श्री गुरु ग्रन्थ साहिबः

पुटः - 655


ਕਹੁ ਕਬੀਰ ਜਨ ਭਏ ਖਾਲਸੇ ਪ੍ਰੇਮ ਭਗਤਿ ਜਿਹ ਜਾਨੀ ॥੪॥੩॥
कहु कबीर जन भए खालसे प्रेम भगति जिह जानी ॥४॥३॥

कबीरः वदति, ते विनयशीलाः जनाः शुद्धाः भवन्ति - ते खालसा भवन्ति - ये भगवतः प्रेम्णः भक्तिपूजां जानन्ति। ||४||३||

ਘਰੁ ੨ ॥
घरु २ ॥

द्वितीय सदन||

ਦੁਇ ਦੁਇ ਲੋਚਨ ਪੇਖਾ ॥
दुइ दुइ लोचन पेखा ॥

नेत्रद्वयेन अहं परितः पश्यामि;

ਹਉ ਹਰਿ ਬਿਨੁ ਅਉਰੁ ਨ ਦੇਖਾ ॥
हउ हरि बिनु अउरु न देखा ॥

भगवन्तं विना किमपि न पश्यामि।

ਨੈਨ ਰਹੇ ਰੰਗੁ ਲਾਈ ॥
नैन रहे रंगु लाई ॥

तं मम नेत्राणि प्रेम्णा पश्यन्ति,

ਅਬ ਬੇ ਗਲ ਕਹਨੁ ਨ ਜਾਈ ॥੧॥
अब बे गल कहनु न जाई ॥१॥

अधुना च, अन्यत् किमपि वक्तुं न शक्नोमि। ||१||

ਹਮਰਾ ਭਰਮੁ ਗਇਆ ਭਉ ਭਾਗਾ ॥
हमरा भरमु गइआ भउ भागा ॥

मम संशयः निवृत्तः, मम भयं च पलायितवान्,

ਜਬ ਰਾਮ ਨਾਮ ਚਿਤੁ ਲਾਗਾ ॥੧॥ ਰਹਾਉ ॥
जब राम नाम चितु लागा ॥१॥ रहाउ ॥

यदा मम चैतन्यं भगवतः नाम्नि आसक्तम् अभवत्। ||१||विराम||

ਬਾਜੀਗਰ ਡੰਕ ਬਜਾਈ ॥
बाजीगर डंक बजाई ॥

यदा मायावी स्वस्य डमरीं ताडयति तदा ।

ਸਭ ਖਲਕ ਤਮਾਸੇ ਆਈ ॥
सभ खलक तमासे आई ॥

सर्वे शो द्रष्टुं आगच्छन्ति।

ਬਾਜੀਗਰ ਸ੍ਵਾਂਗੁ ਸਕੇਲਾ ॥
बाजीगर स्वांगु सकेला ॥

यदा मायाविनः स्वस्य प्रदर्शनं वातयति,

ਅਪਨੇ ਰੰਗ ਰਵੈ ਅਕੇਲਾ ॥੨॥
अपने रंग रवै अकेला ॥२॥

ततः सः तस्य क्रीडां सर्वं एकः एव रमते। ||२||

ਕਥਨੀ ਕਹਿ ਭਰਮੁ ਨ ਜਾਈ ॥
कथनी कहि भरमु न जाई ॥

प्रवचनप्रवचनेन शङ्का न निवर्तते ।

ਸਭ ਕਥਿ ਕਥਿ ਰਹੀ ਲੁਕਾਈ ॥
सभ कथि कथि रही लुकाई ॥

सर्वे प्रचारं, उपदेशं च कृत्वा श्रान्ताः सन्ति।

ਜਾ ਕਉ ਗੁਰਮੁਖਿ ਆਪਿ ਬੁਝਾਈ ॥
जा कउ गुरमुखि आपि बुझाई ॥

भगवान् गुरमुखं बोधयति;

ਤਾ ਕੇ ਹਿਰਦੈ ਰਹਿਆ ਸਮਾਈ ॥੩॥
ता के हिरदै रहिआ समाई ॥३॥

तस्य हृदयं भगवता व्याप्तं तिष्ठति। ||३||

ਗੁਰ ਕਿੰਚਤ ਕਿਰਪਾ ਕੀਨੀ ॥
गुर किंचत किरपा कीनी ॥

यदा गुरुः किञ्चित् अपि प्रसादं ददाति तदा ।

ਸਭੁ ਤਨੁ ਮਨੁ ਦੇਹ ਹਰਿ ਲੀਨੀ ॥
सभु तनु मनु देह हरि लीनी ॥

शरीरं, मनः, सर्वं जीवं च भगवते लीनः भवति।

ਕਹਿ ਕਬੀਰ ਰੰਗਿ ਰਾਤਾ ॥
कहि कबीर रंगि राता ॥

कबीरः वदति, अहं भगवतः प्रेम्णा ओतप्रोतः अस्मि;

ਮਿਲਿਓ ਜਗਜੀਵਨ ਦਾਤਾ ॥੪॥੪॥
मिलिओ जगजीवन दाता ॥४॥४॥

अहं जगतः जीवनं महान् दाता सह मिलितवान्। ||४||४||

ਜਾ ਕੇ ਨਿਗਮ ਦੂਧ ਕੇ ਠਾਟਾ ॥
जा के निगम दूध के ठाटा ॥

पवित्रं शास्त्रं ते क्षीरं क्रीमं च भवतु,

ਸਮੁੰਦੁ ਬਿਲੋਵਨ ਕਉ ਮਾਟਾ ॥
समुंदु बिलोवन कउ माटा ॥

मनसमुद्रं च मथनं वटम् |

ਤਾ ਕੀ ਹੋਹੁ ਬਿਲੋਵਨਹਾਰੀ ॥
ता की होहु बिलोवनहारी ॥

भगवतः घृत-मथनकर्ता भव, .

ਕਿਉ ਮੇਟੈ ਗੋ ਛਾਛਿ ਤੁਹਾਰੀ ॥੧॥
किउ मेटै गो छाछि तुहारी ॥१॥

न च तव घृतं न व्यर्थं भविष्यति। ||१||

ਚੇਰੀ ਤੂ ਰਾਮੁ ਨ ਕਰਸਿ ਭਤਾਰਾ ॥
चेरी तू रामु न करसि भतारा ॥

आत्मा वधू दास त्वं भगवन्तं पतिं किमर्थं न गृह्णासि ।

ਜਗਜੀਵਨ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥੧॥ ਰਹਾਉ ॥
जगजीवन प्रान अधारा ॥१॥ रहाउ ॥

सः जगतः जीवनः, जीवनस्य प्राणस्य आश्रयः अस्ति। ||१||विराम||

ਤੇਰੇ ਗਲਹਿ ਤਉਕੁ ਪਗ ਬੇਰੀ ॥
तेरे गलहि तउकु पग बेरी ॥

कण्ठे शृङ्खला पादयोः कफः च ।

ਤੂ ਘਰ ਘਰ ਰਮਈਐ ਫੇਰੀ ॥
तू घर घर रमईऐ फेरी ॥

भगवता भवन्तं गृहे गृहे भ्रमन्तः प्रेषितः।

ਤੂ ਅਜਹੁ ਨ ਚੇਤਸਿ ਚੇਰੀ ॥
तू अजहु न चेतसि चेरी ॥

तथापि न ध्यासि भगवन्तं आत्मा वधू दास।

ਤੂ ਜਮਿ ਬਪੁਰੀ ਹੈ ਹੇਰੀ ॥੨॥
तू जमि बपुरी है हेरी ॥२॥

मृत्युः त्वां पश्यति कृपणे । ||२||

ਪ੍ਰਭ ਕਰਨ ਕਰਾਵਨਹਾਰੀ ॥
प्रभ करन करावनहारी ॥

भगवान् ईश्वरः कारणानां कारणम् अस्ति।

ਕਿਆ ਚੇਰੀ ਹਾਥ ਬਿਚਾਰੀ ॥
किआ चेरी हाथ बिचारी ॥

दरिद्रात्मवधूदासस्य किं हस्ते ।

ਸੋਈ ਸੋਈ ਜਾਗੀ ॥
सोई सोई जागी ॥

सा निद्राद् जागर्ति, २.

ਜਿਤੁ ਲਾਈ ਤਿਤੁ ਲਾਗੀ ॥੩॥
जितु लाई तितु लागी ॥३॥

सा च यत्प्रसक्तं भगवता तदनुसक्तं भवति। ||३||

ਚੇਰੀ ਤੈ ਸੁਮਤਿ ਕਹਾਂ ਤੇ ਪਾਈ ॥
चेरी तै सुमति कहां ते पाई ॥

आत्मा वधू दास कुतः तां प्रज्ञां प्राप्तवती ।

ਜਾ ਤੇ ਭ੍ਰਮ ਕੀ ਲੀਕ ਮਿਟਾਈ ॥
जा ते भ्रम की लीक मिटाई ॥

येन त्वया संशयशिलालेखः मेटितः?

ਸੁ ਰਸੁ ਕਬੀਰੈ ਜਾਨਿਆ ॥
सु रसु कबीरै जानिआ ॥

कबीरः तत् सूक्ष्मं सारं आस्वादितवान्;

ਮੇਰੋ ਗੁਰਪ੍ਰਸਾਦਿ ਮਨੁ ਮਾਨਿਆ ॥੪॥੫॥
मेरो गुरप्रसादि मनु मानिआ ॥४॥५॥

गुरुप्रसादेन तस्य मनः भगवता सह सामञ्जस्यं भवति। ||४||५||

ਜਿਹ ਬਾਝੁ ਨ ਜੀਆ ਜਾਈ ॥
जिह बाझु न जीआ जाई ॥

तस्य विना वयं जीवितुं अपि न शक्नुमः;

ਜਉ ਮਿਲੈ ਤ ਘਾਲ ਅਘਾਈ ॥
जउ मिलै त घाल अघाई ॥

यदा वयं तस्य साक्षात्कारं कुर्मः तदा अस्माकं कार्यं सम्पन्नं भवति।

ਸਦ ਜੀਵਨੁ ਭਲੋ ਕਹਾਂਹੀ ॥
सद जीवनु भलो कहांही ॥

शाश्वतं जीवितुं हितकरं इति जनाः वदन्ति,

ਮੂਏ ਬਿਨੁ ਜੀਵਨੁ ਨਾਹੀ ॥੧॥
मूए बिनु जीवनु नाही ॥१॥

मृत्वा विना तु जीवनं नास्ति। ||१||

ਅਬ ਕਿਆ ਕਥੀਐ ਗਿਆਨੁ ਬੀਚਾਰਾ ॥
अब किआ कथीऐ गिआनु बीचारा ॥

अतः अधुना मया कीदृशी प्रज्ञा चिन्तनीया, प्रचारितव्या च?

ਨਿਜ ਨਿਰਖਤ ਗਤ ਬਿਉਹਾਰਾ ॥੧॥ ਰਹਾਉ ॥
निज निरखत गत बिउहारा ॥१॥ रहाउ ॥

यथा अहं पश्यामि तथा लौकिकवस्तूनि विसर्जयन्ति। ||१||विराम||

ਘਸਿ ਕੁੰਕਮ ਚੰਦਨੁ ਗਾਰਿਆ ॥
घसि कुंकम चंदनु गारिआ ॥

केसरं पिष्टं भवति, चन्दनेन च मिश्रितं भवति;

ਬਿਨੁ ਨੈਨਹੁ ਜਗਤੁ ਨਿਹਾਰਿਆ ॥
बिनु नैनहु जगतु निहारिआ ॥

नेत्रहीनं जगत् दृश्यते।

ਪੂਤਿ ਪਿਤਾ ਇਕੁ ਜਾਇਆ ॥
पूति पिता इकु जाइआ ॥

पुत्रः पितरं जनयति;

ਬਿਨੁ ਠਾਹਰ ਨਗਰੁ ਬਸਾਇਆ ॥੨॥
बिनु ठाहर नगरु बसाइआ ॥२॥

स्थानं विना नगरं प्रतिष्ठितम् अस्ति। ||२||

ਜਾਚਕ ਜਨ ਦਾਤਾ ਪਾਇਆ ॥
जाचक जन दाता पाइआ ॥

विनयशीलः याचकः महान् दाता लब्धः,

ਸੋ ਦੀਆ ਨ ਜਾਈ ਖਾਇਆ ॥
सो दीआ न जाई खाइआ ॥

किन्तु यत् दत्तं तत् खादितुम् असमर्थः अस्ति।

ਛੋਡਿਆ ਜਾਇ ਨ ਮੂਕਾ ॥
छोडिआ जाइ न मूका ॥

न शक्नोति त्यक्तुम्, किन्तु तत् कदापि न क्षीणं भवति।

ਅਉਰਨ ਪਹਿ ਜਾਨਾ ਚੂਕਾ ॥੩॥
अउरन पहि जाना चूका ॥३॥

न पुनः परेभ्यः याचयितुम् गमिष्यति। ||३||

ਜੋ ਜੀਵਨ ਮਰਨਾ ਜਾਨੈ ॥
जो जीवन मरना जानै ॥

ते अल्पाः चयनिताः, ये जीविताः मृत्यवे जानन्ति,

ਸੋ ਪੰਚ ਸੈਲ ਸੁਖ ਮਾਨੈ ॥
सो पंच सैल सुख मानै ॥

महतीं शान्तिं भोजयन्तु।

ਕਬੀਰੈ ਸੋ ਧਨੁ ਪਾਇਆ ॥
कबीरै सो धनु पाइआ ॥

कबीरः तत् धनं प्राप्तवान्;

ਹਰਿ ਭੇਟਤ ਆਪੁ ਮਿਟਾਇਆ ॥੪॥੬॥
हरि भेटत आपु मिटाइआ ॥४॥६॥

भगवता सह मिलित्वा सः स्वस्य आत्मनः अभिमानं मेटितवान्। ||४||६||

ਕਿਆ ਪੜੀਐ ਕਿਆ ਗੁਨੀਐ ॥
किआ पड़ीऐ किआ गुनीऐ ॥

पठनेन किं प्रयोजनं, अध्ययनेन च किं प्रयोजनम् ?

ਕਿਆ ਬੇਦ ਪੁਰਾਨਾਂ ਸੁਨੀਐ ॥
किआ बेद पुरानां सुनीऐ ॥

वेदपुराणानां श्रवणेन किं प्रयोजनम् ?

ਪੜੇ ਸੁਨੇ ਕਿਆ ਹੋਈ ॥
पड़े सुने किआ होई ॥

पठनं श्रवणं च किं प्रयोजनम्, २.

ਜਉ ਸਹਜ ਨ ਮਿਲਿਓ ਸੋਈ ॥੧॥
जउ सहज न मिलिओ सोई ॥१॥

यदि आकाशशान्तिः न प्राप्यते? ||१||

ਹਰਿ ਕਾ ਨਾਮੁ ਨ ਜਪਸਿ ਗਵਾਰਾ ॥
हरि का नामु न जपसि गवारा ॥

मूर्खः भगवतः नाम न जपति।

ਕਿਆ ਸੋਚਹਿ ਬਾਰੰ ਬਾਰਾ ॥੧॥ ਰਹਾਉ ॥
किआ सोचहि बारं बारा ॥१॥ रहाउ ॥

अतः सः किं चिन्तयति, पुनः पुनः ? ||१||विराम||

ਅੰਧਿਆਰੇ ਦੀਪਕੁ ਚਹੀਐ ॥
अंधिआरे दीपकु चहीऐ ॥

अन्धकारे अस्माकं दीपस्य आवश्यकता वर्तते


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430