श्री गुरु ग्रन्थ साहिबः

पुटः - 682


ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਅਉਖੀ ਘੜੀ ਨ ਦੇਖਣ ਦੇਈ ਅਪਨਾ ਬਿਰਦੁ ਸਮਾਲੇ ॥
अउखी घड़ी न देखण देई अपना बिरदु समाले ॥

सः स्वभक्तान् कठिनकालं द्रष्टुं न ददाति; एषः तस्य सहजः स्वभावः अस्ति।

ਹਾਥ ਦੇਇ ਰਾਖੈ ਅਪਨੇ ਕਉ ਸਾਸਿ ਸਾਸਿ ਪ੍ਰਤਿਪਾਲੇ ॥੧॥
हाथ देइ राखै अपने कउ सासि सासि प्रतिपाले ॥१॥

हस्तं दत्त्वा भक्तं रक्षति; प्रत्येकं निःश्वासेन सः तं पोषयति। ||१||

ਪ੍ਰਭ ਸਿਉ ਲਾਗਿ ਰਹਿਓ ਮੇਰਾ ਚੀਤੁ ॥
प्रभ सिउ लागि रहिओ मेरा चीतु ॥

मम चैतन्यं ईश्वरसक्तं तिष्ठति।

ਆਦਿ ਅੰਤਿ ਪ੍ਰਭੁ ਸਦਾ ਸਹਾਈ ਧੰਨੁ ਹਮਾਰਾ ਮੀਤੁ ॥ ਰਹਾਉ ॥
आदि अंति प्रभु सदा सहाई धंनु हमारा मीतु ॥ रहाउ ॥

आदौ अन्ते च ईश्वरः सर्वदा मम सहायकः सहचरः च भवति; धन्यः मम मित्रम्। ||विरामः||

ਮਨਿ ਬਿਲਾਸ ਭਏ ਸਾਹਿਬ ਕੇ ਅਚਰਜ ਦੇਖਿ ਬਡਾਈ ॥
मनि बिलास भए साहिब के अचरज देखि बडाई ॥

मम मनः प्रहृष्टं, भगवतः गुरुस्य च अद्भुतं, गौरवपूर्णं माहात्म्यं पश्यन्।

ਹਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਆਨਦ ਕਰਿ ਨਾਨਕ ਪ੍ਰਭਿ ਪੂਰਨ ਪੈਜ ਰਖਾਈ ॥੨॥੧੫॥੪੬॥
हरि सिमरि सिमरि आनद करि नानक प्रभि पूरन पैज रखाई ॥२॥१५॥४६॥

स्मरन्, ध्याने भगवन्तं स्मरन् नानकः आनन्दे; ईश्वरः स्वस्य सिद्धौ स्वस्य गौरवं रक्षितवान्, रक्षितवान् च। ||२||१५||४६||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਿਸ ਕਉ ਬਿਸਰੈ ਪ੍ਰਾਨਪਤਿ ਦਾਤਾ ਸੋਈ ਗਨਹੁ ਅਭਾਗਾ ॥
जिस कउ बिसरै प्रानपति दाता सोई गनहु अभागा ॥

यः विस्मरति जीवनेश्वरं महादाता - सः अत्यन्तं दुर्भाग्यपूर्णः इति ज्ञातव्यम्।

ਚਰਨ ਕਮਲ ਜਾ ਕਾ ਮਨੁ ਰਾਗਿਓ ਅਮਿਅ ਸਰੋਵਰ ਪਾਗਾ ॥੧॥
चरन कमल जा का मनु रागिओ अमिअ सरोवर पागा ॥१॥

यस्य मनः भगवतः पादकमले प्रेम्णा भवति, सः अम्ब्रोसीमृतकुण्डं प्राप्नोति। ||१||

ਤੇਰਾ ਜਨੁ ਰਾਮ ਨਾਮ ਰੰਗਿ ਜਾਗਾ ॥
तेरा जनु राम नाम रंगि जागा ॥

तव विनयशीलः सेवकः भगवतः नामप्रेमेण जागरति।

ਆਲਸੁ ਛੀਜਿ ਗਇਆ ਸਭੁ ਤਨ ਤੇ ਪ੍ਰੀਤਮ ਸਿਉ ਮਨੁ ਲਾਗਾ ॥ ਰਹਾਉ ॥
आलसु छीजि गइआ सभु तन ते प्रीतम सिउ मनु लागा ॥ रहाउ ॥

आलस्यं सर्वं तस्य शरीरात् प्रस्थितम्, तस्य मनः प्रियेश्वरसक्तम्। ||विरामः||

ਜਹ ਜਹ ਪੇਖਉ ਤਹ ਨਾਰਾਇਣ ਸਗਲ ਘਟਾ ਮਹਿ ਤਾਗਾ ॥
जह जह पेखउ तह नाराइण सगल घटा महि तागा ॥

यत्र यत्र पश्यामि तत्र प्रभुः अस्ति; स एव तारः, यस्मिन् सर्वाणि हृदयानि तारितानि सन्ति।

ਨਾਮ ਉਦਕੁ ਪੀਵਤ ਜਨ ਨਾਨਕ ਤਿਆਗੇ ਸਭਿ ਅਨੁਰਾਗਾ ॥੨॥੧੬॥੪੭॥
नाम उदकु पीवत जन नानक तिआगे सभि अनुरागा ॥२॥१६॥४७॥

नामजले पिबन् सेवकः नानकः अन्ये सर्वे प्रेम्णः त्यागं कृतवान्। ||२||१६||४७||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਨ ਕੇ ਪੂਰਨ ਹੋਏ ਕਾਮ ॥
जन के पूरन होए काम ॥

भगवतः विनयसेवकस्य सर्वे कार्याणि सम्यक् समाहिताः सन्ति।

ਕਲੀ ਕਾਲ ਮਹਾ ਬਿਖਿਆ ਮਹਿ ਲਜਾ ਰਾਖੀ ਰਾਮ ॥੧॥ ਰਹਾਉ ॥
कली काल महा बिखिआ महि लजा राखी राम ॥१॥ रहाउ ॥

कलियुगस्य अत्यन्तं विषयुक्ते कृष्णयुगे भगवान् स्वस्य गौरवस्य रक्षणं रक्षणं च करोति । ||१||विराम||

ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਆਮੀ ਪ੍ਰਭੁ ਅਪੁਨਾ ਨਿਕਟਿ ਨ ਆਵੈ ਜਾਮ ॥
सिमरि सिमरि सुआमी प्रभु अपुना निकटि न आवै जाम ॥

स्मरन्, स्मृत्वा ईश्वरं, तस्य भगवन्तं, ध्याने गुरुं च, मृत्युदूतः तं न उपसृत्य गच्छति।

ਮੁਕਤਿ ਬੈਕੁੰਠ ਸਾਧ ਕੀ ਸੰਗਤਿ ਜਨ ਪਾਇਓ ਹਰਿ ਕਾ ਧਾਮ ॥੧॥
मुकति बैकुंठ साध की संगति जन पाइओ हरि का धाम ॥१॥

मुक्तिः स्वर्गः च पवित्रस्य सङ्घस्य साध-संगते दृश्यते; तस्य विनयशीलः सेवकः भगवतः गृहं प्राप्नोति। ||१||

ਚਰਨ ਕਮਲ ਹਰਿ ਜਨ ਕੀ ਥਾਤੀ ਕੋਟਿ ਸੂਖ ਬਿਸ੍ਰਾਮ ॥
चरन कमल हरि जन की थाती कोटि सूख बिस्राम ॥

भगवतः चरणकमलानि तस्य विनयशीलस्य सेवकस्य निधिः; तेषु कोटिकोटिसुखानि सुखानि च लभते।

ਗੋਬਿੰਦੁ ਦਮੋਦਰ ਸਿਮਰਉ ਦਿਨ ਰੈਨਿ ਨਾਨਕ ਸਦ ਕੁਰਬਾਨ ॥੨॥੧੭॥੪੮॥
गोबिंदु दमोदर सिमरउ दिन रैनि नानक सद कुरबान ॥२॥१७॥४८॥

सः ध्यानेन भगवन्तं ईश्वरं स्मरति, दिवारात्रौ; नानकं तस्य सदा यज्ञः अस्ति। ||२||१७||४८||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਮਾਂਗਉ ਰਾਮ ਤੇ ਇਕੁ ਦਾਨੁ ॥
मांगउ राम ते इकु दानु ॥

केवलं भगवतः एकं दानं याचयामि।

ਸਗਲ ਮਨੋਰਥ ਪੂਰਨ ਹੋਵਹਿ ਸਿਮਰਉ ਤੁਮਰਾ ਨਾਮੁ ॥੧॥ ਰਹਾਉ ॥
सगल मनोरथ पूरन होवहि सिमरउ तुमरा नामु ॥१॥ रहाउ ॥

ध्यात्वा त्वां नाम स्मरणं च मम सर्वकामानां सिद्ध्यताम् । ||१||विराम||

ਚਰਨ ਤੁਮੑਾਰੇ ਹਿਰਦੈ ਵਾਸਹਿ ਸੰਤਨ ਕਾ ਸੰਗੁ ਪਾਵਉ ॥
चरन तुमारे हिरदै वासहि संतन का संगु पावउ ॥

तव पादौ मम हृदये तिष्ठन्तु, अहं च सन्तसङ्घं प्राप्नुयाम्।

ਸੋਗ ਅਗਨਿ ਮਹਿ ਮਨੁ ਨ ਵਿਆਪੈ ਆਠ ਪਹਰ ਗੁਣ ਗਾਵਉ ॥੧॥
सोग अगनि महि मनु न विआपै आठ पहर गुण गावउ ॥१॥

मा मम मनः दुःखाग्निना पीडितः भवतु; तव गौरवं स्तुतिं गायामि, चतुर्विंशतिघण्टाः प्रतिदिनं। ||१||

ਸ੍ਵਸਤਿ ਬਿਵਸਥਾ ਹਰਿ ਕੀ ਸੇਵਾ ਮਧੵੰਤ ਪ੍ਰਭ ਜਾਪਣ ॥
स्वसति बिवसथा हरि की सेवा मध्यंत प्रभ जापण ॥

बाल्ये यौवने च भगवतः सेवां करोमि, मध्यमे वृद्धे च ईश्वरस्य ध्यानं करोमि।

ਨਾਨਕ ਰੰਗੁ ਲਗਾ ਪਰਮੇਸਰ ਬਾਹੁੜਿ ਜਨਮ ਨ ਛਾਪਣ ॥੨॥੧੮॥੪੯॥
नानक रंगु लगा परमेसर बाहुड़ि जनम न छापण ॥२॥१८॥४९॥

नानक मृत्यवे पुनर्जन्म न लभते । ||२||१८||४९||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਮਾਂਗਉ ਰਾਮ ਤੇ ਸਭਿ ਥੋਕ ॥
मांगउ राम ते सभि थोक ॥

केवलं भगवतः सर्व्वं याचयामि।

ਮਾਨੁਖ ਕਉ ਜਾਚਤ ਸ੍ਰਮੁ ਪਾਈਐ ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਮੋਖ ॥੧॥ ਰਹਾਉ ॥
मानुख कउ जाचत स्रमु पाईऐ प्रभ कै सिमरनि मोख ॥१॥ रहाउ ॥

अन्येभ्यः जनाभ्यः याचयितुम् अहं संकोचम् अनुभवामि स्म। ध्याने ईश्वरं स्मरन् मुक्तिः लभ्यते। ||१||विराम||

ਘੋਖੇ ਮੁਨਿ ਜਨ ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨਾਂ ਬੇਦ ਪੁਕਾਰਹਿ ਘੋਖ ॥
घोखे मुनि जन सिंम्रिति पुरानां बेद पुकारहि घोख ॥

अहं मौनऋषिभिः सह अधीतः, सिमृताः, पुराणाः, वेदाः च सम्यक् पठितवान्; ते सर्वे तत् घोषयन्ति,

ਕ੍ਰਿਪਾ ਸਿੰਧੁ ਸੇਵਿ ਸਚੁ ਪਾਈਐ ਦੋਵੈ ਸੁਹੇਲੇ ਲੋਕ ॥੧॥
क्रिपा सिंधु सेवि सचु पाईऐ दोवै सुहेले लोक ॥१॥

अनुग्रहाब्धिं भगवतः सेवया सत्यं लभ्यते लोकोऽयं परं च अलङ्कृतम्। ||१||

ਆਨ ਅਚਾਰ ਬਿਉਹਾਰ ਹੈ ਜੇਤੇ ਬਿਨੁ ਹਰਿ ਸਿਮਰਨ ਫੋਕ ॥
आन अचार बिउहार है जेते बिनु हरि सिमरन फोक ॥

अन्ये सर्वे संस्काराचाराः निष्प्रयोजनाः, ध्याने भगवतः स्मरणं विना।

ਨਾਨਕ ਜਨਮ ਮਰਣ ਭੈ ਕਾਟੇ ਮਿਲਿ ਸਾਧੂ ਬਿਨਸੇ ਸੋਕ ॥੨॥੧੯॥੫੦॥
नानक जनम मरण भै काटे मिलि साधू बिनसे सोक ॥२॥१९॥५०॥

हे नानक, जन्ममरणभयम् अपहृतम्; पवित्रसन्तं मिलित्वा दुःखं दूरं भवति। ||२||१९||५०||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਤ੍ਰਿਸਨਾ ਬੁਝੈ ਹਰਿ ਕੈ ਨਾਮਿ ॥
त्रिसना बुझै हरि कै नामि ॥

कामः शम्यते, भगवतः नामद्वारा।

ਮਹਾ ਸੰਤੋਖੁ ਹੋਵੈ ਗੁਰ ਬਚਨੀ ਪ੍ਰਭ ਸਿਉ ਲਾਗੈ ਪੂਰਨ ਧਿਆਨੁ ॥੧॥ ਰਹਾਉ ॥
महा संतोखु होवै गुर बचनी प्रभ सिउ लागै पूरन धिआनु ॥१॥ रहाउ ॥

गुरुवचनेन महती शान्तिः सन्तोषः च आगच्छति, कस्यचित् ध्यानं च सम्यक् ईश्वरस्य उपरि केन्द्रितं भवति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430