभु दुखु मिटाइआ जीउ ॥

सिद्धगुरुं प्राप्य सर्वं दुःखं निवर्तते।

ਆਠ ਪਹਰ ਗੁਣ ਗਾਇਆ ਜੀਉ ॥੩॥
आठ पहर गुण गाइआ जीउ ॥३॥

चतुर्विंशतिघण्टाः अहं ईश्वरस्य महिमाः गायामि। ||३||

ਰਤਨ ਪਦਾਰਥ ਹਰਿ ਨਾਮੁ ਤੁਮਾਰਾ ਜੀਉ ॥
रतन पदारथ हरि नामु तुमारा जीउ ॥

तव नाम रत्ननिधिः भगवन् |

ਤੂੰ ਸਚਾ ਸਾਹੁ ਭਗਤੁ ਵਣਜਾਰਾ ਜੀਉ ॥
तूं सचा साहु भगतु वणजारा जीउ ॥

त्वं सच्चा बैंकरः असि; भवतः भक्तः व्यापारी अस्ति।

ਹਰਿ ਧਨੁ ਰਾਸਿ ਸਚੁ ਵਾਪਾਰਾ ਜੀਉ ॥
हरि धनु रासि सचु वापारा जीउ ॥

भगवतः सम्पत्तिधनं येषां तेषां व्यापारः सत्यम्।

ਜਨ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰਾ ਜੀਉ ॥੪॥੩॥੧੬੮॥
जन नानक सद बलिहारा जीउ ॥४॥३॥१६८॥

सेवकः नानकः सदा यज्ञः। ||४||३||१६८||

ਰਾਗੁ ਗਉੜੀ ਮਾਝ ਮਹਲਾ ੫ ॥
रागु गउड़ी माझ महला ५ ॥

राग गौरी माझ, पंचम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤੂੰ ਮੇਰਾ ਬਹੁ ਮਾਣੁ ਕਰਤੇ ਤੂੰ ਮੇਰਾ ਬਹੁ ਮਾਣੁ ॥
तूं मेरा बहु माणु करते तूं मेरा बहु माणु ॥

अहं त्वयि एतावत् गर्वितः अस्मि प्रजापति; अहं भवतः विषये अतीव गर्वितः अस्मि।

ਜੋਰਿ ਤੁਮਾਰੈ ਸੁਖਿ ਵਸਾ ਸਚੁ ਸਬਦੁ ਨੀਸਾਣੁ ॥੧॥ ਰਹਾਉ ॥
जोरि तुमारै सुखि वसा सचु सबदु नीसाणु ॥१॥ रहाउ ॥

तव सर्ववीर्येण शान्तिं वसामि । शब्दस्य सत्यं वचनं मम ध्वजं चिह्नं च। ||१||विराम||

ਸਭੇ ਗਲਾ ਜਾਤੀਆ ਸੁਣਿ ਕੈ ਚੁਪ ਕੀਆ ॥
सभे गला जातीआ सुणि कै चुप कीआ ॥

शृणोति जानाति च सर्वं तूष्णीं तिष्ठति |

ਕਦ ਹੀ ਸੁਰਤਿ ਨ ਲਧੀਆ ਮਾਇਆ ਮੋਹੜਿਆ ॥੧॥
कद ही सुरति न लधीआ माइआ मोहड़िआ ॥१॥

माया मोहितः सः कदापि जागरणं न प्राप्नोति। ||१||

ਦੇਇ ਬੁਝਾਰਤ ਸਾਰਤਾ ਸੇ ਅਖੀ ਡਿਠੜਿਆ ॥
देइ बुझारत सारता से अखी डिठड़िआ ॥

प्रहेलिकाः संकेताः च दत्ताः, सः तान् चक्षुषा पश्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430