कानरा, पञ्चम मेहलः १.
पवित्रस्य अभयारण्ये अहं भगवतः पादयोः एव मम चेतनां केन्द्रीक्रियते।
स्वप्नदर्शने स्वप्नवस्तुमात्रं श्रुत्वा दृष्टं च । सत्यगुरुना नाम मन्त्रं भगवतः नाम मन्त्रं मम अन्तः रोपितः। ||१||विराम||
शक्तिः, यौवनं, धनं च तृप्तिं न जनयन्ति; जनाः तान् पुनः पुनः अनुधावन्ति।
अहं शान्तिं शान्तिं च प्राप्नोमि, तस्य गौरवं स्तुतिं गायन् मम सर्वे तृष्णास्पदाः शमिताः। ||१||
अविज्ञाय पशू इव संशयभावनसक्तिमायामग्नाः।
साधसंगते तु पवित्रसङ्घे मृत्युपाशः छिन्ना नानक, सहजतया आकाशशान्तिं विलीयते। ||२||१०||
कानरा, पञ्चम मेहलः १.
हृदयान्तर्गतं भगवतः पादौ गायतु।
ध्यायन्तु, ध्यायन्तु नित्यस्मरणेन ईश्वरस्य, शान्तशान्तिस्य, शीतलशान्तिस्य च मूर्तरूपम्। ||१||विराम||
तव सर्वाणि आशाः सिद्धा भविष्यन्ति, कोटि-कोटि-मृत्यु-जन्म-दुःखं च गमिष्यति । ||१||
पवित्रसङ्घस्य साधसंगते निमज्ज्य दानदानस्य, सर्वविधसद्कर्मणां च लाभं प्राप्स्यसि।
शोकं दुःखं च मेटयिष्यते नानक त्वं पुनः कदापि मृत्युना भक्षयिष्यसि। ||२||११||
कानरा, पञ्चम मेहल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सत्संगते सत्यसङ्घे ईश्वरस्य प्रज्ञां वदन्तु।
सिद्धं परमं दिव्यं ज्योतिं परमेश्वरं स्मरणं कृत्वा मानं वैभवं च लभ्यते। ||१||विराम||
पुनर्जन्मनि आगमनगमनं निवर्तते, पवित्रसङ्घस्य साधसंगते स्मरणार्थं ध्यायन् दुःखं च निवर्तते।
पापिनः क्षणमात्रेण पवित्राः भवन्ति, परमेश्वरस्य प्रेम्णा। ||१||
भगवतः स्तुतिकीर्तनं यः भाषते शृणोति च दुरात्मना मुक्तः भवति।
सर्वे आशाः कामनाश्च सिद्ध्यन्ति नानक | ||२||१||१२||
कानरा, पञ्चम मेहलः १.
नामस्य निधिः भगवतः नाम साधसंगतस्य पवित्रस्य सङ्गतिः अस्ति ।
आत्मानः सहचरः तस्य सहायकः समर्थकः च अस्ति। ||१||विराम||
सन्तपादरजसा स्नानं सततं कुर्वन् ।
असंख्यावतारपापानि प्रक्षालितानि भवन्ति। ||१||
विनयसन्तानां वचनं उच्छ्रितं च उच्छ्रितं च।
ध्यात्वा ध्यात्वा स्मरणे नानक मर्त्य भूतानि पारं वहन्ति तारयन्ति च। ||२||२||१३||
कानरा, पञ्चम मेहलः १.
हे पवित्रजनाः भगवतः गौरवं स्तुतिं हर हरयम्।
मनः, शरीरं, धनं, जीवनस्य निःश्वासः च - सर्वे ईश्वरतः एव आगच्छन्ति; ध्याने तं स्मरन् वेदना हरिता भवति। ||१||विराम||
किमर्थमिदं तत्र संलग्नोऽसि ? भवतः मनः एकस्य अनुकूलं भवतु। ||१||
सन्तानाम् स्थानं सर्वथा पवित्रम् अस्ति; तेषां सह मिलित्वा विश्वेश्वरं ध्यायन्तु। ||२||
सर्वं त्यक्त्वा नानक तव अभयारण्यम् । कृपया त्वया सह विलीयताम् । ||३||३||१४||
कानरा, पञ्चम मेहलः १.
मम परममित्रं पश्यन् पश्यन् च अहं आनन्देन प्रफुल्लितः अस्मि; मम ईश्वरः एकः एव अस्ति। ||१||विराम||
सः आनन्दस्य, सहजशान्तिस्य, संयमस्य च प्रतिबिम्बः अस्ति। तस्य सदृशः अन्यः नास्ति। ||१||
भगवत्स्मरणे ध्याय हर हर एकवारं अपि पापकोटिः मेटिताः भवन्ति। ||२||