परन्तु ते पृष्ठतः किं वर्तते इति अपि न पश्यन्ति। किं विचित्रं कमलमुद्रा एषा ! ||२||
क'शत्रियाः स्वधर्मं त्यक्त्वा, विदेशीयभाषां स्वीकृतवन्तः।
समग्रं जगत् समानसामाजिकस्थितौ न्यूनीकृतम् अस्ति; धर्मस्य धर्मस्य च अवस्था नष्टा अस्ति। ||३||
ते (पाणिनीयस्य) व्याकरणस्य पुराणानां च अष्टाध्यायान् विश्लेषयन्ति। ते वेदम् अधीते, २.
किन्तु भगवतः नाम विना कोऽपि मुक्तः न भवति; इति भगवतः दासः नानकः वदति। ||४||१||६||८||
धनासरी, प्रथम मेहल, आरती : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आकाशकटोरे सूर्यचन्द्रदीपाः; नक्षत्रेषु नक्षत्राणि मुक्ता भवन्ति।
चन्दनगन्धः धूपः वायुः व्यजनः सर्वः वनस्पतयः पुष्पाणि त्वां अर्पणे ज्योतिषे । ||१||
कीदृशी सुन्दरी दीपप्रज्वलित पूजा सेवा एषा! भयनाशन इयं तव आरती तव पूजा सेवा ।
शब्दप्रवाहः शब्दप्रवाहः मन्दिरस्य ढोलस्य ध्वनिः । ||१||विराम||
सहस्राणि तव नेत्राणि तथापि चक्षुः नास्ति ते । सहस्राणि तव रूपाणि तथापि ते एकमपि रूपं नास्ति ।
सहस्राणि तव पादपद्मानि तथापि ते न पादाः । नासिका विना सहस्राणि तव नासिकाः । अहं तव नाटकेन मुग्धः अस्मि! ||२||
दिव्यं प्रकाशं सर्वेषां अन्तः अस्ति; त्वमेव स ज्योतिः।
तव तव ज्योतिः सर्वेषां अन्तः प्रकाशते।
गुरुशिक्षया इदं दिव्यं ज्योतिः प्रकाशितं भवति।
यद् भगवन्तं प्रीणयति तत् सत्या पूजा सेवा। ||३||
मम आत्मा मधुमधुरपादपद्मैः प्रलोभ्यते; रात्रौ दिवा च, अहं तान् तृष्णां करोमि।
नानकं तृष्णां गीतपक्षिणं तव दयायाः जलेन आशीर्वादं ददातु यत् सः तव नाम्ना वसति इति आगच्छेत्। ||४||१||७||९||
धनासरी, तृतीय मेहल, द्वितीय सदन, चौ-पढ़ाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
एतत् धनम् अक्षयम् अस्ति। न क्षीयते कदाचिदपि नष्टा न भविष्यति ।
सिद्धसत्यगुरुः मम कृते तत् प्रकाशितवान्।
अहं सदा यज्ञोऽस्मि मम सच्चे गुरुः।
गुरुप्रसादेन मया भगवन्तं मनसि निहितम्। ||१||
ते एव धनिनः सन्ति, ये प्रेम्णा भगवतः नाम्ना अनुकूलाः भवन्ति।
सिद्धगुरुः मम भगवतः निधिं प्रकाशितवान्; भगवतः प्रसादेन मम मनसि स्थातुं आगतं। ||विरामः||
दोषविमुक्तः पुण्यगुणव्याप्तहृदयम्।
गुरुप्रसादात् स्वाभाविकतया आकाशशान्तिं वसति।
सत्यं सिद्धगुरुबनिवचनम्।
मनसि शान्तिं जनयन्ति आकाशशान्तिः अन्तः लीनः भवति। ||२||
हे मम विनयशीलाः दैवभ्रातरः, एतत् विचित्रं अद्भुतं च पश्यतु।
द्वन्द्वं अभिभूतं, तस्य मनसि भगवान् निवसति।
नाम भगवतः नाम अमूल्यम्; न गृहीतुं शक्यते।
गुरुप्रसादेन मनसि स्थातुं आगच्छति। ||३||
स एव एकः ईश्वरः सर्वेषां अन्तः स्थितः।
गुरुशिक्षाद्वारा सः हृदये प्रकटितः भवति।
यः सहजतया ईश्वरं जानाति, साक्षात्करोति च,