सत्यगुरुस्तोत्रैः पूर्णं हृदयं यस्य सः शुद्धेश्वरं लभते। न सः मृत्युदूतस्य सामर्थ्ये अस्ति, न च मृत्युं किमपि ऋणी अस्ति। ||१||विराम||
सः जिह्वाया भगवतः महिमा स्तुतिं जपति, ईश्वरस्य समीपे च तिष्ठति; सः यत् भगवतः प्रीतिम् करोति तत् करोति।
भगवतः नाम विना जीवनं वृथा गच्छति जगति, प्रत्येकं क्षणं व्यर्थं भवति। ||२||
मिथ्यानां विश्रामस्थानं नास्ति, अन्तः बहिः वा; निन्दकः मोक्षं न प्राप्नोति।
आक्रोशितः अपि ईश्वरः स्वस्य आशीर्वादं न निरुध्यते; दिने दिने वर्धन्ते । ||३||
गुरुदानं कोऽपि हरितुं न शक्नोति; मम प्रभुः स्वामिः च स्वयमेव तान् दत्तवन्तः।
कृष्णमुखाः निन्दकाः मुखे निन्दनाः गुरवदानं न प्रशंसन्ति। ||४||
ईश्वरः क्षमति, स्वेन सह मिश्रयति च ये स्वस्य अभयारण्यम् नयन्ति; न क्षणं विलम्बयति।
सः आनन्दस्य स्रोतः, महान् प्रभुः; सत्यगुरुद्वारा वयं तस्य संघे एकीकृताः स्मः। ||५||
दयालुतायाः माध्यमेन दयालुः प्रभुः अस्मान् व्याप्नोति; गुरुशिक्षाणां माध्यमेन अस्माकं भ्रमणं निवर्तते।
दार्शनिकशिलां स्पृशन् धातुः सुवर्णरूपेण परिणमति । तादृशं गौरवपूर्णं माहात्म्यं सन्तसङ्घस्य। ||६||
भगवान् एव निर्मलं जलम्; मनः स्नानं, सत्यगुरुः स्नानपरिचरः हे दैवभ्रातरः।
स विनयशीलः सत्संगतिं सम्मिलितः स पुनः पुनर्जन्मं न प्रविशति; तस्य प्रकाशः प्रकाशे विलीयते। ||७||
त्वं महान् प्राइमल भगवान्, जीवनस्य अनन्तवृक्षः असि; अहं तव शाखासु स्थितः पक्षी अस्मि ।
नानकं निर्मलं नाम अनुदानं कुरुत; युगपर्यन्तं सः शब्दस्य स्तुतिं गायति। ||८||४||
गूजरी, प्रथम मेहल, चतुर्थ गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भक्ताः प्रेमापासनायां भगवन्तं पूजयन्ति। ते सत्येश्वरं तृष्णां कुर्वन्ति, अनन्तस्नेहेन।
ते अश्रुपूर्णाः भगवन्तं याचन्ते, याचन्ते च; प्रेम्णः स्नेहेषु च तेषां चैतन्यं शान्तिं प्राप्नोति। ||१||
नाम जप्य भगवतः नाम मनसा तस्य अभयारण्यं नेतुम्।
भगवतः नाम जगत्-समुद्रं पारं कर्तुं नौका अस्ति। एतादृशं जीवनपद्धतिं अभ्यासयन्तु। ||१||विराम||
हे मनः मृत्युः अपि त्वां शुभकामना करोति, यदा त्वं गुरुस्य शबदस्य वचनेन भगवन्तं स्मरसि।
बुद्धिः निधिं यथार्थज्ञानं परमानन्दं च मनसि भगवतः नाम पुनरुक्तिं करोति। ||२||
चपलं चैतन्यं धनं अनुसृत्य भ्रमति; लौकिकप्रेमभावनासङ्गेन मत्तं भवति।
नामभक्तिः मनसः अन्तः स्थायिरूपेण रोपिता भवति, यदा सा गुरुशिक्षायाः तस्य शब्दस्य च अनुकूला भवति। ||३||
परिभ्रमन् संशयः न निवर्तते; पुनर्जन्मना पीडितः जगत् नष्टः भवति।
भगवतः शाश्वतं सिंहासनं अस्मात् दुःखात् मुक्तम् अस्ति; सः सत्यं बुद्धिमान्, यः नाम स्वस्य गहनं ध्यानं गृह्णाति। ||४||
अयं संसारः आसक्तिः क्षणिकः प्रेम्णि च निमग्नः अस्ति; जन्ममरणयोः घोरदुःखान् पीडयति।
सच्चिगुरु अभयारण्यं प्रति धावन्तु, हृदये भगवतः नाम जपन्तु, तरं पारं करिष्यन्ति। ||५||
गुरुशिक्षणम् अनुसृत्य मनः स्थिरं भवति; मनः तत् स्वीकुर्वति, शान्ततया च चिन्तयति।
तत् मनः शुद्धं, यत् सत्यं अन्तः निहितं, आध्यात्मिकप्रज्ञायाः परमं रत्नम्। ||६||
ईश्वरभयेन, ईश्वरप्रेमेण च, भक्त्या च मनुष्यः भगवतः पादकमलेषु स्वस्य चेतनां केन्द्रीकृत्य भयानकं जगत्-समुद्रं लङ्घयति।