श्री गुरु ग्रन्थ साहिबः

पुटः - 1145


ਦੁਖੁ ਸੁਖੁ ਹਮਰਾ ਤਿਸ ਹੀ ਪਾਸਾ ॥
दुखु सुखु हमरा तिस ही पासा ॥

तस्य पुरतः मम दुःखं सुखं च स्थापयामि।

ਰਾਖਿ ਲੀਨੋ ਸਭੁ ਜਨ ਕਾ ਪੜਦਾ ॥
राखि लीनो सभु जन का पड़दा ॥

सः स्वस्य विनयशीलस्य सेवकस्य दोषान् आच्छादयति।

ਨਾਨਕੁ ਤਿਸ ਕੀ ਉਸਤਤਿ ਕਰਦਾ ॥੪॥੧੯॥੩੨॥
नानकु तिस की उसतति करदा ॥४॥१९॥३२॥

नानकः तस्य स्तुतिं गायति। ||४||१९||३२||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਰੋਵਨਹਾਰੀ ਰੋਜੁ ਬਨਾਇਆ ॥
रोवनहारी रोजु बनाइआ ॥

कूजन् प्रतिदिनं कूजति।

ਬਲਨ ਬਰਤਨ ਕਉ ਸਨਬੰਧੁ ਚਿਤਿ ਆਇਆ ॥
बलन बरतन कउ सनबंधु चिति आइआ ॥

तस्य गृहे आसक्तिः, उलझनानि च तस्य मनः मेघं कुर्वन्ति।

ਬੂਝਿ ਬੈਰਾਗੁ ਕਰੇ ਜੇ ਕੋਇ ॥
बूझि बैरागु करे जे कोइ ॥

यदि कश्चित् अवगमनद्वारा विरक्तः भवति ।

ਜਨਮ ਮਰਣ ਫਿਰਿ ਸੋਗੁ ਨ ਹੋਇ ॥੧॥
जनम मरण फिरि सोगु न होइ ॥१॥

तस्य पुनः जन्ममरणयोः दुःखं न भवितुमर्हति। ||१||

ਬਿਖਿਆ ਕਾ ਸਭੁ ਧੰਧੁ ਪਸਾਰੁ ॥
बिखिआ का सभु धंधु पसारु ॥

तस्य सर्वे विग्रहाः तस्य भ्रष्टाचारस्य विस्ताराः सन्ति ।

ਵਿਰਲੈ ਕੀਨੋ ਨਾਮ ਅਧਾਰੁ ॥੧॥ ਰਹਾਉ ॥
विरलै कीनो नाम अधारु ॥१॥ रहाउ ॥

कियत् दुर्लभः सः व्यक्तिः यः नाम स्वस्य समर्थनरूपेण गृह्णाति। ||१||विराम||

ਤ੍ਰਿਬਿਧਿ ਮਾਇਆ ਰਹੀ ਬਿਆਪਿ ॥
त्रिबिधि माइआ रही बिआपि ॥

त्रिधा माया सर्वान् संक्रमयति।

ਜੋ ਲਪਟਾਨੋ ਤਿਸੁ ਦੂਖ ਸੰਤਾਪ ॥
जो लपटानो तिसु दूख संताप ॥

यस्मिन् लप्यते तस्य दुःखं दुःखं च ।

ਸੁਖੁ ਨਾਹੀ ਬਿਨੁ ਨਾਮ ਧਿਆਏ ॥
सुखु नाही बिनु नाम धिआए ॥

नाम भगवतः नाम ध्यात्वा विना शान्तिः नास्ति।

ਨਾਮ ਨਿਧਾਨੁ ਬਡਭਾਗੀ ਪਾਏ ॥੨॥
नाम निधानु बडभागी पाए ॥२॥

महता सौभाग्येन नाम निधिः प्राप्यते। ||२||

ਸ੍ਵਾਂਗੀ ਸਿਉ ਜੋ ਮਨੁ ਰੀਝਾਵੈ ॥
स्वांगी सिउ जो मनु रीझावै ॥

यः मनसि नटं प्रेम करोति,

ਸ੍ਵਾਗਿ ਉਤਾਰਿਐ ਫਿਰਿ ਪਛੁਤਾਵੈ ॥
स्वागि उतारिऐ फिरि पछुतावै ॥

पश्चात् नटः वेषं उद्धृत्य पश्चात्तापं करोति।

ਮੇਘ ਕੀ ਛਾਇਆ ਜੈਸੇ ਬਰਤਨਹਾਰ ॥
मेघ की छाइआ जैसे बरतनहार ॥

मेघात् छाया क्षणिकः, २.

ਤੈਸੋ ਪਰਪੰਚੁ ਮੋਹ ਬਿਕਾਰ ॥੩॥
तैसो परपंचु मोह बिकार ॥३॥

आसक्तिभ्रष्टाचारस्य लौकिकसामग्री इव। ||३||

ਏਕ ਵਸਤੁ ਜੇ ਪਾਵੈ ਕੋਇ ॥
एक वसतु जे पावै कोइ ॥

यदि कश्चित् एकपदार्थेन धन्यः भवति ।

ਪੂਰਨ ਕਾਜੁ ਤਾਹੀ ਕਾ ਹੋਇ ॥
पूरन काजु ताही का होइ ॥

तदा तस्य सर्वाणि कार्याणि सिद्धिपर्यन्तं सिद्धानि भवन्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਜਿਨਿ ਪਾਇਆ ਨਾਮੁ ॥
गुरप्रसादि जिनि पाइआ नामु ॥

यो नाम लभते, गुरुप्रसादेन

ਨਾਨਕ ਆਇਆ ਸੋ ਪਰਵਾਨੁ ॥੪॥੨੦॥੩੩॥
नानक आइआ सो परवानु ॥४॥२०॥३३॥

- हे नानक तस्य जगति आगमनं प्रमाणितं अनुमोदितं च। ||४||२०||३३||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਸੰਤ ਕੀ ਨਿੰਦਾ ਜੋਨੀ ਭਵਨਾ ॥
संत की निंदा जोनी भवना ॥

सन्तानाम् निन्दां कुर्वन् मर्त्यः पुनर्जन्मं भ्रमति।

ਸੰਤ ਕੀ ਨਿੰਦਾ ਰੋਗੀ ਕਰਨਾ ॥
संत की निंदा रोगी करना ॥

सन्तानाम् निन्दां कुर्वन् सः रोगग्रस्तः अस्ति।

ਸੰਤ ਕੀ ਨਿੰਦਾ ਦੂਖ ਸਹਾਮ ॥
संत की निंदा दूख सहाम ॥

सन्तानाम् निन्दां कुर्वन् सः दुःखेन दुःखं प्राप्नोति।

ਡਾਨੁ ਦੈਤ ਨਿੰਦਕ ਕਉ ਜਾਮ ॥੧॥
डानु दैत निंदक कउ जाम ॥१॥

निन्दकः मृत्युदूतेन दण्ड्यते। ||१||

ਸੰਤਸੰਗਿ ਕਰਹਿ ਜੋ ਬਾਦੁ ॥
संतसंगि करहि जो बादु ॥

ये सन्तैः सह विवादं कुर्वन्ति युद्धं च कुर्वन्ति

ਤਿਨ ਨਿੰਦਕ ਨਾਹੀ ਕਿਛੁ ਸਾਦੁ ॥੧॥ ਰਹਾਉ ॥
तिन निंदक नाही किछु सादु ॥१॥ रहाउ ॥

- ते निन्दकाः किमपि सुखं न प्राप्नुवन्ति। ||१||विराम||

ਭਗਤ ਕੀ ਨਿੰਦਾ ਕੰਧੁ ਛੇਦਾਵੈ ॥
भगत की निंदा कंधु छेदावै ॥

भक्तानां निन्दां कृत्वा मर्त्यस्य शरीरस्य भित्तिः भग्नः भवति।

ਭਗਤ ਕੀ ਨਿੰਦਾ ਨਰਕੁ ਭੁੰਚਾਵੈ ॥
भगत की निंदा नरकु भुंचावै ॥

भक्तानां निन्दां कुर्वन् नरके दुःखं प्राप्नोति।

ਭਗਤ ਕੀ ਨਿੰਦਾ ਗਰਭ ਮਹਿ ਗਲੈ ॥
भगत की निंदा गरभ महि गलै ॥

भक्तान् निन्दन् गर्भे सड़्गति |

ਭਗਤ ਕੀ ਨਿੰਦਾ ਰਾਜ ਤੇ ਟਲੈ ॥੨॥
भगत की निंदा राज ते टलै ॥२॥

भक्तानां निन्दां कुर्वन् राज्यं शक्तिं च नष्टं करोति । ||२||

ਨਿੰਦਕ ਕੀ ਗਤਿ ਕਤਹੂ ਨਾਹਿ ॥
निंदक की गति कतहू नाहि ॥

निन्दकः सर्वथा मोक्षं न प्राप्नोति।

ਆਪਿ ਬੀਜਿ ਆਪੇ ਹੀ ਖਾਹਿ ॥
आपि बीजि आपे ही खाहि ॥

स्वयं रोपितं तदेव खादति।

ਚੋਰ ਜਾਰ ਜੂਆਰ ਤੇ ਬੁਰਾ ॥
चोर जार जूआर ते बुरा ॥

सः चौरात्, लेचरात्, द्यूतकर्तुः वा दुष्टतरः अस्ति।

ਅਣਹੋਦਾ ਭਾਰੁ ਨਿੰਦਕਿ ਸਿਰਿ ਧਰਾ ॥੩॥
अणहोदा भारु निंदकि सिरि धरा ॥३॥

निन्दकः तस्य शिरसि असह्यं भारं स्थापयति। ||३||

ਪਾਰਬ੍ਰਹਮ ਕੇ ਭਗਤ ਨਿਰਵੈਰ ॥
पारब्रहम के भगत निरवैर ॥

द्वेषस्य प्रतिशोधस्य च परे परमेश्वरस्य भक्ताः।

ਸੋ ਨਿਸਤਰੈ ਜੋ ਪੂਜੈ ਪੈਰ ॥
सो निसतरै जो पूजै पैर ॥

तेषां पादौ यः पूजयति सः मुक्तः भवति।

ਆਦਿ ਪੁਰਖਿ ਨਿੰਦਕੁ ਭੋਲਾਇਆ ॥
आदि पुरखि निंदकु भोलाइआ ॥

प्राइमल भगवान् ईश्वरः निन्दकं भ्रमितवान्, भ्रमितवान् च।

ਨਾਨਕ ਕਿਰਤੁ ਨ ਜਾਇ ਮਿਟਾਇਆ ॥੪॥੨੧॥੩੪॥
नानक किरतु न जाइ मिटाइआ ॥४॥२१॥३४॥

पूर्वकर्माभिलेखं न मेटयितुं नानक । ||४||२१||३४||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਨਾਮੁ ਹਮਾਰੈ ਬੇਦ ਅਰੁ ਨਾਦ ॥
नामु हमारै बेद अरु नाद ॥

नाम भगवतः नाम मम कृते वेदः नादस्य च शब्दप्रवाहः।

ਨਾਮੁ ਹਮਾਰੈ ਪੂਰੇ ਕਾਜ ॥
नामु हमारै पूरे काज ॥

नामद्वारा मम कार्याणि सम्यक् सिद्धानि भवन्ति।

ਨਾਮੁ ਹਮਾਰੈ ਪੂਜਾ ਦੇਵ ॥
नामु हमारै पूजा देव ॥

नाम मम देवतापूजनम्।

ਨਾਮੁ ਹਮਾਰੈ ਗੁਰ ਕੀ ਸੇਵ ॥੧॥
नामु हमारै गुर की सेव ॥१॥

नाम गुरुसेवा मम। ||१||

ਗੁਰਿ ਪੂਰੈ ਦ੍ਰਿੜਿਓ ਹਰਿ ਨਾਮੁ ॥
गुरि पूरै द्रिड़िओ हरि नामु ॥

सिद्धगुरुः मम अन्तः नाम रोपितवान् अस्ति।

ਸਭ ਤੇ ਊਤਮੁ ਹਰਿ ਹਰਿ ਕਾਮੁ ॥੧॥ ਰਹਾਉ ॥
सभ ते ऊतमु हरि हरि कामु ॥१॥ रहाउ ॥

सर्वोच्चं कार्यं भगवतः नाम हरः हरः। ||१||विराम||

ਨਾਮੁ ਹਮਾਰੈ ਮਜਨ ਇਸਨਾਨੁ ॥
नामु हमारै मजन इसनानु ॥

नाम मम शुद्धिस्नानं शुद्धिः च।

ਨਾਮੁ ਹਮਾਰੈ ਪੂਰਨ ਦਾਨੁ ॥
नामु हमारै पूरन दानु ॥

नाम मम सम्यक् दानदानम् अस्ति।

ਨਾਮੁ ਲੈਤ ਤੇ ਸਗਲ ਪਵੀਤ ॥
नामु लैत ते सगल पवीत ॥

ये नाम पुनः पुनः कुर्वन्ति ते सर्वथा शुद्धाः भवन्ति।

ਨਾਮੁ ਜਪਤ ਮੇਰੇ ਭਾਈ ਮੀਤ ॥੨॥
नामु जपत मेरे भाई मीत ॥२॥

ये नाम जपन्ति ते मम मित्राणि दैवभ्रातरः च। ||२||

ਨਾਮੁ ਹਮਾਰੈ ਸਉਣ ਸੰਜੋਗ ॥
नामु हमारै सउण संजोग ॥

नाम मम शुभलक्ष्मी सौभाग्यम् |

ਨਾਮੁ ਹਮਾਰੈ ਤ੍ਰਿਪਤਿ ਸੁਭੋਗ ॥
नामु हमारै त्रिपति सुभोग ॥

नाम उदात्तं भोजनं यत् मां तर्पयति।

ਨਾਮੁ ਹਮਾਰੈ ਸਗਲ ਆਚਾਰ ॥
नामु हमारै सगल आचार ॥

नाम मम सद्वृत्तिः।

ਨਾਮੁ ਹਮਾਰੈ ਨਿਰਮਲ ਬਿਉਹਾਰ ॥੩॥
नामु हमारै निरमल बिउहार ॥३॥

नाम मम अमलः व्यवसायः अस्ति। ||३||

ਜਾ ਕੈ ਮਨਿ ਵਸਿਆ ਪ੍ਰਭੁ ਏਕੁ ॥
जा कै मनि वसिआ प्रभु एकु ॥

ये सर्वे विनयशीलाः भूताः एकेश्वरेण पूरिताः मनः

ਸਗਲ ਜਨਾ ਕੀ ਹਰਿ ਹਰਿ ਟੇਕ ॥
सगल जना की हरि हरि टेक ॥

भगवतः समर्थनं भवति, हर, हर।

ਮਨਿ ਤਨਿ ਨਾਨਕ ਹਰਿ ਗੁਣ ਗਾਉ ॥
मनि तनि नानक हरि गुण गाउ ॥

मनसा देहेन भगवतः महिमा स्तुतिं गाय नानक।

ਸਾਧਸੰਗਿ ਜਿਸੁ ਦੇਵੈ ਨਾਉ ॥੪॥੨੨॥੩੫॥
साधसंगि जिसु देवै नाउ ॥४॥२२॥३५॥

पवित्रसङ्गे साधसंगते भगवता स्वनाम प्रयच्छति। ||४||२२||३५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430