श्री गुरु ग्रन्थ साहिबः

पुटः - 354


ਐਸਾ ਗੁਰਮਤਿ ਰਮਤੁ ਸਰੀਰਾ ॥
ऐसा गुरमति रमतु सरीरा ॥

गुरुशिक्षायाः माध्यमेन सः सर्वेषु शरीरेषु व्याप्तः इति अवगच्छन्तु;

ਹਰਿ ਭਜੁ ਮੇਰੇ ਮਨ ਗਹਿਰ ਗੰਭੀਰਾ ॥੧॥ ਰਹਾਉ ॥
हरि भजु मेरे मन गहिर गंभीरा ॥१॥ रहाउ ॥

गहने अगाहेश्वरे ममात्मन् स्पन्दस्व | ||१||विराम||

ਅਨਤ ਤਰੰਗ ਭਗਤਿ ਹਰਿ ਰੰਗਾ ॥
अनत तरंग भगति हरि रंगा ॥

भगवति प्रेम्णः भक्तिः आनन्दस्य आनन्दस्य च अनन्ततरङ्गानाम् आनयति।

ਅਨਦਿਨੁ ਸੂਚੇ ਹਰਿ ਗੁਣ ਸੰਗਾ ॥
अनदिनु सूचे हरि गुण संगा ॥

भगवतः महिमान् स्तुतिभिः सह रात्रौ दिवा वसति स पवित्रः भवति।

ਮਿਥਿਆ ਜਨਮੁ ਸਾਕਤ ਸੰਸਾਰਾ ॥
मिथिआ जनमु साकत संसारा ॥

अविश्वासस्य निन्दकस्य जगति जन्म सर्वथा व्यर्थम्।

ਰਾਮ ਭਗਤਿ ਜਨੁ ਰਹੈ ਨਿਰਾਰਾ ॥੨॥
राम भगति जनु रहै निरारा ॥२॥

विनयशीलः भगवतः भक्तः असक्तः तिष्ठति। ||२||

ਸੂਚੀ ਕਾਇਆ ਹਰਿ ਗੁਣ ਗਾਇਆ ॥
सूची काइआ हरि गुण गाइआ ॥

भगवतः महिमा स्तुतिं गायति शरीरं पवित्रं भवति।

ਆਤਮੁ ਚੀਨਿ ਰਹੈ ਲਿਵ ਲਾਇਆ ॥
आतमु चीनि रहै लिव लाइआ ॥

आत्मा तस्य प्रेम्णि लीनः भगवतः चेतनः तिष्ठति।

ਆਦਿ ਅਪਾਰੁ ਅਪਰੰਪਰੁ ਹੀਰਾ ॥
आदि अपारु अपरंपरु हीरा ॥

भगवान् अनन्तः आदिभूतः परतः परं अमूल्यरत्नम्।

ਲਾਲਿ ਰਤਾ ਮੇਰਾ ਮਨੁ ਧੀਰਾ ॥੩॥
लालि रता मेरा मनु धीरा ॥३॥

मम मनः सर्वथा सन्तुष्टं, मम प्रियेन ओतप्रोतम्। ||३||

ਕਥਨੀ ਕਹਹਿ ਕਹਹਿ ਸੇ ਮੂਏ ॥
कथनी कहहि कहहि से मूए ॥

ये वदन्ति, बकबन्दन्ति च, ते सत्यमेव मृताः।

ਸੋ ਪ੍ਰਭੁ ਦੂਰਿ ਨਾਹੀ ਪ੍ਰਭੁ ਤੂੰ ਹੈ ॥
सो प्रभु दूरि नाही प्रभु तूं है ॥

ईश्वरः दूरं नास्ति - हे देव, त्वम् अत्रैव असि।

ਸਭੁ ਜਗੁ ਦੇਖਿਆ ਮਾਇਆ ਛਾਇਆ ॥
सभु जगु देखिआ माइआ छाइआ ॥

मया दृष्टं सर्वं जगत् मायां लीनम्।

ਨਾਨਕ ਗੁਰਮਤਿ ਨਾਮੁ ਧਿਆਇਆ ॥੪॥੧੭॥
नानक गुरमति नामु धिआइआ ॥४॥१७॥

हे नानक गुरुशिक्षाद्वारा नाम भगवतः नाम ध्यायामि। ||४||१७||

ਆਸਾ ਮਹਲਾ ੧ ਤਿਤੁਕਾ ॥
आसा महला १ तितुका ॥

आसा, प्रथम मेहल, थि-थुकाय : १.

ਕੋਈ ਭੀਖਕੁ ਭੀਖਿਆ ਖਾਇ ॥
कोई भीखकु भीखिआ खाइ ॥

एकः याचकः, दानेन जीवति;

ਕੋਈ ਰਾਜਾ ਰਹਿਆ ਸਮਾਇ ॥
कोई राजा रहिआ समाइ ॥

अन्यः आत्मनि लीनः राजा।

ਕਿਸ ਹੀ ਮਾਨੁ ਕਿਸੈ ਅਪਮਾਨੁ ॥
किस ही मानु किसै अपमानु ॥

एकः मानं प्राप्नोति, अपरः अपमानं प्राप्नोति।

ਢਾਹਿ ਉਸਾਰੇ ਧਰੇ ਧਿਆਨੁ ॥
ढाहि उसारे धरे धिआनु ॥

भगवान् नाशयति सृजति च; सः स्वध्यानेषु निहितः अस्ति।

ਤੁਝ ਤੇ ਵਡਾ ਨਾਹੀ ਕੋਇ ॥
तुझ ते वडा नाही कोइ ॥

भवद्भिः इव महान् अन्यः नास्ति।

ਕਿਸੁ ਵੇਖਾਲੀ ਚੰਗਾ ਹੋਇ ॥੧॥
किसु वेखाली चंगा होइ ॥१॥

अतः अहं भवतः समक्षं कम् उपस्थापयामि ? कः पर्याप्तः उत्तमः ? ||१||

ਮੈ ਤਾਂ ਨਾਮੁ ਤੇਰਾ ਆਧਾਰੁ ॥
मै तां नामु तेरा आधारु ॥

नाम भगवतः नाम एव मम एकमात्रं समर्थनम् अस्ति।

ਤੂੰ ਦਾਤਾ ਕਰਣਹਾਰੁ ਕਰਤਾਰੁ ॥੧॥ ਰਹਾਉ ॥
तूं दाता करणहारु करतारु ॥१॥ रहाउ ॥

त्वं महान् दाता कर्ता प्रजापतिः। ||१||विराम||

ਵਾਟ ਨ ਪਾਵਉ ਵੀਗਾ ਜਾਉ ॥
वाट न पावउ वीगा जाउ ॥

अहं तव मार्गे न गतः; अहं कुटिलं मार्गम् अनुसृतवान्।

ਦਰਗਹ ਬੈਸਣ ਨਾਹੀ ਥਾਉ ॥
दरगह बैसण नाही थाउ ॥

भगवतः प्राङ्गणे अहं उपविष्टुं स्थानं न प्राप्नोमि।

ਮਨ ਕਾ ਅੰਧੁਲਾ ਮਾਇਆ ਕਾ ਬੰਧੁ ॥
मन का अंधुला माइआ का बंधु ॥

मानसोऽन्धोऽस्मि, मायाबन्धे |

ਖੀਨ ਖਰਾਬੁ ਹੋਵੈ ਨਿਤ ਕੰਧੁ ॥
खीन खराबु होवै नित कंधु ॥

मम शरीरस्य भित्तिः भग्नः, जीर्णः, दुर्बलः भवति।

ਖਾਣ ਜੀਵਣ ਕੀ ਬਹੁਤੀ ਆਸ ॥
खाण जीवण की बहुती आस ॥

भवतः भोजनस्य, जीवनस्य च एतादृशी महती आशा अस्ति

ਲੇਖੈ ਤੇਰੈ ਸਾਸ ਗਿਰਾਸ ॥੨॥
लेखै तेरै सास गिरास ॥२॥

- भवतः निःश्वासाः, अन्नस्य खण्डाः च पूर्वमेव गणिताः सन्ति! ||२||

ਅਹਿਨਿਸਿ ਅੰਧੁਲੇ ਦੀਪਕੁ ਦੇਇ ॥
अहिनिसि अंधुले दीपकु देइ ॥

रात्रौ दिवा च ते अन्धाः - कृपया, तान् स्वप्रकाशेन आशीर्वादं ददातु।

ਭਉਜਲ ਡੂਬਤ ਚਿੰਤ ਕਰੇਇ ॥
भउजल डूबत चिंत करेइ ॥

रुदन्तो रुदन्तो रुदन्तो रुदन्तो रुदन्ति लोकाब्धिः ।

ਕਹਹਿ ਸੁਣਹਿ ਜੋ ਮਾਨਹਿ ਨਾਉ ॥
कहहि सुणहि जो मानहि नाउ ॥

अहं यज्ञः अस्मि ये जपन्ति,

ਹਉ ਬਲਿਹਾਰੈ ਤਾ ਕੈ ਜਾਉ ॥
हउ बलिहारै ता कै जाउ ॥

शृणु नाम्नि विश्वासं च।

ਨਾਨਕੁ ਏਕ ਕਹੈ ਅਰਦਾਸਿ ॥
नानकु एक कहै अरदासि ॥

नानकः एतां एकां प्रार्थनां उच्चारयति;

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੇਰੈ ਪਾਸਿ ॥੩॥
जीउ पिंडु सभु तेरै पासि ॥३॥

आत्मा शरीरं च सर्वं त्वमेव भगवन् | ||३||

ਜਾਂ ਤੂੰ ਦੇਹਿ ਜਪੀ ਤੇਰਾ ਨਾਉ ॥
जां तूं देहि जपी तेरा नाउ ॥

यदा त्वं मां आशीर्वादं ददासि तदा अहं तव नाम जपयामि ।

ਦਰਗਹ ਬੈਸਣ ਹੋਵੈ ਥਾਉ ॥
दरगह बैसण होवै थाउ ॥

एवं भगवतः प्राङ्गणे मम आसनं प्राप्नोमि।

ਜਾਂ ਤੁਧੁ ਭਾਵੈ ਤਾ ਦੁਰਮਤਿ ਜਾਇ ॥
जां तुधु भावै ता दुरमति जाइ ॥

यदा त्वां प्रीणयति तदा दुर्मतिः प्रयाति ।

ਗਿਆਨ ਰਤਨੁ ਮਨਿ ਵਸੈ ਆਇ ॥
गिआन रतनु मनि वसै आइ ॥

आध्यात्मिकप्रज्ञारत्नं च मनसि निवसति।

ਨਦਰਿ ਕਰੇ ਤਾ ਸਤਿਗੁਰੁ ਮਿਲੈ ॥
नदरि करे ता सतिगुरु मिलै ॥

यदा भगवान् स्वस्य कृपाकटाक्षं ददाति तदा सत्गुरुं मिलितुं आगच्छति।

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਭਵਜਲੁ ਤਰੈ ॥੪॥੧੮॥
प्रणवति नानकु भवजलु तरै ॥४॥१८॥

प्रार्थयति नानकः, अस्मान् भयानकं विश्व-सागरं पारं कुरु। ||४||१८||

ਆਸਾ ਮਹਲਾ ੧ ਪੰਚਪਦੇ ॥
आसा महला १ पंचपदे ॥

आसा, प्रथम मेहल, पंच-पाधय: १.

ਦੁਧ ਬਿਨੁ ਧੇਨੁ ਪੰਖ ਬਿਨੁ ਪੰਖੀ ਜਲ ਬਿਨੁ ਉਤਭੁਜ ਕਾਮਿ ਨਾਹੀ ॥
दुध बिनु धेनु पंख बिनु पंखी जल बिनु उतभुज कामि नाही ॥

दुग्धहीनां गां; पक्षहीनः पक्षी; जलरहितं उद्यानं - सर्वथा व्यर्थम्!

ਕਿਆ ਸੁਲਤਾਨੁ ਸਲਾਮ ਵਿਹੂਣਾ ਅੰਧੀ ਕੋਠੀ ਤੇਰਾ ਨਾਮੁ ਨਾਹੀ ॥੧॥
किआ सुलतानु सलाम विहूणा अंधी कोठी तेरा नामु नाही ॥१॥

सम्राट् किम्, अनादरम्? आत्मनः कक्षः तावत् कृष्णः, भगवतः नाम विना। ||१||

ਕੀ ਵਿਸਰਹਿ ਦੁਖੁ ਬਹੁਤਾ ਲਾਗੈ ॥
की विसरहि दुखु बहुता लागै ॥

कथं त्वां कदापि विस्मरिष्यामि स्म ? एतावत् दुःखदं स्यात्!

ਦੁਖੁ ਲਾਗੈ ਤੂੰ ਵਿਸਰੁ ਨਾਹੀ ॥੧॥ ਰਹਾਉ ॥
दुखु लागै तूं विसरु नाही ॥१॥ रहाउ ॥

अहं तादृशं दुःखं प्राप्नुयाम् - न, अहं त्वां न विस्मरिष्यामि! ||१||विराम||

ਅਖੀ ਅੰਧੁ ਜੀਭ ਰਸੁ ਨਾਹੀ ਕੰਨੀ ਪਵਣੁ ਨ ਵਾਜੈ ॥
अखी अंधु जीभ रसु नाही कंनी पवणु न वाजै ॥

नेत्राणि अन्धानि भवन्ति, जिह्वा न रसयति, श्रोत्राणि च शब्दं न शृण्वन्ति ।

ਚਰਣੀ ਚਲੈ ਪਜੂਤਾ ਆਗੈ ਵਿਣੁ ਸੇਵਾ ਫਲ ਲਾਗੇ ॥੨॥
चरणी चलै पजूता आगै विणु सेवा फल लागे ॥२॥

सः अन्येन आश्रितः सन् एव पादयोः गच्छति; भगवतः सेवां विना तादृशानि जीवनस्य फलानि सन्ति। ||२||

ਅਖਰ ਬਿਰਖ ਬਾਗ ਭੁਇ ਚੋਖੀ ਸਿੰਚਿਤ ਭਾਉ ਕਰੇਹੀ ॥
अखर बिरख बाग भुइ चोखी सिंचित भाउ करेही ॥

वचनं वृक्षः अस्ति; हृदयस्य उद्यानं कृषिः; तत् परिपालयन्तु, भगवतः प्रेम्णा च सेचयन्तु।

ਸਭਨਾ ਫਲੁ ਲਾਗੈ ਨਾਮੁ ਏਕੋ ਬਿਨੁ ਕਰਮਾ ਕੈਸੇ ਲੇਹੀ ॥੩॥
सभना फलु लागै नामु एको बिनु करमा कैसे लेही ॥३॥

एते सर्वे वृक्षाः एकस्य भगवतः नामफलं ददति; सत्कर्मकर्म विना तु कथं कश्चित् तत् प्राप्नुयात्। ||३||

ਜੇਤੇ ਜੀਅ ਤੇਤੇ ਸਭਿ ਤੇਰੇ ਵਿਣੁ ਸੇਵਾ ਫਲੁ ਕਿਸੈ ਨਾਹੀ ॥
जेते जीअ तेते सभि तेरे विणु सेवा फलु किसै नाही ॥

यथा बहवो जीवाः सन्ति ते सर्वे तव । निःस्वार्थसेवां विना कोऽपि फलं लभते ।

ਦੁਖੁ ਸੁਖੁ ਭਾਣਾ ਤੇਰਾ ਹੋਵੈ ਵਿਣੁ ਨਾਵੈ ਜੀਉ ਰਹੈ ਨਾਹੀ ॥੪॥
दुखु सुखु भाणा तेरा होवै विणु नावै जीउ रहै नाही ॥४॥

दुःखं सुखं च तव इच्छायाः आधारेण आगच्छति; नाम्ना विना आत्मा न विद्यते । ||४||

ਮਤਿ ਵਿਚਿ ਮਰਣੁ ਜੀਵਣੁ ਹੋਰੁ ਕੈਸਾ ਜਾ ਜੀਵਾ ਤਾਂ ਜੁਗਤਿ ਨਾਹੀ ॥
मति विचि मरणु जीवणु होरु कैसा जा जीवा तां जुगति नाही ॥

उपदेशेषु मृत्यवे जीवितुं भवति। अन्यथा जीवनं किम् ? स न मार्गः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430