वेदना व्याधिश्च मम शरीरं त्यक्त्वा, मम मनः शुद्धं जातम्; भगवतः महिमा स्तुतिं गायामि हर, हर।
अहं आनन्दे अस्मि, साधसंगतेन सह पवित्रसङ्घेन सह मिलित्वा, अधुना, मम मनः न भ्रमति। ||१||
मम ज्वलन्ति कामाः शमन्ते, गुरुशब्दवाचना मातः।
संशयज्वरः सर्वथा निवृत्तः अस्ति; गुरुं मिलित्वा अहं शीतलः शान्तः च अस्मि, सहजतया सहजतया। ||१||विराम||
मम भ्रमणं समाप्तम्, यतः मया एकैकं प्रभुं ज्ञातम्; अधुना, अहं शाश्वतस्थाने निवासं कर्तुं आगतः।
भवतः सन्तः जगतः त्राणकृपा अस्ति; तेषां दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं तुष्टः तिष्ठामि। ||२||
असंख्यावतारपापं त्यक्तवान्, इदानीं नित्यस्य पवित्रगुरुस्य पादौ गृहीतवान्।
आनन्दस्य रागं मे मनः गायति मृत्युः पुनः तत् भक्षयिष्यति । ||३||
मम प्रभुः सर्वकारणकारणः सर्वशक्तिमान् शान्तिदाता; सः मम प्रभुः, मम प्रभुः राजा।
नानकः तव नाम जपं कृत्वा जीवति भगवन्; त्वं मम सहायकः, मया सह, माध्यमेन, माध्यमेन च। ||४||९||
आसा, पञ्चम मेहलः १.
निन्दकः क्रन्दति शोचति च।
स विस्मृतवान् परमेश्वरं परमेश्वरम्; निन्दकः स्वकर्मणां फलं लभते। ||१||विराम||
यदि कश्चित् तस्य सहचरः, तदा सह नीतः स्यात्।
अजगर इव निन्दकः स्वस्य महतीं निष्प्रयोजनं भारं वहति, स्वस्य अग्नौ दहति च । ||१||
नानकः घोषयति घोषयति च यत् किं भवति परमेश्वरस्य द्वारे।
भगवतः विनयभक्ताः सदा आनन्दे भवन्ति; भगवतः स्तुतिकीर्तनं गायन्तः प्रफुल्लन्ते | ||२||१०||
आसा, पञ्चम मेहलः १.
मया सर्वथा अलङ्कृतोऽपि ।
तथापि मम मनः न तृप्तम् आसीत् ।
मया शरीरे विविधानि गन्धतैलानि प्रयुक्तानि,
तथापि, अस्मात् किञ्चित् अपि सुखं न प्राप्तवान्।
मनसा अन्तः तादृशं कामं धारयामि, .
यथा अहं केवलं मम प्रियं पश्यितुं जीवामि मातः। ||१||
हे मात किं कर्तव्यम् ? एतत् मनः विश्रामं कर्तुं न शक्नोति।
मम प्रियस्य कोमलप्रेमेण मोहितं भवति। ||१||विराम||
वस्त्राभरणानि च तादृशानि च उत्तमाः भोगाः
एतान् अहं निष्कपटत्वेन पश्यामि।
तथा मानं यशः गौरवं महत्त्वं च ।
सर्वलोकेन आज्ञापालनं, २.
मणिवत् सुन्दरं गृहं च।
यदि अहं ईश्वरस्य इच्छायाः प्रसन्नः अस्मि, तर्हि अहं धन्यः भविष्यामि, अनन्तकालं च आनन्दे। ||२||
एतावता विविधैः आहारैः, स्वादिष्टैः च सह ।
तथा च तादृशाः प्रचुराः भोगविनोदाः,
शक्तिः सम्पत्तिः च निरपेक्षाज्ञा च
एतैः सह मनः न तृप्तं भवति, तस्य तृष्णा च न शाम्यति।
तया सह मिलित्वा न अयं दिवसः व्यतीतः ।
ईश्वरं मिलित्वा अहं शान्तिं प्राप्नोमि। ||३||
अन्वेषणेन अन्वेषणेन च मया एषा वार्ता श्रुता,
यत् पवित्रसङ्गं साधसंगतं विना कोऽपि तरति न।
यस्य ललाटे लिखितं शुभं दैवं स सत्यगुरुं विन्दति।
तस्य आशाः पूर्णाः भवन्ति, तस्य मनः तृप्तं भवति।
यदा ईश्वरं मिलति तदा तस्य तृष्णा शाम्यति।
नानकः भगवन्तं लब्धवान्, तस्य मनसः शरीरस्य च अन्तः। ||४||११||
आसा, पंचम मेहल, पंच-पाधाय: १.