श्री गुरु ग्रन्थ साहिबः

पुटः - 274


ਬ੍ਰਹਮ ਗਿਆਨੀ ਆਪਿ ਨਿਰੰਕਾਰੁ ॥
ब्रहम गिआनी आपि निरंकारु ॥

ईश्वरविवेकी जीवः स्वयं निराकारः प्रभुः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੀ ਸੋਭਾ ਬ੍ਰਹਮ ਗਿਆਨੀ ਬਨੀ ॥
ब्रहम गिआनी की सोभा ब्रहम गिआनी बनी ॥

ईश्वरचैतन्यस्य महिमा ईश्वरचेतनस्यैव भवति।

ਨਾਨਕ ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਰਬ ਕਾ ਧਨੀ ॥੮॥੮॥
नानक ब्रहम गिआनी सरब का धनी ॥८॥८॥

हे नानक, ईश्वर-विवेकी जीवः सर्वेश्वरः। ||८||८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਉਰਿ ਧਾਰੈ ਜੋ ਅੰਤਰਿ ਨਾਮੁ ॥
उरि धारै जो अंतरि नामु ॥

हृदयान्तर्गतं नाम यो निक्षिपति, २.

ਸਰਬ ਮੈ ਪੇਖੈ ਭਗਵਾਨੁ ॥
सरब मै पेखै भगवानु ॥

यः सर्वेषु भगवन्तं परमेश्वरं पश्यति,

ਨਿਮਖ ਨਿਮਖ ਠਾਕੁਰ ਨਮਸਕਾਰੈ ॥
निमख निमख ठाकुर नमसकारै ॥

यः एकैकं मुहूर्तं प्रणमति भगवन्तं आदरपूर्वकम्

ਨਾਨਕ ਓਹੁ ਅਪਰਸੁ ਸਗਲ ਨਿਸਤਾਰੈ ॥੧॥
नानक ओहु अपरसु सगल निसतारै ॥१॥

- हे नानक, तादृशः सच्चः 'स्पर्श-नकिञ्चित् सन्तः', यः सर्वान् मुक्तं करोति। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਮਿਥਿਆ ਨਾਹੀ ਰਸਨਾ ਪਰਸ ॥
मिथिआ नाही रसना परस ॥

यस्य जिह्वा मिथ्यात्वं न स्पृशति;

ਮਨ ਮਹਿ ਪ੍ਰੀਤਿ ਨਿਰੰਜਨ ਦਰਸ ॥
मन महि प्रीति निरंजन दरस ॥

यस्य विशुद्धस्य भगवतः श्रीदृष्टेः प्रेमपूर्णं मनः,

ਪਰ ਤ੍ਰਿਅ ਰੂਪੁ ਨ ਪੇਖੈ ਨੇਤ੍ਰ ॥
पर त्रिअ रूपु न पेखै नेत्र ॥

यस्य चक्षुः परपत्न्याः सौन्दर्यं न पश्यति,

ਸਾਧ ਕੀ ਟਹਲ ਸੰਤਸੰਗਿ ਹੇਤ ॥
साध की टहल संतसंगि हेत ॥

यः पवित्रस्य सेवां करोति, सन्तसङ्घं च प्रेम करोति,

ਕਰਨ ਨ ਸੁਨੈ ਕਾਹੂ ਕੀ ਨਿੰਦਾ ॥
करन न सुनै काहू की निंदा ॥

यस्य कर्णाः कस्यचित् निन्दां न शृण्वन्ति,

ਸਭ ਤੇ ਜਾਨੈ ਆਪਸ ਕਉ ਮੰਦਾ ॥
सभ ते जानै आपस कउ मंदा ॥

यः आत्मानं सर्वेभ्यः दुष्टतमं मन्यते, .

ਗੁਰਪ੍ਰਸਾਦਿ ਬਿਖਿਆ ਪਰਹਰੈ ॥
गुरप्रसादि बिखिआ परहरै ॥

यः गुरुप्रसादेन भ्रष्टाचारं परित्यजति,

ਮਨ ਕੀ ਬਾਸਨਾ ਮਨ ਤੇ ਟਰੈ ॥
मन की बासना मन ते टरै ॥

यः मनसः दुष्टकामान् मनसा निर्वासयति, .

ਇੰਦ੍ਰੀ ਜਿਤ ਪੰਚ ਦੋਖ ਤੇ ਰਹਤ ॥
इंद्री जित पंच दोख ते रहत ॥

यो स्वमैथुनवृत्तिं जित्वा पञ्चपापरागविहीनः |

ਨਾਨਕ ਕੋਟਿ ਮਧੇ ਕੋ ਐਸਾ ਅਪਰਸ ॥੧॥
नानक कोटि मधे को ऐसा अपरस ॥१॥

- हे नानक, कोटिषु दुर्लभेषु एकः एव 'स्पर्श-न किमपि सन्तः' अस्ति। ||१||

ਬੈਸਨੋ ਸੋ ਜਿਸੁ ਊਪਰਿ ਸੁਪ੍ਰਸੰਨ ॥
बैसनो सो जिसु ऊपरि सुप्रसंन ॥

सच्चो वैष्णवः विष्णुभक्तः स एव यस्य ईश्वरः सम्यक् प्रसन्नः भवति।

ਬਿਸਨ ਕੀ ਮਾਇਆ ਤੇ ਹੋਇ ਭਿੰਨ ॥
बिसन की माइआ ते होइ भिंन ॥

सः माया विहाय निवसति।

ਕਰਮ ਕਰਤ ਹੋਵੈ ਨਿਹਕਰਮ ॥
करम करत होवै निहकरम ॥

सत्कर्म कुर्वन् फलं न याचते।

ਤਿਸੁ ਬੈਸਨੋ ਕਾ ਨਿਰਮਲ ਧਰਮ ॥
तिसु बैसनो का निरमल धरम ॥

निर्मलः शुद्धः तादृशस्य वैष्णवस्य धर्मः;

ਕਾਹੂ ਫਲ ਕੀ ਇਛਾ ਨਹੀ ਬਾਛੈ ॥
काहू फल की इछा नही बाछै ॥

तस्य श्रमस्य फलेषु इच्छा नास्ति।

ਕੇਵਲ ਭਗਤਿ ਕੀਰਤਨ ਸੰਗਿ ਰਾਚੈ ॥
केवल भगति कीरतन संगि राचै ॥

भक्तिपूजायां कीर्तनगीतेषु च भगवतः महिमागीतेषु लीनः भवति।

ਮਨ ਤਨ ਅੰਤਰਿ ਸਿਮਰਨ ਗੋਪਾਲ ॥
मन तन अंतरि सिमरन गोपाल ॥

मनःशरीरान्तरं ध्यायति विश्वेश्वरं स्मरणम् ।

ਸਭ ਊਪਰਿ ਹੋਵਤ ਕਿਰਪਾਲ ॥
सभ ऊपरि होवत किरपाल ॥

सः सर्वेषु प्राणिषु दयालुः अस्ति।

ਆਪਿ ਦ੍ਰਿੜੈ ਅਵਰਹ ਨਾਮੁ ਜਪਾਵੈ ॥
आपि द्रिड़ै अवरह नामु जपावै ॥

नाम धारयति, अन्येषां जपं प्रेरयति च।

ਨਾਨਕ ਓਹੁ ਬੈਸਨੋ ਪਰਮ ਗਤਿ ਪਾਵੈ ॥੨॥
नानक ओहु बैसनो परम गति पावै ॥२॥

ऐदृशो वैष्णवः परमं पदं लभते नानक। ||२||

ਭਗਉਤੀ ਭਗਵੰਤ ਭਗਤਿ ਕਾ ਰੰਗੁ ॥
भगउती भगवंत भगति का रंगु ॥

आदि शक्ति भक्त सच्चे भगौती ईश्वरभक्तिपूजां प्रेम्णा पश्यति।

ਸਗਲ ਤਿਆਗੈ ਦੁਸਟ ਕਾ ਸੰਗੁ ॥
सगल तिआगै दुसट का संगु ॥

सः सर्वेषां दुष्टानां सङ्गतिं त्यजति।

ਮਨ ਤੇ ਬਿਨਸੈ ਸਗਲਾ ਭਰਮੁ ॥
मन ते बिनसै सगला भरमु ॥

तस्य मनसः सर्वे संशयाः निष्कासिताः भवन्ति।

ਕਰਿ ਪੂਜੈ ਸਗਲ ਪਾਰਬ੍ਰਹਮੁ ॥
करि पूजै सगल पारब्रहमु ॥

सर्वेषु परमेश्वरस्य भक्तिसेवां करोति।

ਸਾਧਸੰਗਿ ਪਾਪਾ ਮਲੁ ਖੋਵੈ ॥
साधसंगि पापा मलु खोवै ॥

पवित्रस्य सङ्गमे पापस्य मलिनता प्रक्षाल्यते।

ਤਿਸੁ ਭਗਉਤੀ ਕੀ ਮਤਿ ਊਤਮ ਹੋਵੈ ॥
तिसु भगउती की मति ऊतम होवै ॥

तादृशस्य भगौतेः प्रज्ञा परमा भवति।

ਭਗਵੰਤ ਕੀ ਟਹਲ ਕਰੈ ਨਿਤ ਨੀਤਿ ॥
भगवंत की टहल करै नित नीति ॥

नित्यं परमेश्वरस्य सेवां करोति।

ਮਨੁ ਤਨੁ ਅਰਪੈ ਬਿਸਨ ਪਰੀਤਿ ॥
मनु तनु अरपै बिसन परीति ॥

सः स्वमनः शरीरं च ईश्वरस्य प्रेम्णः समर्पयति।

ਹਰਿ ਕੇ ਚਰਨ ਹਿਰਦੈ ਬਸਾਵੈ ॥
हरि के चरन हिरदै बसावै ॥

भगवतः पादकमलानि तस्य हृदये तिष्ठन्ति।

ਨਾਨਕ ਐਸਾ ਭਗਉਤੀ ਭਗਵੰਤ ਕਉ ਪਾਵੈ ॥੩॥
नानक ऐसा भगउती भगवंत कउ पावै ॥३॥

नानक, तादृशः भगौती भगवन्तं भगवन्तं प्राप्नोति। ||३||

ਸੋ ਪੰਡਿਤੁ ਜੋ ਮਨੁ ਪਰਬੋਧੈ ॥
सो पंडितु जो मनु परबोधै ॥

सः सच्चिदानन्दः पण्डितः धर्मविद्वान्, यः स्वमनः उपदिशति।

ਰਾਮ ਨਾਮੁ ਆਤਮ ਮਹਿ ਸੋਧੈ ॥
राम नामु आतम महि सोधै ॥

आत्मनः अन्तः भगवतः नाम अन्वेषयति।

ਰਾਮ ਨਾਮ ਸਾਰੁ ਰਸੁ ਪੀਵੈ ॥
राम नाम सारु रसु पीवै ॥

भगवन्नामस्य उत्तमामृते पिबति।

ਉਸੁ ਪੰਡਿਤ ਕੈ ਉਪਦੇਸਿ ਜਗੁ ਜੀਵੈ ॥
उसु पंडित कै उपदेसि जगु जीवै ॥

तेन पण्डितस्य उपदेशेन जगत् जीवति।

ਹਰਿ ਕੀ ਕਥਾ ਹਿਰਦੈ ਬਸਾਵੈ ॥
हरि की कथा हिरदै बसावै ॥

सः भगवतः प्रवचनं हृदये रोपयति।

ਸੋ ਪੰਡਿਤੁ ਫਿਰਿ ਜੋਨਿ ਨ ਆਵੈ ॥
सो पंडितु फिरि जोनि न आवै ॥

तादृशः पण्डितः पुनर्जन्मगर्भे न निक्षिप्यते।

ਬੇਦ ਪੁਰਾਨ ਸਿਮ੍ਰਿਤਿ ਬੂਝੈ ਮੂਲ ॥
बेद पुरान सिम्रिति बूझै मूल ॥

सः वेदपुराणसिमृतानां मौलिकतत्त्वं अवगच्छति।

ਸੂਖਮ ਮਹਿ ਜਾਨੈ ਅਸਥੂਲੁ ॥
सूखम महि जानै असथूलु ॥

अव्यक्ते सः व्यक्तं जगत् विद्यमानं पश्यति।

ਚਹੁ ਵਰਨਾ ਕਉ ਦੇ ਉਪਦੇਸੁ ॥
चहु वरना कउ दे उपदेसु ॥

सः सर्वजातीयसामाजिकवर्गस्य जनान् उपदेशं ददाति ।

ਨਾਨਕ ਉਸੁ ਪੰਡਿਤ ਕਉ ਸਦਾ ਅਦੇਸੁ ॥੪॥
नानक उसु पंडित कउ सदा अदेसु ॥४॥

तादृशाय पण्डिताय नानक नमामि सदा | ||४||

ਬੀਜ ਮੰਤ੍ਰੁ ਸਰਬ ਕੋ ਗਿਆਨੁ ॥
बीज मंत्रु सरब को गिआनु ॥

बीजमन्त्रः बीजमन्त्रः सर्वेषां कृते आध्यात्मिकः प्रज्ञा अस्ति।

ਚਹੁ ਵਰਨਾ ਮਹਿ ਜਪੈ ਕੋਊ ਨਾਮੁ ॥
चहु वरना महि जपै कोऊ नामु ॥

यः कश्चित् वर्गात् नाम जपेत् ।

ਜੋ ਜੋ ਜਪੈ ਤਿਸ ਕੀ ਗਤਿ ਹੋਇ ॥
जो जो जपै तिस की गति होइ ॥

यः जपेत्, सः मुक्तः भवति।

ਸਾਧਸੰਗਿ ਪਾਵੈ ਜਨੁ ਕੋਇ ॥
साधसंगि पावै जनु कोइ ॥

तथापि दुर्लभाः सन्ति ये तत् प्राप्नुवन्ति, पवित्रसङ्गमे।

ਕਰਿ ਕਿਰਪਾ ਅੰਤਰਿ ਉਰ ਧਾਰੈ ॥
करि किरपा अंतरि उर धारै ॥

तस्य प्रसादात् अन्तः निषेधयति।

ਪਸੁ ਪ੍ਰੇਤ ਮੁਘਦ ਪਾਥਰ ਕਉ ਤਾਰੈ ॥
पसु प्रेत मुघद पाथर कउ तारै ॥

पशवः, भूताः, पाषाणहृदयः अपि त्राताः भवन्ति।

ਸਰਬ ਰੋਗ ਕਾ ਅਉਖਦੁ ਨਾਮੁ ॥
सरब रोग का अउखदु नामु ॥

नाम एव रामायणः, सर्वव्याधिचिकित्सायाम्।

ਕਲਿਆਣ ਰੂਪ ਮੰਗਲ ਗੁਣ ਗਾਮ ॥
कलिआण रूप मंगल गुण गाम ॥

ईश्वरस्य महिमा गायनं आनन्दस्य मुक्तिस्य च मूर्तरूपम् अस्ति।

ਕਾਹੂ ਜੁਗਤਿ ਕਿਤੈ ਨ ਪਾਈਐ ਧਰਮਿ ॥
काहू जुगति कितै न पाईऐ धरमि ॥

न हि केनचित् धर्मेण लभ्यते ।

ਨਾਨਕ ਤਿਸੁ ਮਿਲੈ ਜਿਸੁ ਲਿਖਿਆ ਧੁਰਿ ਕਰਮਿ ॥੫॥
नानक तिसु मिलै जिसु लिखिआ धुरि करमि ॥५॥

स एव लभते नानक कर्म तथा पूर्वोक्तम्। ||५||

ਜਿਸ ਕੈ ਮਨਿ ਪਾਰਬ੍ਰਹਮ ਕਾ ਨਿਵਾਸੁ ॥
जिस कै मनि पारब्रहम का निवासु ॥

यस्य मनः परमेश्वरस्य गृहं भवति


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430