ईश्वरविवेकी जीवः स्वयं निराकारः प्रभुः।
ईश्वरचैतन्यस्य महिमा ईश्वरचेतनस्यैव भवति।
हे नानक, ईश्वर-विवेकी जीवः सर्वेश्वरः। ||८||८||
सलोक् : १.
हृदयान्तर्गतं नाम यो निक्षिपति, २.
यः सर्वेषु भगवन्तं परमेश्वरं पश्यति,
यः एकैकं मुहूर्तं प्रणमति भगवन्तं आदरपूर्वकम्
- हे नानक, तादृशः सच्चः 'स्पर्श-नकिञ्चित् सन्तः', यः सर्वान् मुक्तं करोति। ||१||
अष्टपदीः १.
यस्य जिह्वा मिथ्यात्वं न स्पृशति;
यस्य विशुद्धस्य भगवतः श्रीदृष्टेः प्रेमपूर्णं मनः,
यस्य चक्षुः परपत्न्याः सौन्दर्यं न पश्यति,
यः पवित्रस्य सेवां करोति, सन्तसङ्घं च प्रेम करोति,
यस्य कर्णाः कस्यचित् निन्दां न शृण्वन्ति,
यः आत्मानं सर्वेभ्यः दुष्टतमं मन्यते, .
यः गुरुप्रसादेन भ्रष्टाचारं परित्यजति,
यः मनसः दुष्टकामान् मनसा निर्वासयति, .
यो स्वमैथुनवृत्तिं जित्वा पञ्चपापरागविहीनः |
- हे नानक, कोटिषु दुर्लभेषु एकः एव 'स्पर्श-न किमपि सन्तः' अस्ति। ||१||
सच्चो वैष्णवः विष्णुभक्तः स एव यस्य ईश्वरः सम्यक् प्रसन्नः भवति।
सः माया विहाय निवसति।
सत्कर्म कुर्वन् फलं न याचते।
निर्मलः शुद्धः तादृशस्य वैष्णवस्य धर्मः;
तस्य श्रमस्य फलेषु इच्छा नास्ति।
भक्तिपूजायां कीर्तनगीतेषु च भगवतः महिमागीतेषु लीनः भवति।
मनःशरीरान्तरं ध्यायति विश्वेश्वरं स्मरणम् ।
सः सर्वेषु प्राणिषु दयालुः अस्ति।
नाम धारयति, अन्येषां जपं प्रेरयति च।
ऐदृशो वैष्णवः परमं पदं लभते नानक। ||२||
आदि शक्ति भक्त सच्चे भगौती ईश्वरभक्तिपूजां प्रेम्णा पश्यति।
सः सर्वेषां दुष्टानां सङ्गतिं त्यजति।
तस्य मनसः सर्वे संशयाः निष्कासिताः भवन्ति।
सर्वेषु परमेश्वरस्य भक्तिसेवां करोति।
पवित्रस्य सङ्गमे पापस्य मलिनता प्रक्षाल्यते।
तादृशस्य भगौतेः प्रज्ञा परमा भवति।
नित्यं परमेश्वरस्य सेवां करोति।
सः स्वमनः शरीरं च ईश्वरस्य प्रेम्णः समर्पयति।
भगवतः पादकमलानि तस्य हृदये तिष्ठन्ति।
नानक, तादृशः भगौती भगवन्तं भगवन्तं प्राप्नोति। ||३||
सः सच्चिदानन्दः पण्डितः धर्मविद्वान्, यः स्वमनः उपदिशति।
आत्मनः अन्तः भगवतः नाम अन्वेषयति।
भगवन्नामस्य उत्तमामृते पिबति।
तेन पण्डितस्य उपदेशेन जगत् जीवति।
सः भगवतः प्रवचनं हृदये रोपयति।
तादृशः पण्डितः पुनर्जन्मगर्भे न निक्षिप्यते।
सः वेदपुराणसिमृतानां मौलिकतत्त्वं अवगच्छति।
अव्यक्ते सः व्यक्तं जगत् विद्यमानं पश्यति।
सः सर्वजातीयसामाजिकवर्गस्य जनान् उपदेशं ददाति ।
तादृशाय पण्डिताय नानक नमामि सदा | ||४||
बीजमन्त्रः बीजमन्त्रः सर्वेषां कृते आध्यात्मिकः प्रज्ञा अस्ति।
यः कश्चित् वर्गात् नाम जपेत् ।
यः जपेत्, सः मुक्तः भवति।
तथापि दुर्लभाः सन्ति ये तत् प्राप्नुवन्ति, पवित्रसङ्गमे।
तस्य प्रसादात् अन्तः निषेधयति।
पशवः, भूताः, पाषाणहृदयः अपि त्राताः भवन्ति।
नाम एव रामायणः, सर्वव्याधिचिकित्सायाम्।
ईश्वरस्य महिमा गायनं आनन्दस्य मुक्तिस्य च मूर्तरूपम् अस्ति।
न हि केनचित् धर्मेण लभ्यते ।
स एव लभते नानक कर्म तथा पूर्वोक्तम्। ||५||
यस्य मनः परमेश्वरस्य गृहं भवति