गुरुशिक्षायाः माध्यमेन सः सर्वेषु शरीरेषु व्याप्तः इति अवगच्छन्तु;
गहने अगाहेश्वरे ममात्मन् स्पन्दस्व | ||१||विराम||
भगवति प्रेम्णः भक्तिः आनन्दस्य आनन्दस्य च अनन्ततरङ्गानाम् आनयति।
भगवतः महिमान् स्तुतिभिः सह रात्रौ दिवा वसति स पवित्रः भवति।
अविश्वासस्य निन्दकस्य जगति जन्म सर्वथा व्यर्थम्।
विनयशीलः भगवतः भक्तः असक्तः तिष्ठति। ||२||
भगवतः महिमा स्तुतिं गायति शरीरं पवित्रं भवति।
आत्मा तस्य प्रेम्णि लीनः भगवतः चेतनः तिष्ठति।
भगवान् अनन्तः आदिभूतः परतः परं अमूल्यरत्नम्।
मम मनः सर्वथा सन्तुष्टं, मम प्रियेन ओतप्रोतम्। ||३||
ये वदन्ति, बकबन्दन्ति च, ते सत्यमेव मृताः।
ईश्वरः दूरं नास्ति - हे देव, त्वम् अत्रैव असि।
मया दृष्टं सर्वं जगत् मायां लीनम्।
हे नानक गुरुशिक्षाद्वारा नाम भगवतः नाम ध्यायामि। ||४||१७||
आसा, प्रथम मेहल, थि-थुकाय : १.
एकः याचकः, दानेन जीवति;
अन्यः आत्मनि लीनः राजा।
एकः मानं प्राप्नोति, अपरः अपमानं प्राप्नोति।
भगवान् नाशयति सृजति च; सः स्वध्यानेषु निहितः अस्ति।
भवद्भिः इव महान् अन्यः नास्ति।
अतः अहं भवतः समक्षं कम् उपस्थापयामि ? कः पर्याप्तः उत्तमः ? ||१||
नाम भगवतः नाम एव मम एकमात्रं समर्थनम् अस्ति।
त्वं महान् दाता कर्ता प्रजापतिः। ||१||विराम||
अहं तव मार्गे न गतः; अहं कुटिलं मार्गम् अनुसृतवान्।
भगवतः प्राङ्गणे अहं उपविष्टुं स्थानं न प्राप्नोमि।
मानसोऽन्धोऽस्मि, मायाबन्धे |
मम शरीरस्य भित्तिः भग्नः, जीर्णः, दुर्बलः भवति।
भवतः भोजनस्य, जीवनस्य च एतादृशी महती आशा अस्ति
- भवतः निःश्वासाः, अन्नस्य खण्डाः च पूर्वमेव गणिताः सन्ति! ||२||
रात्रौ दिवा च ते अन्धाः - कृपया, तान् स्वप्रकाशेन आशीर्वादं ददातु।
रुदन्तो रुदन्तो रुदन्तो रुदन्तो रुदन्ति लोकाब्धिः ।
अहं यज्ञः अस्मि ये जपन्ति,
शृणु नाम्नि विश्वासं च।
नानकः एतां एकां प्रार्थनां उच्चारयति;
आत्मा शरीरं च सर्वं त्वमेव भगवन् | ||३||
यदा त्वं मां आशीर्वादं ददासि तदा अहं तव नाम जपयामि ।
एवं भगवतः प्राङ्गणे मम आसनं प्राप्नोमि।
यदा त्वां प्रीणयति तदा दुर्मतिः प्रयाति ।
आध्यात्मिकप्रज्ञारत्नं च मनसि निवसति।
यदा भगवान् स्वस्य कृपाकटाक्षं ददाति तदा सत्गुरुं मिलितुं आगच्छति।
प्रार्थयति नानकः, अस्मान् भयानकं विश्व-सागरं पारं कुरु। ||४||१८||
आसा, प्रथम मेहल, पंच-पाधय: १.
दुग्धहीनां गां; पक्षहीनः पक्षी; जलरहितं उद्यानं - सर्वथा व्यर्थम्!
सम्राट् किम्, अनादरम्? आत्मनः कक्षः तावत् कृष्णः, भगवतः नाम विना। ||१||
कथं त्वां कदापि विस्मरिष्यामि स्म ? एतावत् दुःखदं स्यात्!
अहं तादृशं दुःखं प्राप्नुयाम् - न, अहं त्वां न विस्मरिष्यामि! ||१||विराम||
नेत्राणि अन्धानि भवन्ति, जिह्वा न रसयति, श्रोत्राणि च शब्दं न शृण्वन्ति ।
सः अन्येन आश्रितः सन् एव पादयोः गच्छति; भगवतः सेवां विना तादृशानि जीवनस्य फलानि सन्ति। ||२||
वचनं वृक्षः अस्ति; हृदयस्य उद्यानं कृषिः; तत् परिपालयन्तु, भगवतः प्रेम्णा च सेचयन्तु।
एते सर्वे वृक्षाः एकस्य भगवतः नामफलं ददति; सत्कर्मकर्म विना तु कथं कश्चित् तत् प्राप्नुयात्। ||३||
यथा बहवो जीवाः सन्ति ते सर्वे तव । निःस्वार्थसेवां विना कोऽपि फलं लभते ।
दुःखं सुखं च तव इच्छायाः आधारेण आगच्छति; नाम्ना विना आत्मा न विद्यते । ||४||
उपदेशेषु मृत्यवे जीवितुं भवति। अन्यथा जीवनं किम् ? स न मार्गः ।