तस्य पुरतः मम दुःखं सुखं च स्थापयामि।
सः स्वस्य विनयशीलस्य सेवकस्य दोषान् आच्छादयति।
नानकः तस्य स्तुतिं गायति। ||४||१९||३२||
भैरव, पंचम मेहल: १.
कूजन् प्रतिदिनं कूजति।
तस्य गृहे आसक्तिः, उलझनानि च तस्य मनः मेघं कुर्वन्ति।
यदि कश्चित् अवगमनद्वारा विरक्तः भवति ।
तस्य पुनः जन्ममरणयोः दुःखं न भवितुमर्हति। ||१||
तस्य सर्वे विग्रहाः तस्य भ्रष्टाचारस्य विस्ताराः सन्ति ।
कियत् दुर्लभः सः व्यक्तिः यः नाम स्वस्य समर्थनरूपेण गृह्णाति। ||१||विराम||
त्रिधा माया सर्वान् संक्रमयति।
यस्मिन् लप्यते तस्य दुःखं दुःखं च ।
नाम भगवतः नाम ध्यात्वा विना शान्तिः नास्ति।
महता सौभाग्येन नाम निधिः प्राप्यते। ||२||
यः मनसि नटं प्रेम करोति,
पश्चात् नटः वेषं उद्धृत्य पश्चात्तापं करोति।
मेघात् छाया क्षणिकः, २.
आसक्तिभ्रष्टाचारस्य लौकिकसामग्री इव। ||३||
यदि कश्चित् एकपदार्थेन धन्यः भवति ।
तदा तस्य सर्वाणि कार्याणि सिद्धिपर्यन्तं सिद्धानि भवन्ति।
यो नाम लभते, गुरुप्रसादेन
- हे नानक तस्य जगति आगमनं प्रमाणितं अनुमोदितं च। ||४||२०||३३||
भैरव, पंचम मेहल: १.
सन्तानाम् निन्दां कुर्वन् मर्त्यः पुनर्जन्मं भ्रमति।
सन्तानाम् निन्दां कुर्वन् सः रोगग्रस्तः अस्ति।
सन्तानाम् निन्दां कुर्वन् सः दुःखेन दुःखं प्राप्नोति।
निन्दकः मृत्युदूतेन दण्ड्यते। ||१||
ये सन्तैः सह विवादं कुर्वन्ति युद्धं च कुर्वन्ति
- ते निन्दकाः किमपि सुखं न प्राप्नुवन्ति। ||१||विराम||
भक्तानां निन्दां कृत्वा मर्त्यस्य शरीरस्य भित्तिः भग्नः भवति।
भक्तानां निन्दां कुर्वन् नरके दुःखं प्राप्नोति।
भक्तान् निन्दन् गर्भे सड़्गति |
भक्तानां निन्दां कुर्वन् राज्यं शक्तिं च नष्टं करोति । ||२||
निन्दकः सर्वथा मोक्षं न प्राप्नोति।
स्वयं रोपितं तदेव खादति।
सः चौरात्, लेचरात्, द्यूतकर्तुः वा दुष्टतरः अस्ति।
निन्दकः तस्य शिरसि असह्यं भारं स्थापयति। ||३||
द्वेषस्य प्रतिशोधस्य च परे परमेश्वरस्य भक्ताः।
तेषां पादौ यः पूजयति सः मुक्तः भवति।
प्राइमल भगवान् ईश्वरः निन्दकं भ्रमितवान्, भ्रमितवान् च।
पूर्वकर्माभिलेखं न मेटयितुं नानक । ||४||२१||३४||
भैरव, पंचम मेहल: १.
नाम भगवतः नाम मम कृते वेदः नादस्य च शब्दप्रवाहः।
नामद्वारा मम कार्याणि सम्यक् सिद्धानि भवन्ति।
नाम मम देवतापूजनम्।
नाम गुरुसेवा मम। ||१||
सिद्धगुरुः मम अन्तः नाम रोपितवान् अस्ति।
सर्वोच्चं कार्यं भगवतः नाम हरः हरः। ||१||विराम||
नाम मम शुद्धिस्नानं शुद्धिः च।
नाम मम सम्यक् दानदानम् अस्ति।
ये नाम पुनः पुनः कुर्वन्ति ते सर्वथा शुद्धाः भवन्ति।
ये नाम जपन्ति ते मम मित्राणि दैवभ्रातरः च। ||२||
नाम मम शुभलक्ष्मी सौभाग्यम् |
नाम उदात्तं भोजनं यत् मां तर्पयति।
नाम मम सद्वृत्तिः।
नाम मम अमलः व्यवसायः अस्ति। ||३||
ये सर्वे विनयशीलाः भूताः एकेश्वरेण पूरिताः मनः
भगवतः समर्थनं भवति, हर, हर।
मनसा देहेन भगवतः महिमा स्तुतिं गाय नानक।
पवित्रसङ्गे साधसंगते भगवता स्वनाम प्रयच्छति। ||४||२२||३५||