धनासरी, पंचम मेहलः १.
सः स्वभक्तान् कठिनकालं द्रष्टुं न ददाति; एषः तस्य सहजः स्वभावः अस्ति।
हस्तं दत्त्वा भक्तं रक्षति; प्रत्येकं निःश्वासेन सः तं पोषयति। ||१||
मम चैतन्यं ईश्वरसक्तं तिष्ठति।
आदौ अन्ते च ईश्वरः सर्वदा मम सहायकः सहचरः च भवति; धन्यः मम मित्रम्। ||विरामः||
मम मनः प्रहृष्टं, भगवतः गुरुस्य च अद्भुतं, गौरवपूर्णं माहात्म्यं पश्यन्।
स्मरन्, ध्याने भगवन्तं स्मरन् नानकः आनन्दे; ईश्वरः स्वस्य सिद्धौ स्वस्य गौरवं रक्षितवान्, रक्षितवान् च। ||२||१५||४६||
धनासरी, पंचम मेहलः १.
यः विस्मरति जीवनेश्वरं महादाता - सः अत्यन्तं दुर्भाग्यपूर्णः इति ज्ञातव्यम्।
यस्य मनः भगवतः पादकमले प्रेम्णा भवति, सः अम्ब्रोसीमृतकुण्डं प्राप्नोति। ||१||
तव विनयशीलः सेवकः भगवतः नामप्रेमेण जागरति।
आलस्यं सर्वं तस्य शरीरात् प्रस्थितम्, तस्य मनः प्रियेश्वरसक्तम्। ||विरामः||
यत्र यत्र पश्यामि तत्र प्रभुः अस्ति; स एव तारः, यस्मिन् सर्वाणि हृदयानि तारितानि सन्ति।
नामजले पिबन् सेवकः नानकः अन्ये सर्वे प्रेम्णः त्यागं कृतवान्। ||२||१६||४७||
धनासरी, पंचम मेहलः १.
भगवतः विनयसेवकस्य सर्वे कार्याणि सम्यक् समाहिताः सन्ति।
कलियुगस्य अत्यन्तं विषयुक्ते कृष्णयुगे भगवान् स्वस्य गौरवस्य रक्षणं रक्षणं च करोति । ||१||विराम||
स्मरन्, स्मृत्वा ईश्वरं, तस्य भगवन्तं, ध्याने गुरुं च, मृत्युदूतः तं न उपसृत्य गच्छति।
मुक्तिः स्वर्गः च पवित्रस्य सङ्घस्य साध-संगते दृश्यते; तस्य विनयशीलः सेवकः भगवतः गृहं प्राप्नोति। ||१||
भगवतः चरणकमलानि तस्य विनयशीलस्य सेवकस्य निधिः; तेषु कोटिकोटिसुखानि सुखानि च लभते।
सः ध्यानेन भगवन्तं ईश्वरं स्मरति, दिवारात्रौ; नानकं तस्य सदा यज्ञः अस्ति। ||२||१७||४८||
धनासरी, पंचम मेहलः १.
केवलं भगवतः एकं दानं याचयामि।
ध्यात्वा त्वां नाम स्मरणं च मम सर्वकामानां सिद्ध्यताम् । ||१||विराम||
तव पादौ मम हृदये तिष्ठन्तु, अहं च सन्तसङ्घं प्राप्नुयाम्।
मा मम मनः दुःखाग्निना पीडितः भवतु; तव गौरवं स्तुतिं गायामि, चतुर्विंशतिघण्टाः प्रतिदिनं। ||१||
बाल्ये यौवने च भगवतः सेवां करोमि, मध्यमे वृद्धे च ईश्वरस्य ध्यानं करोमि।
नानक मृत्यवे पुनर्जन्म न लभते । ||२||१८||४९||
धनासरी, पंचम मेहलः १.
केवलं भगवतः सर्व्वं याचयामि।
अन्येभ्यः जनाभ्यः याचयितुम् अहं संकोचम् अनुभवामि स्म। ध्याने ईश्वरं स्मरन् मुक्तिः लभ्यते। ||१||विराम||
अहं मौनऋषिभिः सह अधीतः, सिमृताः, पुराणाः, वेदाः च सम्यक् पठितवान्; ते सर्वे तत् घोषयन्ति,
अनुग्रहाब्धिं भगवतः सेवया सत्यं लभ्यते लोकोऽयं परं च अलङ्कृतम्। ||१||
अन्ये सर्वे संस्काराचाराः निष्प्रयोजनाः, ध्याने भगवतः स्मरणं विना।
हे नानक, जन्ममरणभयम् अपहृतम्; पवित्रसन्तं मिलित्वा दुःखं दूरं भवति। ||२||१९||५०||
धनासरी, पंचम मेहलः १.
कामः शम्यते, भगवतः नामद्वारा।
गुरुवचनेन महती शान्तिः सन्तोषः च आगच्छति, कस्यचित् ध्यानं च सम्यक् ईश्वरस्य उपरि केन्द्रितं भवति। ||१||विराम||