श्री गुरु ग्रन्थ साहिबः

पुटः - 1222


ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਹਰਿ ਸੰਤ ਜਨਾ ਕੀ ਜੀਵਨਿ ॥
हरि हरि संत जना की जीवनि ॥

प्रभुः हर हर हरः विनयसन्तानाम् जीवनम्।

ਬਿਖੈ ਰਸ ਭੋਗ ਅੰਮ੍ਰਿਤ ਸੁਖ ਸਾਗਰ ਰਾਮ ਨਾਮ ਰਸੁ ਪੀਵਨਿ ॥੧॥ ਰਹਾਉ ॥
बिखै रस भोग अंम्रित सुख सागर राम नाम रसु पीवनि ॥१॥ रहाउ ॥

भ्रष्टभोगान् भोक्तुं स्थाने शान्तिसागरस्य भगवतः नामस्य अम्ब्रोसियलसारं पिबन्ति। ||१||विराम||

ਸੰਚਨਿ ਰਾਮ ਨਾਮ ਧਨੁ ਰਤਨਾ ਮਨ ਤਨ ਭੀਤਰਿ ਸੀਵਨਿ ॥
संचनि राम नाम धनु रतना मन तन भीतरि सीवनि ॥

भगवन्नामस्य अमूल्यं धनं सङ्गृह्य, मनःशरीरस्य पटले बुनन्ति।

ਹਰਿ ਰੰਗ ਰਾਂਗ ਭਏ ਮਨ ਲਾਲਾ ਰਾਮ ਨਾਮ ਰਸ ਖੀਵਨਿ ॥੧॥
हरि रंग रांग भए मन लाला राम नाम रस खीवनि ॥१॥

भगवतः प्रेम्णा ओतप्रोतं तेषां मनः भक्तिप्रेमस्य गहने किरमिजीवर्णे रञ्जितम् अस्ति; भगवन्नामस्य उदात्ततत्त्वेन मत्ताः भवन्ति। ||१||

ਜਿਉ ਮੀਨਾ ਜਲ ਸਿਉ ਉਰਝਾਨੋ ਰਾਮ ਨਾਮ ਸੰਗਿ ਲੀਵਨਿ ॥
जिउ मीना जल सिउ उरझानो राम नाम संगि लीवनि ॥

यथा मत्स्याः जले मग्नाः भवन्ति तथा ते भगवतः नाम्ना लीनाः भवन्ति।

ਨਾਨਕ ਸੰਤ ਚਾਤ੍ਰਿਕ ਕੀ ਨਿਆਈ ਹਰਿ ਬੂੰਦ ਪਾਨ ਸੁਖ ਥੀਵਨਿ ॥੨॥੬੮॥੯੧॥
नानक संत चात्रिक की निआई हरि बूंद पान सुख थीवनि ॥२॥६८॥९१॥

हे नानक, सन्ताः वर्षापक्षिणः इव; ते भगवतः नामबिन्दुषु पिबन्तः सान्त्विताः भवन्ति। ||२||६८||९१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਕੇ ਨਾਮਹੀਨ ਬੇਤਾਲ ॥
हरि के नामहीन बेताल ॥

भगवतः नाम विना मर्त्यः भूतः अस्ति।

ਜੇਤਾ ਕਰਨ ਕਰਾਵਨ ਤੇਤਾ ਸਭਿ ਬੰਧਨ ਜੰਜਾਲ ॥੧॥ ਰਹਾਉ ॥
जेता करन करावन तेता सभि बंधन जंजाल ॥१॥ रहाउ ॥

तस्य सर्वाणि कर्माणि केवलं शृङ्खलाबन्धनानि एव सन्ति। ||१||विराम||

ਬਿਨੁ ਪ੍ਰਭ ਸੇਵ ਕਰਤ ਅਨ ਸੇਵਾ ਬਿਰਥਾ ਕਾਟੈ ਕਾਲ ॥
बिनु प्रभ सेव करत अन सेवा बिरथा काटै काल ॥

ईश्वरस्य सेवां विना अन्यस्य सेवां कुर्वन् स्वसमयं व्यर्थं व्यययति।

ਜਬ ਜਮੁ ਆਇ ਸੰਘਾਰੈ ਪ੍ਰਾਨੀ ਤਬ ਤੁਮਰੋ ਕਉਨੁ ਹਵਾਲ ॥੧॥
जब जमु आइ संघारै प्रानी तब तुमरो कउनु हवाल ॥१॥

यदा त्वां हन्तुं मृत्युदूतः आगमिष्यति मर्त्य तदा तव स्थितिः का भविष्यति । ||१||

ਰਾਖਿ ਲੇਹੁ ਦਾਸ ਅਪੁਨੇ ਕਉ ਸਦਾ ਸਦਾ ਕਿਰਪਾਲ ॥
राखि लेहु दास अपुने कउ सदा सदा किरपाल ॥

दासस्य रक्षणं कुरु सनातनकृपा ।

ਸੁਖ ਨਿਧਾਨ ਨਾਨਕ ਪ੍ਰਭੁ ਮੇਰਾ ਸਾਧਸੰਗਿ ਧਨ ਮਾਲ ॥੨॥੬੯॥੯੨॥
सुख निधान नानक प्रभु मेरा साधसंगि धन माल ॥२॥६९॥९२॥

हे नानक मम ईश्वरः शान्तिनिधिः; सः साधसंगतस्य पवित्रस्य कम्पनीयाः धनं सम्पत्तिः च अस्ति। ||२||६९||९२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਨਿ ਤਨਿ ਰਾਮ ਕੋ ਬਿਉਹਾਰੁ ॥
मनि तनि राम को बिउहारु ॥

मम मनः शरीरं च भगवते एव व्यवहारं करोति।

ਪ੍ਰੇਮ ਭਗਤਿ ਗੁਨ ਗਾਵਨ ਗੀਧੇ ਪੋਹਤ ਨਹ ਸੰਸਾਰੁ ॥੧॥ ਰਹਾਉ ॥
प्रेम भगति गुन गावन गीधे पोहत नह संसारु ॥१॥ रहाउ ॥

प्रेम्णः भक्तिपूजाभिः ओतप्रोतः अहं तस्य गौरवपूर्णस्तुतिं गायामि; अहं लौकिककार्यैः प्रभावितः नास्मि। ||१||विराम||

ਸ੍ਰਵਣੀ ਕੀਰਤਨੁ ਸਿਮਰਨੁ ਸੁਆਮੀ ਇਹੁ ਸਾਧ ਕੋ ਆਚਾਰੁ ॥
स्रवणी कीरतनु सिमरनु सुआमी इहु साध को आचारु ॥

एषः पवित्रस्य जीवनस्य मार्गः अस्ति यत् सः कीर्तनं, स्वेश्वरस्य, गुरुस्य च स्तुतिं शृणोति, तस्य स्मरणार्थं च ध्यायति।

ਚਰਨ ਕਮਲ ਅਸਥਿਤਿ ਰਿਦ ਅੰਤਰਿ ਪੂਜਾ ਪ੍ਰਾਨ ਕੋ ਆਧਾਰੁ ॥੧॥
चरन कमल असथिति रिद अंतरि पूजा प्रान को आधारु ॥१॥

सः भगवतः पादपङ्कजं हृदयस्य अन्तः गभीरं रोपयति; भगवतः पूजनं तस्य प्राणश्वासस्य आश्रयः। ||१||

ਪ੍ਰਭ ਦੀਨ ਦਇਆਲ ਸੁਨਹੁ ਬੇਨੰਤੀ ਕਿਰਪਾ ਅਪਨੀ ਧਾਰੁ ॥
प्रभ दीन दइआल सुनहु बेनंती किरपा अपनी धारु ॥

हे देव, नम्रेषु दयालुः, मम प्रार्थनां शृणु, मम उपरि स्वस्य आशीर्वादं वर्षणं कुरु ।

ਨਾਮੁ ਨਿਧਾਨੁ ਉਚਰਉ ਨਿਤ ਰਸਨਾ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੁ ॥੨॥੭੦॥੯੩॥
नामु निधानु उचरउ नित रसना नानक सद बलिहारु ॥२॥७०॥९३॥

अहं जिह्वाया नामनिधिं निरन्तरं जपामि; नानकः सदा यज्ञः अस्ति। ||२||७०||९३||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਕੇ ਨਾਮਹੀਨ ਮਤਿ ਥੋਰੀ ॥
हरि के नामहीन मति थोरी ॥

भगवतः नाम विना तस्य बुद्धिः अतल्लीनः अस्ति।

ਸਿਮਰਤ ਨਾਹਿ ਸਿਰੀਧਰ ਠਾਕੁਰ ਮਿਲਤ ਅੰਧ ਦੁਖ ਘੋਰੀ ॥੧॥ ਰਹਾਉ ॥
सिमरत नाहि सिरीधर ठाकुर मिलत अंध दुख घोरी ॥१॥ रहाउ ॥

भगवन्तं स्वामिनं गुरुं च स्मरणेन न ध्यायति; अन्धमूर्खः घोरं पीडां प्राप्नोति। ||१||विराम||

ਹਰਿ ਕੇ ਨਾਮ ਸਿਉ ਪ੍ਰੀਤਿ ਨ ਲਾਗੀ ਅਨਿਕ ਭੇਖ ਬਹੁ ਜੋਰੀ ॥
हरि के नाम सिउ प्रीति न लागी अनिक भेख बहु जोरी ॥

भगवन्नामप्रेमं न आलिंगयति; सः सर्वथा नानाधर्मवस्त्रेषु आसक्तः अस्ति।

ਤੂਟਤ ਬਾਰ ਨ ਲਾਗੈ ਤਾ ਕਉ ਜਿਉ ਗਾਗਰਿ ਜਲ ਫੋਰੀ ॥੧॥
तूटत बार न लागै ता कउ जिउ गागरि जल फोरी ॥१॥

तस्य आसक्तिः क्षणमात्रेण भग्नाः भवन्ति; यदा कलशः भग्नः भवति तदा जलं समाप्तं भवति। ||१||

ਕਰਿ ਕਿਰਪਾ ਭਗਤਿ ਰਸੁ ਦੀਜੈ ਮਨੁ ਖਚਿਤ ਪ੍ਰੇਮ ਰਸ ਖੋਰੀ ॥
करि किरपा भगति रसु दीजै मनु खचित प्रेम रस खोरी ॥

आशिषं कुरु त्वां प्रीतिभक्त्या पूजयामि । तव स्वादिष्टप्रेमेण मम मनः लीनः मत्तः च अस्ति।

ਨਾਨਕ ਦਾਸ ਤੇਰੀ ਸਰਣਾਈ ਪ੍ਰਭ ਬਿਨੁ ਆਨ ਨ ਹੋਰੀ ॥੨॥੭੧॥੯੪॥
नानक दास तेरी सरणाई प्रभ बिनु आन न होरी ॥२॥७१॥९४॥

नानकः तव दासः तव अभयारण्यं प्रविष्टः; ईश्वरं विना अन्यः सर्वथा नास्ति। ||२||७१||९४||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਚਿਤਵਉ ਵਾ ਅਉਸਰ ਮਨ ਮਾਹਿ ॥
चितवउ वा अउसर मन माहि ॥

मनसि तत्क्षणं चिन्तयामि,

ਹੋਇ ਇਕਤ੍ਰ ਮਿਲਹੁ ਸੰਤ ਸਾਜਨ ਗੁਣ ਗੋਬਿੰਦ ਨਿਤ ਗਾਹਿ ॥੧॥ ਰਹਾਉ ॥
होइ इकत्र मिलहु संत साजन गुण गोबिंद नित गाहि ॥१॥ रहाउ ॥

यदा अहं मित्रसन्तसङ्ग्रहे सम्मिलितः अस्मि, नित्यं जगतः भगवतः गौरवपूर्णस्तुतिं गायन्। ||१||विराम||

ਬਿਨੁ ਹਰਿ ਭਜਨ ਜੇਤੇ ਕਾਮ ਕਰੀਅਹਿ ਤੇਤੇ ਬਿਰਥੇ ਜਾਂਹਿ ॥
बिनु हरि भजन जेते काम करीअहि तेते बिरथे जांहि ॥

स्पन्दनं ध्यानं च विना यानि कर्माणि निष्प्रयोजनानि भविष्यन्ति ।

ਪੂਰਨ ਪਰਮਾਨੰਦ ਮਨਿ ਮੀਠੋ ਤਿਸੁ ਬਿਨੁ ਦੂਸਰ ਨਾਹਿ ॥੧॥
पूरन परमानंद मनि मीठो तिसु बिनु दूसर नाहि ॥१॥

परानन्दस्य सम्यक् मूर्तिः मम मनसि मधुरम् अस्ति। तया विना अन्यः सर्वथा नास्ति । ||१||

ਜਪ ਤਪ ਸੰਜਮ ਕਰਮ ਸੁਖ ਸਾਧਨ ਤੁਲਿ ਨ ਕਛੂਐ ਲਾਹਿ ॥
जप तप संजम करम सुख साधन तुलि न कछूऐ लाहि ॥

जपः, गहनं ध्यानं, तपस्वी आत्म-अनुशासनं, सद्कर्माणि इत्यादयः शान्तिः भवितुं युक्तयः - ते भगवतः नामस्य किञ्चित् अपि तुल्याः न भवन्ति।

ਚਰਨ ਕਮਲ ਨਾਨਕ ਮਨੁ ਬੇਧਿਓ ਚਰਨਹ ਸੰਗਿ ਸਮਾਹਿ ॥੨॥੭੨॥੯੫॥
चरन कमल नानक मनु बेधिओ चरनह संगि समाहि ॥२॥७२॥९५॥

नानकस्य मनः भगवतः पादकमलेन विद्धं भवति; तस्य पादपद्मेषु लीनः भवति। ||२||७२||९५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੇਰਾ ਪ੍ਰਭੁ ਸੰਗੇ ਅੰਤਰਜਾਮੀ ॥
मेरा प्रभु संगे अंतरजामी ॥

मम ईश्वरः मया सह सर्वदा अस्ति; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।

ਆਗੈ ਕੁਸਲ ਪਾਛੈ ਖੇਮ ਸੂਖਾ ਸਿਮਰਤ ਨਾਮੁ ਸੁਆਮੀ ॥੧॥ ਰਹਾਉ ॥
आगै कुसल पाछै खेम सूखा सिमरत नामु सुआमी ॥१॥ रहाउ ॥

अहं परलोके सुखं, शान्तिं च सुखं च प्राप्नोमि, मम भगवतः गुरुनामस्मरणेन ध्यायन्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430