श्री गुरु ग्रन्थ साहिबः

पुटः - 1300


ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਸਾਧ ਸਰਨਿ ਚਰਨ ਚਿਤੁ ਲਾਇਆ ॥
साध सरनि चरन चितु लाइआ ॥

पवित्रस्य अभयारण्ये अहं भगवतः पादयोः एव मम चेतनां केन्द्रीक्रियते।

ਸੁਪਨ ਕੀ ਬਾਤ ਸੁਨੀ ਪੇਖੀ ਸੁਪਨਾ ਨਾਮ ਮੰਤ੍ਰੁ ਸਤਿਗੁਰੂ ਦ੍ਰਿੜਾਇਆ ॥੧॥ ਰਹਾਉ ॥
सुपन की बात सुनी पेखी सुपना नाम मंत्रु सतिगुरू द्रिड़ाइआ ॥१॥ रहाउ ॥

स्वप्नदर्शने स्वप्नवस्तुमात्रं श्रुत्वा दृष्टं च । सत्यगुरुना नाम मन्त्रं भगवतः नाम मन्त्रं मम अन्तः रोपितः। ||१||विराम||

ਨਹ ਤ੍ਰਿਪਤਾਨੋ ਰਾਜ ਜੋਬਨਿ ਧਨਿ ਬਹੁਰਿ ਬਹੁਰਿ ਫਿਰਿ ਧਾਇਆ ॥
नह त्रिपतानो राज जोबनि धनि बहुरि बहुरि फिरि धाइआ ॥

शक्तिः, यौवनं, धनं च तृप्तिं न जनयन्ति; जनाः तान् पुनः पुनः अनुधावन्ति।

ਸੁਖੁ ਪਾਇਆ ਤ੍ਰਿਸਨਾ ਸਭ ਬੁਝੀ ਹੈ ਸਾਂਤਿ ਪਾਈ ਗੁਨ ਗਾਇਆ ॥੧॥
सुखु पाइआ त्रिसना सभ बुझी है सांति पाई गुन गाइआ ॥१॥

अहं शान्तिं शान्तिं च प्राप्नोमि, तस्य गौरवं स्तुतिं गायन् मम सर्वे तृष्णास्पदाः शमिताः। ||१||

ਬਿਨੁ ਬੂਝੇ ਪਸੂ ਕੀ ਨਿਆਈ ਭ੍ਰਮਿ ਮੋਹਿ ਬਿਆਪਿਓ ਮਾਇਆ ॥
बिनु बूझे पसू की निआई भ्रमि मोहि बिआपिओ माइआ ॥

अविज्ञाय पशू इव संशयभावनसक्तिमायामग्नाः।

ਸਾਧਸੰਗਿ ਜਮ ਜੇਵਰੀ ਕਾਟੀ ਨਾਨਕ ਸਹਜਿ ਸਮਾਇਆ ॥੨॥੧੦॥
साधसंगि जम जेवरी काटी नानक सहजि समाइआ ॥२॥१०॥

साधसंगते तु पवित्रसङ्घे मृत्युपाशः छिन्ना नानक, सहजतया आकाशशान्तिं विलीयते। ||२||१०||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਹਰਿ ਕੇ ਚਰਨ ਹਿਰਦੈ ਗਾਇ ॥
हरि के चरन हिरदै गाइ ॥

हृदयान्तर्गतं भगवतः पादौ गायतु।

ਸੀਤਲਾ ਸੁਖ ਸਾਂਤਿ ਮੂਰਤਿ ਸਿਮਰਿ ਸਿਮਰਿ ਨਿਤ ਧਿਆਇ ॥੧॥ ਰਹਾਉ ॥
सीतला सुख सांति मूरति सिमरि सिमरि नित धिआइ ॥१॥ रहाउ ॥

ध्यायन्तु, ध्यायन्तु नित्यस्मरणेन ईश्वरस्य, शान्तशान्तिस्य, शीतलशान्तिस्य च मूर्तरूपम्। ||१||विराम||

ਸਗਲ ਆਸ ਹੋਤ ਪੂਰਨ ਕੋਟਿ ਜਨਮ ਦੁਖੁ ਜਾਇ ॥੧॥
सगल आस होत पूरन कोटि जनम दुखु जाइ ॥१॥

तव सर्वाणि आशाः सिद्धा भविष्यन्ति, कोटि-कोटि-मृत्यु-जन्म-दुःखं च गमिष्यति । ||१||

ਪੁੰਨ ਦਾਨ ਅਨੇਕ ਕਿਰਿਆ ਸਾਧੂ ਸੰਗਿ ਸਮਾਇ ॥
पुंन दान अनेक किरिआ साधू संगि समाइ ॥

पवित्रसङ्घस्य साधसंगते निमज्ज्य दानदानस्य, सर्वविधसद्कर्मणां च लाभं प्राप्स्यसि।

ਤਾਪ ਸੰਤਾਪ ਮਿਟੇ ਨਾਨਕ ਬਾਹੁੜਿ ਕਾਲੁ ਨ ਖਾਇ ॥੨॥੧੧॥
ताप संताप मिटे नानक बाहुड़ि कालु न खाइ ॥२॥११॥

शोकं दुःखं च मेटयिष्यते नानक त्वं पुनः कदापि मृत्युना भक्षयिष्यसि। ||२||११||

ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
कानड़ा महला ५ घरु ३ ॥

कानरा, पञ्चम मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਥੀਐ ਸੰਤਸੰਗਿ ਪ੍ਰਭ ਗਿਆਨੁ ॥
कथीऐ संतसंगि प्रभ गिआनु ॥

सत्संगते सत्यसङ्घे ईश्वरस्य प्रज्ञां वदन्तु।

ਪੂਰਨ ਪਰਮ ਜੋਤਿ ਪਰਮੇਸੁਰ ਸਿਮਰਤ ਪਾਈਐ ਮਾਨੁ ॥੧॥ ਰਹਾਉ ॥
पूरन परम जोति परमेसुर सिमरत पाईऐ मानु ॥१॥ रहाउ ॥

सिद्धं परमं दिव्यं ज्योतिं परमेश्वरं स्मरणं कृत्वा मानं वैभवं च लभ्यते। ||१||विराम||

ਆਵਤ ਜਾਤ ਰਹੇ ਸ੍ਰਮ ਨਾਸੇ ਸਿਮਰਤ ਸਾਧੂ ਸੰਗਿ ॥
आवत जात रहे स्रम नासे सिमरत साधू संगि ॥

पुनर्जन्मनि आगमनगमनं निवर्तते, पवित्रसङ्घस्य साधसंगते स्मरणार्थं ध्यायन् दुःखं च निवर्तते।

ਪਤਿਤ ਪੁਨੀਤ ਹੋਹਿ ਖਿਨ ਭੀਤਰਿ ਪਾਰਬ੍ਰਹਮ ਕੈ ਰੰਗਿ ॥੧॥
पतित पुनीत होहि खिन भीतरि पारब्रहम कै रंगि ॥१॥

पापिनः क्षणमात्रेण पवित्राः भवन्ति, परमेश्वरस्य प्रेम्णा। ||१||

ਜੋ ਜੋ ਕਥੈ ਸੁਨੈ ਹਰਿ ਕੀਰਤਨੁ ਤਾ ਕੀ ਦੁਰਮਤਿ ਨਾਸ ॥
जो जो कथै सुनै हरि कीरतनु ता की दुरमति नास ॥

भगवतः स्तुतिकीर्तनं यः भाषते शृणोति च दुरात्मना मुक्तः भवति।

ਸਗਲ ਮਨੋਰਥ ਪਾਵੈ ਨਾਨਕ ਪੂਰਨ ਹੋਵੈ ਆਸ ॥੨॥੧॥੧੨॥
सगल मनोरथ पावै नानक पूरन होवै आस ॥२॥१॥१२॥

सर्वे आशाः कामनाश्च सिद्ध्यन्ति नानक | ||२||१||१२||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਸਾਧਸੰਗਤਿ ਨਿਧਿ ਹਰਿ ਕੋ ਨਾਮ ॥
साधसंगति निधि हरि को नाम ॥

नामस्य निधिः भगवतः नाम साधसंगतस्य पवित्रस्य सङ्गतिः अस्ति ।

ਸੰਗਿ ਸਹਾਈ ਜੀਅ ਕੈ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
संगि सहाई जीअ कै काम ॥१॥ रहाउ ॥

आत्मानः सहचरः तस्य सहायकः समर्थकः च अस्ति। ||१||विराम||

ਸੰਤ ਰੇਨੁ ਨਿਤਿ ਮਜਨੁ ਕਰੈ ॥
संत रेनु निति मजनु करै ॥

सन्तपादरजसा स्नानं सततं कुर्वन् ।

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਹਰੈ ॥੧॥
जनम जनम के किलबिख हरै ॥१॥

असंख्यावतारपापानि प्रक्षालितानि भवन्ति। ||१||

ਸੰਤ ਜਨਾ ਕੀ ਊਚੀ ਬਾਨੀ ॥
संत जना की ऊची बानी ॥

विनयसन्तानां वचनं उच्छ्रितं च उच्छ्रितं च।

ਸਿਮਰਿ ਸਿਮਰਿ ਤਰੇ ਨਾਨਕ ਪ੍ਰਾਨੀ ॥੨॥੨॥੧੩॥
सिमरि सिमरि तरे नानक प्रानी ॥२॥२॥१३॥

ध्यात्वा ध्यात्वा स्मरणे नानक मर्त्य भूतानि पारं वहन्ति तारयन्ति च। ||२||२||१३||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਸਾਧੂ ਹਰਿ ਹਰੇ ਗੁਨ ਗਾਇ ॥
साधू हरि हरे गुन गाइ ॥

हे पवित्रजनाः भगवतः गौरवं स्तुतिं हर हरयम्।

ਮਾਨ ਤਨੁ ਧਨੁ ਪ੍ਰਾਨ ਪ੍ਰਭ ਕੇ ਸਿਮਰਤ ਦੁਖੁ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
मान तनु धनु प्रान प्रभ के सिमरत दुखु जाइ ॥१॥ रहाउ ॥

मनः, शरीरं, धनं, जीवनस्य निःश्वासः च - सर्वे ईश्वरतः एव आगच्छन्ति; ध्याने तं स्मरन् वेदना हरिता भवति। ||१||विराम||

ਈਤ ਊਤ ਕਹਾ ਲੁੋਭਾਵਹਿ ਏਕ ਸਿਉ ਮਨੁ ਲਾਇ ॥੧॥
ईत ऊत कहा लुोभावहि एक सिउ मनु लाइ ॥१॥

किमर्थमिदं तत्र संलग्नोऽसि ? भवतः मनः एकस्य अनुकूलं भवतु। ||१||

ਮਹਾ ਪਵਿਤ੍ਰ ਸੰਤ ਆਸਨੁ ਮਿਲਿ ਸੰਗਿ ਗੋਬਿਦੁ ਧਿਆਇ ॥੨॥
महा पवित्र संत आसनु मिलि संगि गोबिदु धिआइ ॥२॥

सन्तानाम् स्थानं सर्वथा पवित्रम् अस्ति; तेषां सह मिलित्वा विश्वेश्वरं ध्यायन्तु। ||२||

ਸਗਲ ਤਿਆਗਿ ਸਰਨਿ ਆਇਓ ਨਾਨਕ ਲੇਹੁ ਮਿਲਾਇ ॥੩॥੩॥੧੪॥
सगल तिआगि सरनि आइओ नानक लेहु मिलाइ ॥३॥३॥१४॥

सर्वं त्यक्त्वा नानक तव अभयारण्यम् । कृपया त्वया सह विलीयताम् । ||३||३||१४||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਪੇਖਿ ਪੇਖਿ ਬਿਗਸਾਉ ਸਾਜਨ ਪ੍ਰਭੁ ਆਪਨਾ ਇਕਾਂਤ ॥੧॥ ਰਹਾਉ ॥
पेखि पेखि बिगसाउ साजन प्रभु आपना इकांत ॥१॥ रहाउ ॥

मम परममित्रं पश्यन् पश्यन् च अहं आनन्देन प्रफुल्लितः अस्मि; मम ईश्वरः एकः एव अस्ति। ||१||विराम||

ਆਨਦਾ ਸੁਖ ਸਹਜ ਮੂਰਤਿ ਤਿਸੁ ਆਨ ਨਾਹੀ ਭਾਂਤਿ ॥੧॥
आनदा सुख सहज मूरति तिसु आन नाही भांति ॥१॥

सः आनन्दस्य, सहजशान्तिस्य, संयमस्य च प्रतिबिम्बः अस्ति। तस्य सदृशः अन्यः नास्ति। ||१||

ਸਿਮਰਤ ਇਕ ਬਾਰ ਹਰਿ ਹਰਿ ਮਿਟਿ ਕੋਟਿ ਕਸਮਲ ਜਾਂਤਿ ॥੨॥
सिमरत इक बार हरि हरि मिटि कोटि कसमल जांति ॥२॥

भगवत्स्मरणे ध्याय हर हर एकवारं अपि पापकोटिः मेटिताः भवन्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430