श्री गुरु ग्रन्थ साहिबः

पुटः - 505


ਸਤਿਗੁਰ ਵਾਕਿ ਹਿਰਦੈ ਹਰਿ ਨਿਰਮਲੁ ਨਾ ਜਮ ਕਾਣਿ ਨ ਜਮ ਕੀ ਬਾਕੀ ॥੧॥ ਰਹਾਉ ॥
सतिगुर वाकि हिरदै हरि निरमलु ना जम काणि न जम की बाकी ॥१॥ रहाउ ॥

सत्यगुरुस्तोत्रैः पूर्णं हृदयं यस्य सः शुद्धेश्वरं लभते। न सः मृत्युदूतस्य सामर्थ्ये अस्ति, न च मृत्युं किमपि ऋणी अस्ति। ||१||विराम||

ਹਰਿ ਗੁਣ ਰਸਨ ਰਵਹਿ ਪ੍ਰਭ ਸੰਗੇ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸਹਜਿ ਹਰੀ ॥
हरि गुण रसन रवहि प्रभ संगे जो तिसु भावै सहजि हरी ॥

सः जिह्वाया भगवतः महिमा स्तुतिं जपति, ईश्वरस्य समीपे च तिष्ठति; सः यत् भगवतः प्रीतिम् करोति तत् करोति।

ਬਿਨੁ ਹਰਿ ਨਾਮ ਬ੍ਰਿਥਾ ਜਗਿ ਜੀਵਨੁ ਹਰਿ ਬਿਨੁ ਨਿਹਫਲ ਮੇਕ ਘਰੀ ॥੨॥
बिनु हरि नाम ब्रिथा जगि जीवनु हरि बिनु निहफल मेक घरी ॥२॥

भगवतः नाम विना जीवनं वृथा गच्छति जगति, प्रत्येकं क्षणं व्यर्थं भवति। ||२||

ਐ ਜੀ ਖੋਟੇ ਠਉਰ ਨਾਹੀ ਘਰਿ ਬਾਹਰਿ ਨਿੰਦਕ ਗਤਿ ਨਹੀ ਕਾਈ ॥
ऐ जी खोटे ठउर नाही घरि बाहरि निंदक गति नही काई ॥

मिथ्यानां विश्रामस्थानं नास्ति, अन्तः बहिः वा; निन्दकः मोक्षं न प्राप्नोति।

ਰੋਸੁ ਕਰੈ ਪ੍ਰਭੁ ਬਖਸ ਨ ਮੇਟੈ ਨਿਤ ਨਿਤ ਚੜੈ ਸਵਾਈ ॥੩॥
रोसु करै प्रभु बखस न मेटै नित नित चड़ै सवाई ॥३॥

आक्रोशितः अपि ईश्वरः स्वस्य आशीर्वादं न निरुध्यते; दिने दिने वर्धन्ते । ||३||

ਐ ਜੀ ਗੁਰ ਕੀ ਦਾਤਿ ਨ ਮੇਟੈ ਕੋਈ ਮੇਰੈ ਠਾਕੁਰਿ ਆਪਿ ਦਿਵਾਈ ॥
ऐ जी गुर की दाति न मेटै कोई मेरै ठाकुरि आपि दिवाई ॥

गुरुदानं कोऽपि हरितुं न शक्नोति; मम प्रभुः स्वामिः च स्वयमेव तान् दत्तवन्तः।

ਨਿੰਦਕ ਨਰ ਕਾਲੇ ਮੁਖ ਨਿੰਦਾ ਜਿਨੑ ਗੁਰ ਕੀ ਦਾਤਿ ਨ ਭਾਈ ॥੪॥
निंदक नर काले मुख निंदा जिन गुर की दाति न भाई ॥४॥

कृष्णमुखाः निन्दकाः मुखे निन्दनाः गुरवदानं न प्रशंसन्ति। ||४||

ਐ ਜੀ ਸਰਣਿ ਪਰੇ ਪ੍ਰਭੁ ਬਖਸਿ ਮਿਲਾਵੈ ਬਿਲਮ ਨ ਅਧੂਆ ਰਾਈ ॥
ऐ जी सरणि परे प्रभु बखसि मिलावै बिलम न अधूआ राई ॥

ईश्वरः क्षमति, स्वेन सह मिश्रयति च ये स्वस्य अभयारण्यम् नयन्ति; न क्षणं विलम्बयति।

ਆਨਦ ਮੂਲੁ ਨਾਥੁ ਸਿਰਿ ਨਾਥਾ ਸਤਿਗੁਰੁ ਮੇਲਿ ਮਿਲਾਈ ॥੫॥
आनद मूलु नाथु सिरि नाथा सतिगुरु मेलि मिलाई ॥५॥

सः आनन्दस्य स्रोतः, महान् प्रभुः; सत्यगुरुद्वारा वयं तस्य संघे एकीकृताः स्मः। ||५||

ਐ ਜੀ ਸਦਾ ਦਇਆਲੁ ਦਇਆ ਕਰਿ ਰਵਿਆ ਗੁਰਮਤਿ ਭ੍ਰਮਨਿ ਚੁਕਾਈ ॥
ऐ जी सदा दइआलु दइआ करि रविआ गुरमति भ्रमनि चुकाई ॥

दयालुतायाः माध्यमेन दयालुः प्रभुः अस्मान् व्याप्नोति; गुरुशिक्षाणां माध्यमेन अस्माकं भ्रमणं निवर्तते।

ਪਾਰਸੁ ਭੇਟਿ ਕੰਚਨੁ ਧਾਤੁ ਹੋਈ ਸਤਸੰਗਤਿ ਕੀ ਵਡਿਆਈ ॥੬॥
पारसु भेटि कंचनु धातु होई सतसंगति की वडिआई ॥६॥

दार्शनिकशिलां स्पृशन् धातुः सुवर्णरूपेण परिणमति । तादृशं गौरवपूर्णं माहात्म्यं सन्तसङ्घस्य। ||६||

ਹਰਿ ਜਲੁ ਨਿਰਮਲੁ ਮਨੁ ਇਸਨਾਨੀ ਮਜਨੁ ਸਤਿਗੁਰੁ ਭਾਈ ॥
हरि जलु निरमलु मनु इसनानी मजनु सतिगुरु भाई ॥

भगवान् एव निर्मलं जलम्; मनः स्नानं, सत्यगुरुः स्नानपरिचरः हे दैवभ्रातरः।

ਪੁਨਰਪਿ ਜਨਮੁ ਨਾਹੀ ਜਨ ਸੰਗਤਿ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ॥੭॥
पुनरपि जनमु नाही जन संगति जोती जोति मिलाई ॥७॥

स विनयशीलः सत्संगतिं सम्मिलितः स पुनः पुनर्जन्मं न प्रविशति; तस्य प्रकाशः प्रकाशे विलीयते। ||७||

ਤੂੰ ਵਡ ਪੁਰਖੁ ਅਗੰਮ ਤਰੋਵਰੁ ਹਮ ਪੰਖੀ ਤੁਝ ਮਾਹੀ ॥
तूं वड पुरखु अगंम तरोवरु हम पंखी तुझ माही ॥

त्वं महान् प्राइमल भगवान्, जीवनस्य अनन्तवृक्षः असि; अहं तव शाखासु स्थितः पक्षी अस्मि ।

ਨਾਨਕ ਨਾਮੁ ਨਿਰੰਜਨ ਦੀਜੈ ਜੁਗਿ ਜੁਗਿ ਸਬਦਿ ਸਲਾਹੀ ॥੮॥੪॥
नानक नामु निरंजन दीजै जुगि जुगि सबदि सलाही ॥८॥४॥

नानकं निर्मलं नाम अनुदानं कुरुत; युगपर्यन्तं सः शब्दस्य स्तुतिं गायति। ||८||४||

ਗੂਜਰੀ ਮਹਲਾ ੧ ਘਰੁ ੪ ॥
गूजरी महला १ घरु ४ ॥

गूजरी, प्रथम मेहल, चतुर्थ गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਭਗਤਿ ਪ੍ਰੇਮ ਆਰਾਧਿਤੰ ਸਚੁ ਪਿਆਸ ਪਰਮ ਹਿਤੰ ॥
भगति प्रेम आराधितं सचु पिआस परम हितं ॥

भक्ताः प्रेमापासनायां भगवन्तं पूजयन्ति। ते सत्येश्वरं तृष्णां कुर्वन्ति, अनन्तस्नेहेन।

ਬਿਲਲਾਪ ਬਿਲਲ ਬਿਨੰਤੀਆ ਸੁਖ ਭਾਇ ਚਿਤ ਹਿਤੰ ॥੧॥
बिललाप बिलल बिनंतीआ सुख भाइ चित हितं ॥१॥

ते अश्रुपूर्णाः भगवन्तं याचन्ते, याचन्ते च; प्रेम्णः स्नेहेषु च तेषां चैतन्यं शान्तिं प्राप्नोति। ||१||

ਜਪਿ ਮਨ ਨਾਮੁ ਹਰਿ ਸਰਣੀ ॥
जपि मन नामु हरि सरणी ॥

नाम जप्य भगवतः नाम मनसा तस्य अभयारण्यं नेतुम्।

ਸੰਸਾਰ ਸਾਗਰ ਤਾਰਿ ਤਾਰਣ ਰਮ ਨਾਮ ਕਰਿ ਕਰਣੀ ॥੧॥ ਰਹਾਉ ॥
संसार सागर तारि तारण रम नाम करि करणी ॥१॥ रहाउ ॥

भगवतः नाम जगत्-समुद्रं पारं कर्तुं नौका अस्ति। एतादृशं जीवनपद्धतिं अभ्यासयन्तु। ||१||विराम||

ਏ ਮਨ ਮਿਰਤ ਸੁਭ ਚਿੰਤੰ ਗੁਰ ਸਬਦਿ ਹਰਿ ਰਮਣੰ ॥
ए मन मिरत सुभ चिंतं गुर सबदि हरि रमणं ॥

हे मनः मृत्युः अपि त्वां शुभकामना करोति, यदा त्वं गुरुस्य शबदस्य वचनेन भगवन्तं स्मरसि।

ਮਤਿ ਤਤੁ ਗਿਆਨੰ ਕਲਿਆਣ ਨਿਧਾਨੰ ਹਰਿ ਨਾਮ ਮਨਿ ਰਮਣੰ ॥੨॥
मति ततु गिआनं कलिआण निधानं हरि नाम मनि रमणं ॥२॥

बुद्धिः निधिं यथार्थज्ञानं परमानन्दं च मनसि भगवतः नाम पुनरुक्तिं करोति। ||२||

ਚਲ ਚਿਤ ਵਿਤ ਭ੍ਰਮਾ ਭ੍ਰਮੰ ਜਗੁ ਮੋਹ ਮਗਨ ਹਿਤੰ ॥
चल चित वित भ्रमा भ्रमं जगु मोह मगन हितं ॥

चपलं चैतन्यं धनं अनुसृत्य भ्रमति; लौकिकप्रेमभावनासङ्गेन मत्तं भवति।

ਥਿਰੁ ਨਾਮੁ ਭਗਤਿ ਦਿੜੰ ਮਤੀ ਗੁਰ ਵਾਕਿ ਸਬਦ ਰਤੰ ॥੩॥
थिरु नामु भगति दिड़ं मती गुर वाकि सबद रतं ॥३॥

नामभक्तिः मनसः अन्तः स्थायिरूपेण रोपिता भवति, यदा सा गुरुशिक्षायाः तस्य शब्दस्य च अनुकूला भवति। ||३||

ਭਰਮਾਤਿ ਭਰਮੁ ਨ ਚੂਕਈ ਜਗੁ ਜਨਮਿ ਬਿਆਧਿ ਖਪੰ ॥
भरमाति भरमु न चूकई जगु जनमि बिआधि खपं ॥

परिभ्रमन् संशयः न निवर्तते; पुनर्जन्मना पीडितः जगत् नष्टः भवति।

ਅਸਥਾਨੁ ਹਰਿ ਨਿਹਕੇਵਲੰ ਸਤਿ ਮਤੀ ਨਾਮ ਤਪੰ ॥੪॥
असथानु हरि निहकेवलं सति मती नाम तपं ॥४॥

भगवतः शाश्वतं सिंहासनं अस्मात् दुःखात् मुक्तम् अस्ति; सः सत्यं बुद्धिमान्, यः नाम स्वस्य गहनं ध्यानं गृह्णाति। ||४||

ਇਹੁ ਜਗੁ ਮੋਹ ਹੇਤ ਬਿਆਪਿਤੰ ਦੁਖੁ ਅਧਿਕ ਜਨਮ ਮਰਣੰ ॥
इहु जगु मोह हेत बिआपितं दुखु अधिक जनम मरणं ॥

अयं संसारः आसक्तिः क्षणिकः प्रेम्णि च निमग्नः अस्ति; जन्ममरणयोः घोरदुःखान् पीडयति।

ਭਜੁ ਸਰਣਿ ਸਤਿਗੁਰ ਊਬਰਹਿ ਹਰਿ ਨਾਮੁ ਰਿਦ ਰਮਣੰ ॥੫॥
भजु सरणि सतिगुर ऊबरहि हरि नामु रिद रमणं ॥५॥

सच्चिगुरु अभयारण्यं प्रति धावन्तु, हृदये भगवतः नाम जपन्तु, तरं पारं करिष्यन्ति। ||५||

ਗੁਰਮਤਿ ਨਿਹਚਲ ਮਨਿ ਮਨੁ ਮਨੰ ਸਹਜ ਬੀਚਾਰੰ ॥
गुरमति निहचल मनि मनु मनं सहज बीचारं ॥

गुरुशिक्षणम् अनुसृत्य मनः स्थिरं भवति; मनः तत् स्वीकुर्वति, शान्ततया च चिन्तयति।

ਸੋ ਮਨੁ ਨਿਰਮਲੁ ਜਿਤੁ ਸਾਚੁ ਅੰਤਰਿ ਗਿਆਨ ਰਤਨੁ ਸਾਰੰ ॥੬॥
सो मनु निरमलु जितु साचु अंतरि गिआन रतनु सारं ॥६॥

तत् मनः शुद्धं, यत् सत्यं अन्तः निहितं, आध्यात्मिकप्रज्ञायाः परमं रत्नम्। ||६||

ਭੈ ਭਾਇ ਭਗਤਿ ਤਰੁ ਭਵਜਲੁ ਮਨਾ ਚਿਤੁ ਲਾਇ ਹਰਿ ਚਰਣੀ ॥
भै भाइ भगति तरु भवजलु मना चितु लाइ हरि चरणी ॥

ईश्वरभयेन, ईश्वरप्रेमेण च, भक्त्या च मनुष्यः भगवतः पादकमलेषु स्वस्य चेतनां केन्द्रीकृत्य भयानकं जगत्-समुद्रं लङ्घयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430