सारङ्ग, पञ्चम मेहलः १.
प्रभुः हर हर हरः विनयसन्तानाम् जीवनम्।
भ्रष्टभोगान् भोक्तुं स्थाने शान्तिसागरस्य भगवतः नामस्य अम्ब्रोसियलसारं पिबन्ति। ||१||विराम||
भगवन्नामस्य अमूल्यं धनं सङ्गृह्य, मनःशरीरस्य पटले बुनन्ति।
भगवतः प्रेम्णा ओतप्रोतं तेषां मनः भक्तिप्रेमस्य गहने किरमिजीवर्णे रञ्जितम् अस्ति; भगवन्नामस्य उदात्ततत्त्वेन मत्ताः भवन्ति। ||१||
यथा मत्स्याः जले मग्नाः भवन्ति तथा ते भगवतः नाम्ना लीनाः भवन्ति।
हे नानक, सन्ताः वर्षापक्षिणः इव; ते भगवतः नामबिन्दुषु पिबन्तः सान्त्विताः भवन्ति। ||२||६८||९१||
सारङ्ग, पञ्चम मेहलः १.
भगवतः नाम विना मर्त्यः भूतः अस्ति।
तस्य सर्वाणि कर्माणि केवलं शृङ्खलाबन्धनानि एव सन्ति। ||१||विराम||
ईश्वरस्य सेवां विना अन्यस्य सेवां कुर्वन् स्वसमयं व्यर्थं व्यययति।
यदा त्वां हन्तुं मृत्युदूतः आगमिष्यति मर्त्य तदा तव स्थितिः का भविष्यति । ||१||
दासस्य रक्षणं कुरु सनातनकृपा ।
हे नानक मम ईश्वरः शान्तिनिधिः; सः साधसंगतस्य पवित्रस्य कम्पनीयाः धनं सम्पत्तिः च अस्ति। ||२||६९||९२||
सारङ्ग, पञ्चम मेहलः १.
मम मनः शरीरं च भगवते एव व्यवहारं करोति।
प्रेम्णः भक्तिपूजाभिः ओतप्रोतः अहं तस्य गौरवपूर्णस्तुतिं गायामि; अहं लौकिककार्यैः प्रभावितः नास्मि। ||१||विराम||
एषः पवित्रस्य जीवनस्य मार्गः अस्ति यत् सः कीर्तनं, स्वेश्वरस्य, गुरुस्य च स्तुतिं शृणोति, तस्य स्मरणार्थं च ध्यायति।
सः भगवतः पादपङ्कजं हृदयस्य अन्तः गभीरं रोपयति; भगवतः पूजनं तस्य प्राणश्वासस्य आश्रयः। ||१||
हे देव, नम्रेषु दयालुः, मम प्रार्थनां शृणु, मम उपरि स्वस्य आशीर्वादं वर्षणं कुरु ।
अहं जिह्वाया नामनिधिं निरन्तरं जपामि; नानकः सदा यज्ञः अस्ति। ||२||७०||९३||
सारङ्ग, पञ्चम मेहलः १.
भगवतः नाम विना तस्य बुद्धिः अतल्लीनः अस्ति।
भगवन्तं स्वामिनं गुरुं च स्मरणेन न ध्यायति; अन्धमूर्खः घोरं पीडां प्राप्नोति। ||१||विराम||
भगवन्नामप्रेमं न आलिंगयति; सः सर्वथा नानाधर्मवस्त्रेषु आसक्तः अस्ति।
तस्य आसक्तिः क्षणमात्रेण भग्नाः भवन्ति; यदा कलशः भग्नः भवति तदा जलं समाप्तं भवति। ||१||
आशिषं कुरु त्वां प्रीतिभक्त्या पूजयामि । तव स्वादिष्टप्रेमेण मम मनः लीनः मत्तः च अस्ति।
नानकः तव दासः तव अभयारण्यं प्रविष्टः; ईश्वरं विना अन्यः सर्वथा नास्ति। ||२||७१||९४||
सारङ्ग, पञ्चम मेहलः १.
मनसि तत्क्षणं चिन्तयामि,
यदा अहं मित्रसन्तसङ्ग्रहे सम्मिलितः अस्मि, नित्यं जगतः भगवतः गौरवपूर्णस्तुतिं गायन्। ||१||विराम||
स्पन्दनं ध्यानं च विना यानि कर्माणि निष्प्रयोजनानि भविष्यन्ति ।
परानन्दस्य सम्यक् मूर्तिः मम मनसि मधुरम् अस्ति। तया विना अन्यः सर्वथा नास्ति । ||१||
जपः, गहनं ध्यानं, तपस्वी आत्म-अनुशासनं, सद्कर्माणि इत्यादयः शान्तिः भवितुं युक्तयः - ते भगवतः नामस्य किञ्चित् अपि तुल्याः न भवन्ति।
नानकस्य मनः भगवतः पादकमलेन विद्धं भवति; तस्य पादपद्मेषु लीनः भवति। ||२||७२||९५||
सारङ्ग, पञ्चम मेहलः १.
मम ईश्वरः मया सह सर्वदा अस्ति; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।
अहं परलोके सुखं, शान्तिं च सुखं च प्राप्नोमि, मम भगवतः गुरुनामस्मरणेन ध्यायन्। ||१||विराम||