श्री गुरु ग्रन्थ साहिबः

पुटः - 766


ਸਾਝ ਕਰੀਜੈ ਗੁਣਹ ਕੇਰੀ ਛੋਡਿ ਅਵਗਣ ਚਲੀਐ ॥
साझ करीजै गुणह केरी छोडि अवगण चलीऐ ॥

साझेदारी कुर्मः, अस्माकं गुणाः च भागं कुर्मः; दोषान् त्यक्त्वा मार्गं गच्छामः।

ਪਹਿਰੇ ਪਟੰਬਰ ਕਰਿ ਅਡੰਬਰ ਆਪਣਾ ਪਿੜੁ ਮਲੀਐ ॥
पहिरे पटंबर करि अडंबर आपणा पिड़ु मलीऐ ॥

क्षौमवस्त्रवत् स्वगुणान् धारयामः; वयं स्वयमेव अलङ्कृत्य, रङ्गमण्डपं प्रविशामः।

ਜਿਥੈ ਜਾਇ ਬਹੀਐ ਭਲਾ ਕਹੀਐ ਝੋਲਿ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ॥
जिथै जाइ बहीऐ भला कहीऐ झोलि अंम्रितु पीजै ॥

सद्भावं वदामः, यत्र यत्र गत्वा उपविशामः; अम्ब्रोसियल अमृतं स्किम् कृत्वा अन्तः पिबामः।

ਆਪਿ ਕਰੇ ਕਿਸੁ ਆਖੀਐ ਹੋਰੁ ਕਰੇ ਨ ਕੋਈ ॥
आपि करे किसु आखीऐ होरु करे न कोई ॥

सः एव करोति; कस्मै वयं शिकायतुं शक्नुमः? अन्यः कोऽपि किमपि न करोति।

ਆਖਣ ਤਾ ਕਉ ਜਾਈਐ ਜੇ ਭੂਲੜਾ ਹੋਈ ॥
आखण ता कउ जाईऐ जे भूलड़ा होई ॥

अग्रे गत्वा तस्मै शिकायत, यदि सः त्रुटिं करोति।

ਜੇ ਹੋਇ ਭੂਲਾ ਜਾਇ ਕਹੀਐ ਆਪਿ ਕਰਤਾ ਕਿਉ ਭੁਲੈ ॥
जे होइ भूला जाइ कहीऐ आपि करता किउ भुलै ॥

यदि सः त्रुटिं करोति तर्हि अग्रे गत्वा तस्मै शिकायत; किन्तु प्रजापतिः स्वयमेव कथं त्रुटिं कर्तुं शक्नोति?

ਸੁਣੇ ਦੇਖੇ ਬਾਝੁ ਕਹਿਐ ਦਾਨੁ ਅਣਮੰਗਿਆ ਦਿਵੈ ॥
सुणे देखे बाझु कहिऐ दानु अणमंगिआ दिवै ॥

पश्यति शृणोति अस्माकं याचना विना स्वदानं ददाति।

ਦਾਨੁ ਦੇਇ ਦਾਤਾ ਜਗਿ ਬਿਧਾਤਾ ਨਾਨਕਾ ਸਚੁ ਸੋਈ ॥
दानु देइ दाता जगि बिधाता नानका सचु सोई ॥

महादाता विश्वस्य शिल्पकारः स्वस्य दानं ददाति। हे नानक सच्चिदानन्दः ।

ਆਪਿ ਕਰੇ ਕਿਸੁ ਆਖੀਐ ਹੋਰੁ ਕਰੇ ਨ ਕੋਈ ॥੪॥੧॥੪॥
आपि करे किसु आखीऐ होरु करे न कोई ॥४॥१॥४॥

सः एव करोति; कस्मै वयं शिकायतुं शक्नुमः? अन्यः कोऽपि किमपि न करोति। ||४||१||४||

ਸੂਹੀ ਮਹਲਾ ੧ ॥
सूही महला १ ॥

सूही, प्रथम मेहलः : १.

ਮੇਰਾ ਮਨੁ ਰਾਤਾ ਗੁਣ ਰਵੈ ਮਨਿ ਭਾਵੈ ਸੋਈ ॥
मेरा मनु राता गुण रवै मनि भावै सोई ॥

मम मनः तस्य गौरवपूर्णस्तुतिभिः ओतप्रोतम् अस्ति; तान् जपामि, सः मम मनसः प्रियः अस्ति।

ਗੁਰ ਕੀ ਪਉੜੀ ਸਾਚ ਕੀ ਸਾਚਾ ਸੁਖੁ ਹੋਈ ॥
गुर की पउड़ी साच की साचा सुखु होई ॥

सत्यं गुरवे सीढी; आरुह्य सत्येश्वरं शान्तिर्भवति |

ਸੁਖਿ ਸਹਜਿ ਆਵੈ ਸਾਚ ਭਾਵੈ ਸਾਚ ਕੀ ਮਤਿ ਕਿਉ ਟਲੈ ॥
सुखि सहजि आवै साच भावै साच की मति किउ टलै ॥

आकाशशान्तिः आगच्छति; सत्यं मां प्रीणयति। एताः सत्यशिक्षाः कथं कदापि मेटिताः भवेयुः?

ਇਸਨਾਨੁ ਦਾਨੁ ਸੁਗਿਆਨੁ ਮਜਨੁ ਆਪਿ ਅਛਲਿਓ ਕਿਉ ਛਲੈ ॥
इसनानु दानु सुगिआनु मजनु आपि अछलिओ किउ छलै ॥

सः एव अवञ्चितः अस्ति; कथं सः कदापि स्नानशुद्धिदानेन आध्यात्मिकप्रज्ञाभिः संस्कारस्नानैः वा वञ्चितः भवेत्?

ਪਰਪੰਚ ਮੋਹ ਬਿਕਾਰ ਥਾਕੇ ਕੂੜੁ ਕਪਟੁ ਨ ਦੋਈ ॥
परपंच मोह बिकार थाके कूड़ु कपटु न दोई ॥

शठः आसक्तिः, भ्रष्टाचारः च अपहृतः, मिथ्या, पाखण्डः, द्वन्द्वः च ।

ਮੇਰਾ ਮਨੁ ਰਾਤਾ ਗੁਣ ਰਵੈ ਮਨਿ ਭਾਵੈ ਸੋਈ ॥੧॥
मेरा मनु राता गुण रवै मनि भावै सोई ॥१॥

मम मनः तस्य गौरवपूर्णस्तुतिभिः ओतप्रोतम् अस्ति; तान् जपामि, सः मम मनसः प्रियः अस्ति। ||१||

ਸਾਹਿਬੁ ਸੋ ਸਾਲਾਹੀਐ ਜਿਨਿ ਕਾਰਣੁ ਕੀਆ ॥
साहिबु सो सालाहीऐ जिनि कारणु कीआ ॥

अतः सृष्टिकृते भगवन्तं गुरुं च स्तुवन्तु।

ਮੈਲੁ ਲਾਗੀ ਮਨਿ ਮੈਲਿਐ ਕਿਨੈ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ॥
मैलु लागी मनि मैलिऐ किनै अंम्रितु पीआ ॥

दूषितचित्ते मलिनता लसति; अम्ब्रोसियामृते पिबन्तः कथं दुर्लभाः।

ਮਥਿ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਇਹੁ ਮਨੁ ਦੀਆ ਗੁਰ ਪਹਿ ਮੋਲੁ ਕਰਾਇਆ ॥
मथि अंम्रितु पीआ इहु मनु दीआ गुर पहि मोलु कराइआ ॥

एतत् अम्ब्रोसियल अमृतं मथ्य, अन्तः पिबन्तु; एतत् मनः गुरुं समर्पयन्तु, सः तस्य महत् मूल्यं दास्यति।

ਆਪਨੜਾ ਪ੍ਰਭੁ ਸਹਜਿ ਪਛਾਤਾ ਜਾ ਮਨੁ ਸਾਚੈ ਲਾਇਆ ॥
आपनड़ा प्रभु सहजि पछाता जा मनु साचै लाइआ ॥

अहं सहजतया मम ईश्वरं अवगच्छामि, यदा अहं मम मनः सच्चिदानन्देन सह सम्बद्धवान्।

ਤਿਸੁ ਨਾਲਿ ਗੁਣ ਗਾਵਾ ਜੇ ਤਿਸੁ ਭਾਵਾ ਕਿਉ ਮਿਲੈ ਹੋਇ ਪਰਾਇਆ ॥
तिसु नालि गुण गावा जे तिसु भावा किउ मिलै होइ पराइआ ॥

अहं तेन सह भगवतः महिमा स्तुतिं गायिष्यामि, यदि तस्य प्रीतिः भवति; कथं तस्य परदेशीयत्वेन तस्य साक्षात्कारः करिष्यामि स्म?

ਸਾਹਿਬੁ ਸੋ ਸਾਲਾਹੀਐ ਜਿਨਿ ਜਗਤੁ ਉਪਾਇਆ ॥੨॥
साहिबु सो सालाहीऐ जिनि जगतु उपाइआ ॥२॥

अतः सृष्टिकृते भगवन्तं गुरुं च स्तुवन्तु। ||२||

ਆਇ ਗਇਆ ਕੀ ਨ ਆਇਓ ਕਿਉ ਆਵੈ ਜਾਤਾ ॥
आइ गइआ की न आइओ किउ आवै जाता ॥

यदा सः आगच्छति तदा किमन्यत् पृष्ठतः अवशिष्यते ? कथं तदा आगमनं गमनं वा स्यात्।

ਪ੍ਰੀਤਮ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ਹਰਿ ਸੇਤੀ ਰਾਤਾ ॥
प्रीतम सिउ मनु मानिआ हरि सेती राता ॥

यदा मनः प्रियेश्वरेण सह सम्मिलते तदा तस्य सह संमिश्रं भवति ।

ਸਾਹਿਬ ਰੰਗਿ ਰਾਤਾ ਸਚ ਕੀ ਬਾਤਾ ਜਿਨਿ ਬਿੰਬ ਕਾ ਕੋਟੁ ਉਸਾਰਿਆ ॥
साहिब रंगि राता सच की बाता जिनि बिंब का कोटु उसारिआ ॥

सत्यं यस्य भगवतः स्वामिनः प्रेम्णा ओतप्रोतः, यः केवलं बुदबुदात् शरीरदुर्गं कृतवान्

ਪੰਚ ਭੂ ਨਾਇਕੋ ਆਪਿ ਸਿਰੰਦਾ ਜਿਨਿ ਸਚ ਕਾ ਪਿੰਡੁ ਸਵਾਰਿਆ ॥
पंच भू नाइको आपि सिरंदा जिनि सच का पिंडु सवारिआ ॥

स पञ्चतत्त्वानां स्वामी; स एव प्रजापतिः प्रभुः। सः शरीरं सत्येन अलङ्कृतवान्।

ਹਮ ਅਵਗਣਿਆਰੇ ਤੂ ਸੁਣਿ ਪਿਆਰੇ ਤੁਧੁ ਭਾਵੈ ਸਚੁ ਸੋਈ ॥
हम अवगणिआरे तू सुणि पिआरे तुधु भावै सचु सोई ॥

अहं व्यर्थः अस्मि; शृणु मां प्रिये! यद् त्वां प्रीयते तत् सत्यम् ।

ਆਵਣ ਜਾਣਾ ਨਾ ਥੀਐ ਸਾਚੀ ਮਤਿ ਹੋਈ ॥੩॥
आवण जाणा ना थीऐ साची मति होई ॥३॥

सत्यबोधेन धन्यः, न आगच्छति गच्छति च। ||३||

ਅੰਜਨੁ ਤੈਸਾ ਅੰਜੀਐ ਜੈਸਾ ਪਿਰ ਭਾਵੈ ॥
अंजनु तैसा अंजीऐ जैसा पिर भावै ॥

तादृशं लेपं नेत्रेषु प्रयोजयेत् प्रियस्य प्रियम् ।

ਸਮਝੈ ਸੂਝੈ ਜਾਣੀਐ ਜੇ ਆਪਿ ਜਾਣਾਵੈ ॥
समझै सूझै जाणीऐ जे आपि जाणावै ॥

अहं तं अवगच्छामि, अवगच्छामि, जानामि च, यदि सः एव मां तं ज्ञातुं प्रेरयति।

ਆਪਿ ਜਾਣਾਵੈ ਮਾਰਗਿ ਪਾਵੈ ਆਪੇ ਮਨੂਆ ਲੇਵਏ ॥
आपि जाणावै मारगि पावै आपे मनूआ लेवए ॥

सः एव मां मार्गं दर्शयति, सः एव मां तत् प्रति नयति, मम मनः आकर्षयन्।

ਕਰਮ ਸੁਕਰਮ ਕਰਾਏ ਆਪੇ ਕੀਮਤਿ ਕਉਣ ਅਭੇਵਏ ॥
करम सुकरम कराए आपे कीमति कउण अभेवए ॥

सः एव अस्मान् शुभाशुभं कर्म कर्तुं प्रेरयति; गूढेश्वरस्य मूल्यं को ज्ञातुं शक्नोति?

ਤੰਤੁ ਮੰਤੁ ਪਾਖੰਡੁ ਨ ਜਾਣਾ ਰਾਮੁ ਰਿਦੈ ਮਨੁ ਮਾਨਿਆ ॥
तंतु मंतु पाखंडु न जाणा रामु रिदै मनु मानिआ ॥

तांत्रिकमन्त्राणां, मायामन्त्राणां, पाखण्डसंस्कारस्य च किमपि न जानामि; हृदि भगवन्तं निक्षिप्य मम मनः तृप्तं भवति।

ਅੰਜਨੁ ਨਾਮੁ ਤਿਸੈ ਤੇ ਸੂਝੈ ਗੁਰਸਬਦੀ ਸਚੁ ਜਾਨਿਆ ॥੪॥
अंजनु नामु तिसै ते सूझै गुरसबदी सचु जानिआ ॥४॥

नाम लेपं भगवतः नाम, भगवतः साक्षात्कारं कृत्वा एव अवगम्यते, गुरुस्य शबदस्य वचनस्य माध्यमेन। ||४||

ਸਾਜਨ ਹੋਵਨਿ ਆਪਣੇ ਕਿਉ ਪਰ ਘਰ ਜਾਹੀ ॥
साजन होवनि आपणे किउ पर घर जाही ॥

मम स्वकीयाः मित्राणि सन्ति; अपरिचितस्य गृहं किमर्थं गन्तव्यम् ?

ਸਾਜਨ ਰਾਤੇ ਸਚ ਕੇ ਸੰਗੇ ਮਨ ਮਾਹੀ ॥
साजन राते सच के संगे मन माही ॥

मम मित्राणि सत्येश्वरेण ओतप्रोताः सन्ति; सः तेषां सह अस्ति, तेषां मनसि।

ਮਨ ਮਾਹਿ ਸਾਜਨ ਕਰਹਿ ਰਲੀਆ ਕਰਮ ਧਰਮ ਸਬਾਇਆ ॥
मन माहि साजन करहि रलीआ करम धरम सबाइआ ॥

मनसि एते मित्राणि सुखेन उत्सवं कुर्वन्ति; सर्वं सुकर्म धर्मं धर्मं च ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430