श्री गुरु ग्रन्थ साहिबः

पुटः - 373


ਦੂਖ ਰੋਗ ਭਏ ਗਤੁ ਤਨ ਤੇ ਮਨੁ ਨਿਰਮਲੁ ਹਰਿ ਹਰਿ ਗੁਣ ਗਾਇ ॥
दूख रोग भए गतु तन ते मनु निरमलु हरि हरि गुण गाइ ॥

वेदना व्याधिश्च मम शरीरं त्यक्त्वा, मम मनः शुद्धं जातम्; भगवतः महिमा स्तुतिं गायामि हर, हर।

ਭਏ ਅਨੰਦ ਮਿਲਿ ਸਾਧੂ ਸੰਗਿ ਅਬ ਮੇਰਾ ਮਨੁ ਕਤ ਹੀ ਨ ਜਾਇ ॥੧॥
भए अनंद मिलि साधू संगि अब मेरा मनु कत ही न जाइ ॥१॥

अहं आनन्दे अस्मि, साधसंगतेन सह पवित्रसङ्घेन सह मिलित्वा, अधुना, मम मनः न भ्रमति। ||१||

ਤਪਤਿ ਬੁਝੀ ਗੁਰਸਬਦੀ ਮਾਇ ॥
तपति बुझी गुरसबदी माइ ॥

मम ज्वलन्ति कामाः शमन्ते, गुरुशब्दवाचना मातः।

ਬਿਨਸਿ ਗਇਓ ਤਾਪ ਸਭ ਸਹਸਾ ਗੁਰੁ ਸੀਤਲੁ ਮਿਲਿਓ ਸਹਜਿ ਸੁਭਾਇ ॥੧॥ ਰਹਾਉ ॥
बिनसि गइओ ताप सभ सहसा गुरु सीतलु मिलिओ सहजि सुभाइ ॥१॥ रहाउ ॥

संशयज्वरः सर्वथा निवृत्तः अस्ति; गुरुं मिलित्वा अहं शीतलः शान्तः च अस्मि, सहजतया सहजतया। ||१||विराम||

ਧਾਵਤ ਰਹੇ ਏਕੁ ਇਕੁ ਬੂਝਿਆ ਆਇ ਬਸੇ ਅਬ ਨਿਹਚਲੁ ਥਾਇ ॥
धावत रहे एकु इकु बूझिआ आइ बसे अब निहचलु थाइ ॥

मम भ्रमणं समाप्तम्, यतः मया एकैकं प्रभुं ज्ञातम्; अधुना, अहं शाश्वतस्थाने निवासं कर्तुं आगतः।

ਜਗਤੁ ਉਧਾਰਨ ਸੰਤ ਤੁਮਾਰੇ ਦਰਸਨੁ ਪੇਖਤ ਰਹੇ ਅਘਾਇ ॥੨॥
जगतु उधारन संत तुमारे दरसनु पेखत रहे अघाइ ॥२॥

भवतः सन्तः जगतः त्राणकृपा अस्ति; तेषां दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं तुष्टः तिष्ठामि। ||२||

ਜਨਮ ਦੋਖ ਪਰੇ ਮੇਰੇ ਪਾਛੈ ਅਬ ਪਕਰੇ ਨਿਹਚਲੁ ਸਾਧੂ ਪਾਇ ॥
जनम दोख परे मेरे पाछै अब पकरे निहचलु साधू पाइ ॥

असंख्यावतारपापं त्यक्तवान्, इदानीं नित्यस्य पवित्रगुरुस्य पादौ गृहीतवान्।

ਸਹਜ ਧੁਨਿ ਗਾਵੈ ਮੰਗਲ ਮਨੂਆ ਅਬ ਤਾ ਕਉ ਫੁਨਿ ਕਾਲੁ ਨ ਖਾਇ ॥੩॥
सहज धुनि गावै मंगल मनूआ अब ता कउ फुनि कालु न खाइ ॥३॥

आनन्दस्य रागं मे मनः गायति मृत्युः पुनः तत् भक्षयिष्यति । ||३||

ਕਰਨ ਕਾਰਨ ਸਮਰਥ ਹਮਾਰੇ ਸੁਖਦਾਈ ਮੇਰੇ ਹਰਿ ਹਰਿ ਰਾਇ ॥
करन कारन समरथ हमारे सुखदाई मेरे हरि हरि राइ ॥

मम प्रभुः सर्वकारणकारणः सर्वशक्तिमान् शान्तिदाता; सः मम प्रभुः, मम प्रभुः राजा।

ਨਾਮੁ ਤੇਰਾ ਜਪਿ ਜੀਵੈ ਨਾਨਕੁ ਓਤਿ ਪੋਤਿ ਮੇਰੈ ਸੰਗਿ ਸਹਾਇ ॥੪॥੯॥
नामु तेरा जपि जीवै नानकु ओति पोति मेरै संगि सहाइ ॥४॥९॥

नानकः तव नाम जपं कृत्वा जीवति भगवन्; त्वं मम सहायकः, मया सह, माध्यमेन, माध्यमेन च। ||४||९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਰੜਾਵੈ ਬਿਲਲਾਵੈ ਨਿੰਦਕੁ ॥
अरड़ावै बिललावै निंदकु ॥

निन्दकः क्रन्दति शोचति च।

ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਬਿਸਰਿਆ ਅਪਣਾ ਕੀਤਾ ਪਾਵੈ ਨਿੰਦਕੁ ॥੧॥ ਰਹਾਉ ॥
पारब्रहमु परमेसरु बिसरिआ अपणा कीता पावै निंदकु ॥१॥ रहाउ ॥

स विस्मृतवान् परमेश्वरं परमेश्वरम्; निन्दकः स्वकर्मणां फलं लभते। ||१||विराम||

ਜੇ ਕੋਈ ਉਸ ਕਾ ਸੰਗੀ ਹੋਵੈ ਨਾਲੇ ਲਏ ਸਿਧਾਵੈ ॥
जे कोई उस का संगी होवै नाले लए सिधावै ॥

यदि कश्चित् तस्य सहचरः, तदा सह नीतः स्यात्।

ਅਣਹੋਦਾ ਅਜਗਰੁ ਭਾਰੁ ਉਠਾਏ ਨਿੰਦਕੁ ਅਗਨੀ ਮਾਹਿ ਜਲਾਵੈ ॥੧॥
अणहोदा अजगरु भारु उठाए निंदकु अगनी माहि जलावै ॥१॥

अजगर इव निन्दकः स्वस्य महतीं निष्प्रयोजनं भारं वहति, स्वस्य अग्नौ दहति च । ||१||

ਪਰਮੇਸਰ ਕੈ ਦੁਆਰੈ ਜਿ ਹੋਇ ਬਿਤੀਤੈ ਸੁ ਨਾਨਕੁ ਆਖਿ ਸੁਣਾਵੈ ॥
परमेसर कै दुआरै जि होइ बितीतै सु नानकु आखि सुणावै ॥

नानकः घोषयति घोषयति च यत् किं भवति परमेश्वरस्य द्वारे।

ਭਗਤ ਜਨਾ ਕਉ ਸਦਾ ਅਨੰਦੁ ਹੈ ਹਰਿ ਕੀਰਤਨੁ ਗਾਇ ਬਿਗਸਾਵੈ ॥੨॥੧੦॥
भगत जना कउ सदा अनंदु है हरि कीरतनु गाइ बिगसावै ॥२॥१०॥

भगवतः विनयभक्ताः सदा आनन्दे भवन्ति; भगवतः स्तुतिकीर्तनं गायन्तः प्रफुल्लन्ते | ||२||१०||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਉ ਮੈ ਕੀਓ ਸਗਲ ਸੀਗਾਰਾ ॥
जउ मै कीओ सगल सीगारा ॥

मया सर्वथा अलङ्कृतोऽपि ।

ਤਉ ਭੀ ਮੇਰਾ ਮਨੁ ਨ ਪਤੀਆਰਾ ॥
तउ भी मेरा मनु न पतीआरा ॥

तथापि मम मनः न तृप्तम् आसीत् ।

ਅਨਿਕ ਸੁਗੰਧਤ ਤਨ ਮਹਿ ਲਾਵਉ ॥
अनिक सुगंधत तन महि लावउ ॥

मया शरीरे विविधानि गन्धतैलानि प्रयुक्तानि,

ਓਹੁ ਸੁਖੁ ਤਿਲੁ ਸਮਾਨਿ ਨਹੀ ਪਾਵਉ ॥
ओहु सुखु तिलु समानि नही पावउ ॥

तथापि, अस्मात् किञ्चित् अपि सुखं न प्राप्तवान्।

ਮਨ ਮਹਿ ਚਿਤਵਉ ਐਸੀ ਆਸਾਈ ॥
मन महि चितवउ ऐसी आसाई ॥

मनसा अन्तः तादृशं कामं धारयामि, .

ਪ੍ਰਿਅ ਦੇਖਤ ਜੀਵਉ ਮੇਰੀ ਮਾਈ ॥੧॥
प्रिअ देखत जीवउ मेरी माई ॥१॥

यथा अहं केवलं मम प्रियं पश्यितुं जीवामि मातः। ||१||

ਮਾਈ ਕਹਾ ਕਰਉ ਇਹੁ ਮਨੁ ਨ ਧੀਰੈ ॥
माई कहा करउ इहु मनु न धीरै ॥

हे मात किं कर्तव्यम् ? एतत् मनः विश्रामं कर्तुं न शक्नोति।

ਪ੍ਰਿਅ ਪ੍ਰੀਤਮ ਬੈਰਾਗੁ ਹਿਰੈ ॥੧॥ ਰਹਾਉ ॥
प्रिअ प्रीतम बैरागु हिरै ॥१॥ रहाउ ॥

मम प्रियस्य कोमलप्रेमेण मोहितं भवति। ||१||विराम||

ਬਸਤ੍ਰ ਬਿਭੂਖਨ ਸੁਖ ਬਹੁਤ ਬਿਸੇਖੈ ॥
बसत्र बिभूखन सुख बहुत बिसेखै ॥

वस्त्राभरणानि च तादृशानि च उत्तमाः भोगाः

ਓਇ ਭੀ ਜਾਨਉ ਕਿਤੈ ਨ ਲੇਖੈ ॥
ओइ भी जानउ कितै न लेखै ॥

एतान् अहं निष्कपटत्वेन पश्यामि।

ਪਤਿ ਸੋਭਾ ਅਰੁ ਮਾਨੁ ਮਹਤੁ ॥
पति सोभा अरु मानु महतु ॥

तथा मानं यशः गौरवं महत्त्वं च ।

ਆਗਿਆਕਾਰੀ ਸਗਲ ਜਗਤੁ ॥
आगिआकारी सगल जगतु ॥

सर्वलोकेन आज्ञापालनं, २.

ਗ੍ਰਿਹੁ ਐਸਾ ਹੈ ਸੁੰਦਰ ਲਾਲ ॥
ग्रिहु ऐसा है सुंदर लाल ॥

मणिवत् सुन्दरं गृहं च।

ਪ੍ਰਭ ਭਾਵਾ ਤਾ ਸਦਾ ਨਿਹਾਲ ॥੨॥
प्रभ भावा ता सदा निहाल ॥२॥

यदि अहं ईश्वरस्य इच्छायाः प्रसन्नः अस्मि, तर्हि अहं धन्यः भविष्यामि, अनन्तकालं च आनन्दे। ||२||

ਬਿੰਜਨ ਭੋਜਨ ਅਨਿਕ ਪਰਕਾਰ ॥
बिंजन भोजन अनिक परकार ॥

एतावता विविधैः आहारैः, स्वादिष्टैः च सह ।

ਰੰਗ ਤਮਾਸੇ ਬਹੁਤੁ ਬਿਸਥਾਰ ॥
रंग तमासे बहुतु बिसथार ॥

तथा च तादृशाः प्रचुराः भोगविनोदाः,

ਰਾਜ ਮਿਲਖ ਅਰੁ ਬਹੁਤੁ ਫੁਰਮਾਇਸਿ ॥
राज मिलख अरु बहुतु फुरमाइसि ॥

शक्तिः सम्पत्तिः च निरपेक्षाज्ञा च

ਮਨੁ ਨਹੀ ਧ੍ਰਾਪੈ ਤ੍ਰਿਸਨਾ ਨ ਜਾਇਸਿ ॥
मनु नही ध्रापै त्रिसना न जाइसि ॥

एतैः सह मनः न तृप्तं भवति, तस्य तृष्णा च न शाम्यति।

ਬਿਨੁ ਮਿਲਬੇ ਇਹੁ ਦਿਨੁ ਨ ਬਿਹਾਵੈ ॥
बिनु मिलबे इहु दिनु न बिहावै ॥

तया सह मिलित्वा न अयं दिवसः व्यतीतः ।

ਮਿਲੈ ਪ੍ਰਭੂ ਤਾ ਸਭ ਸੁਖ ਪਾਵੈ ॥੩॥
मिलै प्रभू ता सभ सुख पावै ॥३॥

ईश्वरं मिलित्वा अहं शान्तिं प्राप्नोमि। ||३||

ਖੋਜਤ ਖੋਜਤ ਸੁਨੀ ਇਹ ਸੋਇ ॥
खोजत खोजत सुनी इह सोइ ॥

अन्वेषणेन अन्वेषणेन च मया एषा वार्ता श्रुता,

ਸਾਧਸੰਗਤਿ ਬਿਨੁ ਤਰਿਓ ਨ ਕੋਇ ॥
साधसंगति बिनु तरिओ न कोइ ॥

यत् पवित्रसङ्गं साधसंगतं विना कोऽपि तरति न।

ਜਿਸੁ ਮਸਤਕਿ ਭਾਗੁ ਤਿਨਿ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥
जिसु मसतकि भागु तिनि सतिगुरु पाइआ ॥

यस्य ललाटे लिखितं शुभं दैवं स सत्यगुरुं विन्दति।

ਪੂਰੀ ਆਸਾ ਮਨੁ ਤ੍ਰਿਪਤਾਇਆ ॥
पूरी आसा मनु त्रिपताइआ ॥

तस्य आशाः पूर्णाः भवन्ति, तस्य मनः तृप्तं भवति।

ਪ੍ਰਭ ਮਿਲਿਆ ਤਾ ਚੂਕੀ ਡੰਝਾ ॥
प्रभ मिलिआ ता चूकी डंझा ॥

यदा ईश्वरं मिलति तदा तस्य तृष्णा शाम्यति।

ਨਾਨਕ ਲਧਾ ਮਨ ਤਨ ਮੰਝਾ ॥੪॥੧੧॥
नानक लधा मन तन मंझा ॥४॥११॥

नानकः भगवन्तं लब्धवान्, तस्य मनसः शरीरस्य च अन्तः। ||४||११||

ਆਸਾ ਮਹਲਾ ੫ ਪੰਚਪਦੇ ॥
आसा महला ५ पंचपदे ॥

आसा, पंचम मेहल, पंच-पाधाय: १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430