महता सौभाग्येन गुरुं लब्ध्वा हे दैवभ्रातॄन्, हर, हर इति भगवतः नाम ध्यायामि। ||३||
सत्यं सदा शुद्धं हे दैवभ्रातरः; ये सत्याः ते शुद्धाः।
यदा भगवता प्रसादकटाक्षं प्रयच्छति, हे दैवभ्रातॄन्, तदा तं लभते।
कोटिषु हे दैवभ्रातरः कदापि एकः विनयशीलः भगवतः सेवकः न लभ्यते ।
नानकः सत्यनाम्ना ओतप्रोतः हे दैवभ्रातरः; श्रुत्वा मनः शरीरं च निर्मलं शुद्धं भवति। ||४||२||
सोरत्'ह, पंचम मेहल, धो-ठुकाय: १.
यावत् अयं व्यक्तिः प्रेम्णः द्वेषे च विश्वसति तावत् तस्य भगवतः मिलनं दुष्करं भवति ।
यावद्विवेकं करोति यावद् भगवतः दूरं करिष्यति । ||१||
तादृशं बोधं प्रयच्छ मे भगवन् ।
यथा अहं पवित्रसन्तानाम् सेवां करोमि, तेषां पादरक्षणं च अन्वेषयामि, तान् न विस्मरामि, क्षणं क्षणमपि। ||विरामः||
मूर्खे अविचारिते चपलचित्ते तादृशं बोधं हृदये न आगतं ।
जीवनेश्वरं त्यक्त्वा अन्येषु मग्नः असि, शत्रुभिः सह प्रवृत्तः । ||२||
न शोकः पीडयति यः आत्मदम्भं न धारयति; पवित्रसङ्गे साधसंगते मया एषा अवगमना प्राप्ता।
अविश्वासस्य निन्दकस्य बकबकं विद्धि वायुः इव गच्छति। ||३||
इदं मनः कोटिपापैः प्लावितम् - किं वदामि ?
नानक, तव विनयशीलः सेवकः तव अभयारण्यम् आगतः, देव; कृपया, तस्य सर्वाणि लेखानि मेटयन्तु। ||४||३||
सोरत्'ह, पञ्चम मेहल: १.
स्वगृहे बालकाः पतिपत्न्यः स्त्रीपुरुषाः सर्वे माया बद्धाः।
अन्तिमे एव क्षणे तेषु कश्चन अपि भवतः पार्श्वे न तिष्ठति; तेषां प्रेम सर्वथा मिथ्या अस्ति। ||१||
हे मनुष्य, किमर्थं त्वं स्वशरीरं लाडयसि ।
धूममेघ इव विकीर्णं भविष्यति; एकस्मिन् प्रिये भगवते स्पन्दन्ते। ||विरामः||
शरीरस्य सेवनं त्रयः प्रकाराः सन्ति - जले क्षिप्तुं, श्वभ्यः दातुं, भस्मरूपेण वा दहनं कर्तुं शक्यते ।
सः आत्मानं अमरः इति मन्यते; सः स्वगृहे उपविशति, कारणकारणं भगवन्तं विस्मरति। ||२||
नाना प्रकारेण भगवता मणिः निर्मिताः, तनुसूत्रे च तारिताः ।
सूत्रं भग्नं भविष्यति कृपणं ततः पश्चात्तापं कृत्वा पश्चात्तापं करिष्यसि। ||३||
सः त्वां सृष्टवान्, सृष्ट्वा च त्वां अलङ्कृतवान् - तं ध्याय दिवारात्रौ।
ईश्वरः सेवकस्य नानकस्य उपरि स्वस्य दयां वर्षिता अस्ति; अहं सच्चिगुरुस्य समर्थनं दृढतया धारयामि। ||४||४||
सोरत्'ह, पञ्चम मेहल: १.
सत्यगुरुं मिलित्वा महता सौभाग्येन मम मनः प्रबुद्धम्।
न कश्चित् मम समं कर्तुं शक्नोति यतः मम भगवतः स्वामिनः च प्रेम्णः आश्रयः अस्ति । ||१||
अहं मम सच्चे गुरुं यज्ञः अस्मि।
अहम् इह लोके शान्तिं प्राप्नोमि, परे च आकाशशान्तिः भविष्यामि; मम गृहं आनन्देन परिपूर्णम् अस्ति। ||विरामः||
सः अन्तःज्ञः हृदयानां अन्वेषकः, प्रजापतिः, मम प्रभुः, गुरुः च।
अहं निर्भयः अभवम्, गुरुचरणसक्तः; एकस्य भगवतः नामस्य समर्थनं गृह्णामि। ||२||
फलप्रदं तस्य दर्शनस्य धन्यदृष्टिः; ईश्वरस्य रूपं अमृतं भवति; सः अस्ति, भविष्यति च सर्वदा।
सः स्वस्य विनयशीलं सेवकान् निकटतः आलिंगयति, तान् रक्षति, रक्षति च; तेषां तस्मिन् प्रेम्णः मधुरः अस्ति। ||३||
तस्य महिमामहात्म्यं महत्, तस्य भव्यता च आश्चर्यजनकम्; तस्य माध्यमेन सर्वे कार्याणि निराकृतानि भवन्ति।