हे विश्वेश्वर, अहं तादृशः पापी!
ईश्वरः मम शरीरं आत्मानं च दत्तवान्, परन्तु मया तस्य प्रेम्णा भक्तिपूजा न कृता। ||१||विराम||
परेषां धनं परदेहं परपत्नीं परनिन्दादीनां युद्धं - न मया त्यक्तम्।
एतेषां कृते पुनर्जन्मनि आगमनगमनं पुनः पुनः भवति, एषा कथा कदापि न समाप्तं भवति । ||२||
तत् गृहं यस्मिन् सन्ताः भगवन्तं वदन्ति - अहं तत् क्षणमपि न गतवान्।
मद्यपानकौरकुमाराः - तेषां सह नित्यं वसामि। ||३||
कामः, क्रोधः, मायायाः मद्यं, ईर्ष्या च - एतानि मम अन्तः सङ्गृह्यन्ते।
करुणा धर्मः गुरुसेवा च - एते स्वप्नेऽपि न मां गच्छन्ति। ||४||
मृदुकरुणोपकारिणो भक्तकान्तिर्भयनाशनम्।
कबीरः वदति, कृपया भवतः विनयशीलं सेवकं आपदातः रक्षतु; भगवन् त्वामेव सेवयामि । ||५||८||
ध्याने तं स्मरन् मुक्तिद्वारं लभ्यते।
स्वर्गं गमिष्यसि, न तु भूमौ प्रत्यागच्छसि ।
अभयस्य गृहे आकाशतुरङ्गाः प्रतिध्वनन्ति ।
अप्रहृतः ध्वनिप्रवाहः स्पन्दनं करिष्यति, सदा अनुनादं च करिष्यति। ||१||
एतादृशं ध्यानस्मरणं मनसि अभ्यासं कुरु।
अनेन ध्यानस्मरणेन विना मुक्तिः कदापि न लभ्यते । ||१||विराम||
ध्याने तं स्मरन् अविघ्नं मिलिष्यसि ।
मुक्तो भविष्यसि, महाभारः अपहृतः भविष्यति।
हृदि विनयेन प्रणमस्व, .
न च भवतः पुनर्जन्मः पुनः पुनः कर्तव्यः भविष्यति। ||२||
ध्याने तं स्मर, उत्सवं कुरुत, सुखी च भव।
ईश्वरः भवतः अन्तः गभीरं स्वदीपं स्थापितवान् यत् तैलं विना दहति।
स दीपः जगत् अमरः करोति;
यौनकामक्रोधविषान् जित्वा निष्कासयति। ||३||
ध्याने तं स्मरन् मोक्षं प्राप्स्यसि।
तां ध्यानस्मरणं हारं धारयतु।
तत्ध्यानस्मरणं अभ्यासं कुरु, न च तत् कदापि न मुञ्चतु।
गुरुप्रसादेन त्वं तरिष्यसि। ||४||
ध्याने तं स्मृत्वा न परेषां बाध्यता भविष्यसि ।
त्वं स्वभविष्यसि क्षौमकम्बलेषु ।
सुखेन तव आत्मा प्रफुल्लिष्यति, अस्मिन् आरामदायके शयने।
अतः अस्मिन् ध्यानस्मृतौ पिबन्तु रात्रौ दिवा। ||५||
ध्याने तं स्मरन् गमिष्यन्ति ते क्लेशाः।
ध्याने तं स्मरन् माया त्वां न बाधते।
ध्यात्वा हर हर हरं स्मरणं कृत्वा तस्य स्तुतिं मनसि गायतु।
उत्थाय उपविष्टस्य च प्रत्येकं निःश्वासेन, अन्नस्य च खण्डेन सह।
भगवतः ध्यानस्मृतिः सद्भाग्येन लभ्यते। ||७||
ध्याने तं स्मृत्वा न भारिता भविष्यसि ।
भगवन्नामस्य ध्यानात्मकं स्मरणं स्वस्य समर्थनं कुरुत।
कबीरः वदति, तस्य सीमा नास्ति;
न तस्य विरुद्धं तन्त्राणि मन्त्राणि वा प्रयोक्तुं शक्यन्ते। ||८||९||
रामकली, द्वितीयं गृहं, कबीर जी इत्यस्य वचनम् : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
माया जालकारः स्वजालं उत्सृजति।
गुरुः मुक्तः अग्निं निवारितवान्।