कबीरः वदति, ते विनयशीलाः जनाः शुद्धाः भवन्ति - ते खालसा भवन्ति - ये भगवतः प्रेम्णः भक्तिपूजां जानन्ति। ||४||३||
द्वितीय सदन||
नेत्रद्वयेन अहं परितः पश्यामि;
भगवन्तं विना किमपि न पश्यामि।
तं मम नेत्राणि प्रेम्णा पश्यन्ति,
अधुना च, अन्यत् किमपि वक्तुं न शक्नोमि। ||१||
मम संशयः निवृत्तः, मम भयं च पलायितवान्,
यदा मम चैतन्यं भगवतः नाम्नि आसक्तम् अभवत्। ||१||विराम||
यदा मायावी स्वस्य डमरीं ताडयति तदा ।
सर्वे शो द्रष्टुं आगच्छन्ति।
यदा मायाविनः स्वस्य प्रदर्शनं वातयति,
ततः सः तस्य क्रीडां सर्वं एकः एव रमते। ||२||
प्रवचनप्रवचनेन शङ्का न निवर्तते ।
सर्वे प्रचारं, उपदेशं च कृत्वा श्रान्ताः सन्ति।
भगवान् गुरमुखं बोधयति;
तस्य हृदयं भगवता व्याप्तं तिष्ठति। ||३||
यदा गुरुः किञ्चित् अपि प्रसादं ददाति तदा ।
शरीरं, मनः, सर्वं जीवं च भगवते लीनः भवति।
कबीरः वदति, अहं भगवतः प्रेम्णा ओतप्रोतः अस्मि;
अहं जगतः जीवनं महान् दाता सह मिलितवान्। ||४||४||
पवित्रं शास्त्रं ते क्षीरं क्रीमं च भवतु,
मनसमुद्रं च मथनं वटम् |
भगवतः घृत-मथनकर्ता भव, .
न च तव घृतं न व्यर्थं भविष्यति। ||१||
आत्मा वधू दास त्वं भगवन्तं पतिं किमर्थं न गृह्णासि ।
सः जगतः जीवनः, जीवनस्य प्राणस्य आश्रयः अस्ति। ||१||विराम||
कण्ठे शृङ्खला पादयोः कफः च ।
भगवता भवन्तं गृहे गृहे भ्रमन्तः प्रेषितः।
तथापि न ध्यासि भगवन्तं आत्मा वधू दास।
मृत्युः त्वां पश्यति कृपणे । ||२||
भगवान् ईश्वरः कारणानां कारणम् अस्ति।
दरिद्रात्मवधूदासस्य किं हस्ते ।
सा निद्राद् जागर्ति, २.
सा च यत्प्रसक्तं भगवता तदनुसक्तं भवति। ||३||
आत्मा वधू दास कुतः तां प्रज्ञां प्राप्तवती ।
येन त्वया संशयशिलालेखः मेटितः?
कबीरः तत् सूक्ष्मं सारं आस्वादितवान्;
गुरुप्रसादेन तस्य मनः भगवता सह सामञ्जस्यं भवति। ||४||५||
तस्य विना वयं जीवितुं अपि न शक्नुमः;
यदा वयं तस्य साक्षात्कारं कुर्मः तदा अस्माकं कार्यं सम्पन्नं भवति।
शाश्वतं जीवितुं हितकरं इति जनाः वदन्ति,
मृत्वा विना तु जीवनं नास्ति। ||१||
अतः अधुना मया कीदृशी प्रज्ञा चिन्तनीया, प्रचारितव्या च?
यथा अहं पश्यामि तथा लौकिकवस्तूनि विसर्जयन्ति। ||१||विराम||
केसरं पिष्टं भवति, चन्दनेन च मिश्रितं भवति;
नेत्रहीनं जगत् दृश्यते।
पुत्रः पितरं जनयति;
स्थानं विना नगरं प्रतिष्ठितम् अस्ति। ||२||
विनयशीलः याचकः महान् दाता लब्धः,
किन्तु यत् दत्तं तत् खादितुम् असमर्थः अस्ति।
न शक्नोति त्यक्तुम्, किन्तु तत् कदापि न क्षीणं भवति।
न पुनः परेभ्यः याचयितुम् गमिष्यति। ||३||
ते अल्पाः चयनिताः, ये जीविताः मृत्यवे जानन्ति,
महतीं शान्तिं भोजयन्तु।
कबीरः तत् धनं प्राप्तवान्;
भगवता सह मिलित्वा सः स्वस्य आत्मनः अभिमानं मेटितवान्। ||४||६||
पठनेन किं प्रयोजनं, अध्ययनेन च किं प्रयोजनम् ?
वेदपुराणानां श्रवणेन किं प्रयोजनम् ?
पठनं श्रवणं च किं प्रयोजनम्, २.
यदि आकाशशान्तिः न प्राप्यते? ||१||
मूर्खः भगवतः नाम न जपति।
अतः सः किं चिन्तयति, पुनः पुनः ? ||१||विराम||
अन्धकारे अस्माकं दीपस्य आवश्यकता वर्तते