श्री गुरु ग्रन्थ साहिबः

पुटः - 609


ਵਡਭਾਗੀ ਗੁਰੁ ਪਾਇਆ ਭਾਈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥੩॥
वडभागी गुरु पाइआ भाई हरि हरि नामु धिआइ ॥३॥

महता सौभाग्येन गुरुं लब्ध्वा हे दैवभ्रातॄन्, हर, हर इति भगवतः नाम ध्यायामि। ||३||

ਸਚੁ ਸਦਾ ਹੈ ਨਿਰਮਲਾ ਭਾਈ ਨਿਰਮਲ ਸਾਚੇ ਸੋਇ ॥
सचु सदा है निरमला भाई निरमल साचे सोइ ॥

सत्यं सदा शुद्धं हे दैवभ्रातरः; ये सत्याः ते शुद्धाः।

ਨਦਰਿ ਕਰੇ ਜਿਸੁ ਆਪਣੀ ਭਾਈ ਤਿਸੁ ਪਰਾਪਤਿ ਹੋਇ ॥
नदरि करे जिसु आपणी भाई तिसु परापति होइ ॥

यदा भगवता प्रसादकटाक्षं प्रयच्छति, हे दैवभ्रातॄन्, तदा तं लभते।

ਕੋਟਿ ਮਧੇ ਜਨੁ ਪਾਈਐ ਭਾਈ ਵਿਰਲਾ ਕੋਈ ਕੋਇ ॥
कोटि मधे जनु पाईऐ भाई विरला कोई कोइ ॥

कोटिषु हे दैवभ्रातरः कदापि एकः विनयशीलः भगवतः सेवकः न लभ्यते ।

ਨਾਨਕ ਰਤਾ ਸਚਿ ਨਾਮਿ ਭਾਈ ਸੁਣਿ ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥੪॥੨॥
नानक रता सचि नामि भाई सुणि मनु तनु निरमलु होइ ॥४॥२॥

नानकः सत्यनाम्ना ओतप्रोतः हे दैवभ्रातरः; श्रुत्वा मनः शरीरं च निर्मलं शुद्धं भवति। ||४||२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਦੁਤੁਕੇ ॥
सोरठि महला ५ दुतुके ॥

सोरत्'ह, पंचम मेहल, धो-ठुकाय: १.

ਜਉ ਲਉ ਭਾਉ ਅਭਾਉ ਇਹੁ ਮਾਨੈ ਤਉ ਲਉ ਮਿਲਣੁ ਦੂਰਾਈ ॥
जउ लउ भाउ अभाउ इहु मानै तउ लउ मिलणु दूराई ॥

यावत् अयं व्यक्तिः प्रेम्णः द्वेषे च विश्वसति तावत् तस्य भगवतः मिलनं दुष्करं भवति ।

ਆਨ ਆਪਨਾ ਕਰਤ ਬੀਚਾਰਾ ਤਉ ਲਉ ਬੀਚੁ ਬਿਖਾਈ ॥੧॥
आन आपना करत बीचारा तउ लउ बीचु बिखाई ॥१॥

यावद्विवेकं करोति यावद् भगवतः दूरं करिष्यति । ||१||

ਮਾਧਵੇ ਐਸੀ ਦੇਹੁ ਬੁਝਾਈ ॥
माधवे ऐसी देहु बुझाई ॥

तादृशं बोधं प्रयच्छ मे भगवन् ।

ਸੇਵਉ ਸਾਧ ਗਹਉ ਓਟ ਚਰਨਾ ਨਹ ਬਿਸਰੈ ਮੁਹਤੁ ਚਸਾਈ ॥ ਰਹਾਉ ॥
सेवउ साध गहउ ओट चरना नह बिसरै मुहतु चसाई ॥ रहाउ ॥

यथा अहं पवित्रसन्तानाम् सेवां करोमि, तेषां पादरक्षणं च अन्वेषयामि, तान् न विस्मरामि, क्षणं क्षणमपि। ||विरामः||

ਰੇ ਮਨ ਮੁਗਧ ਅਚੇਤ ਚੰਚਲ ਚਿਤ ਤੁਮ ਐਸੀ ਰਿਦੈ ਨ ਆਈ ॥
रे मन मुगध अचेत चंचल चित तुम ऐसी रिदै न आई ॥

मूर्खे अविचारिते चपलचित्ते तादृशं बोधं हृदये न आगतं ।

ਪ੍ਰਾਨਪਤਿ ਤਿਆਗਿ ਆਨ ਤੂ ਰਚਿਆ ਉਰਝਿਓ ਸੰਗਿ ਬੈਰਾਈ ॥੨॥
प्रानपति तिआगि आन तू रचिआ उरझिओ संगि बैराई ॥२॥

जीवनेश्वरं त्यक्त्वा अन्येषु मग्नः असि, शत्रुभिः सह प्रवृत्तः । ||२||

ਸੋਗੁ ਨ ਬਿਆਪੈ ਆਪੁ ਨ ਥਾਪੈ ਸਾਧਸੰਗਤਿ ਬੁਧਿ ਪਾਈ ॥
सोगु न बिआपै आपु न थापै साधसंगति बुधि पाई ॥

न शोकः पीडयति यः आत्मदम्भं न धारयति; पवित्रसङ्गे साधसंगते मया एषा अवगमना प्राप्ता।

ਸਾਕਤ ਕਾ ਬਕਨਾ ਇਉ ਜਾਨਉ ਜੈਸੇ ਪਵਨੁ ਝੁਲਾਈ ॥੩॥
साकत का बकना इउ जानउ जैसे पवनु झुलाई ॥३॥

अविश्वासस्य निन्दकस्य बकबकं विद्धि वायुः इव गच्छति। ||३||

ਕੋਟਿ ਪਰਾਧ ਅਛਾਦਿਓ ਇਹੁ ਮਨੁ ਕਹਣਾ ਕਛੂ ਨ ਜਾਈ ॥
कोटि पराध अछादिओ इहु मनु कहणा कछू न जाई ॥

इदं मनः कोटिपापैः प्लावितम् - किं वदामि ?

ਜਨ ਨਾਨਕ ਦੀਨ ਸਰਨਿ ਆਇਓ ਪ੍ਰਭ ਸਭੁ ਲੇਖਾ ਰਖਹੁ ਉਠਾਈ ॥੪॥੩॥
जन नानक दीन सरनि आइओ प्रभ सभु लेखा रखहु उठाई ॥४॥३॥

नानक, तव विनयशीलः सेवकः तव अभयारण्यम् आगतः, देव; कृपया, तस्य सर्वाणि लेखानि मेटयन्तु। ||४||३||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਲੋਕ ਗ੍ਰਿਹ ਬਨਿਤਾ ਮਾਇਆ ਸਨਬੰਧੇਹੀ ॥
पुत्र कलत्र लोक ग्रिह बनिता माइआ सनबंधेही ॥

स्वगृहे बालकाः पतिपत्न्यः स्त्रीपुरुषाः सर्वे माया बद्धाः।

ਅੰਤ ਕੀ ਬਾਰ ਕੋ ਖਰਾ ਨ ਹੋਸੀ ਸਭ ਮਿਥਿਆ ਅਸਨੇਹੀ ॥੧॥
अंत की बार को खरा न होसी सभ मिथिआ असनेही ॥१॥

अन्तिमे एव क्षणे तेषु कश्चन अपि भवतः पार्श्वे न तिष्ठति; तेषां प्रेम सर्वथा मिथ्या अस्ति। ||१||

ਰੇ ਨਰ ਕਾਹੇ ਪਪੋਰਹੁ ਦੇਹੀ ॥
रे नर काहे पपोरहु देही ॥

हे मनुष्य, किमर्थं त्वं स्वशरीरं लाडयसि ।

ਊਡਿ ਜਾਇਗੋ ਧੂਮੁ ਬਾਦਰੋ ਇਕੁ ਭਾਜਹੁ ਰਾਮੁ ਸਨੇਹੀ ॥ ਰਹਾਉ ॥
ऊडि जाइगो धूमु बादरो इकु भाजहु रामु सनेही ॥ रहाउ ॥

धूममेघ इव विकीर्णं भविष्यति; एकस्मिन् प्रिये भगवते स्पन्दन्ते। ||विरामः||

ਤੀਨਿ ਸੰਙਿਆ ਕਰਿ ਦੇਹੀ ਕੀਨੀ ਜਲ ਕੂਕਰ ਭਸਮੇਹੀ ॥
तीनि संङिआ करि देही कीनी जल कूकर भसमेही ॥

शरीरस्य सेवनं त्रयः प्रकाराः सन्ति - जले क्षिप्तुं, श्वभ्यः दातुं, भस्मरूपेण वा दहनं कर्तुं शक्यते ।

ਹੋਇ ਆਮਰੋ ਗ੍ਰਿਹ ਮਹਿ ਬੈਠਾ ਕਰਣ ਕਾਰਣ ਬਿਸਰੋਹੀ ॥੨॥
होइ आमरो ग्रिह महि बैठा करण कारण बिसरोही ॥२॥

सः आत्मानं अमरः इति मन्यते; सः स्वगृहे उपविशति, कारणकारणं भगवन्तं विस्मरति। ||२||

ਅਨਿਕ ਭਾਤਿ ਕਰਿ ਮਣੀਏ ਸਾਜੇ ਕਾਚੈ ਤਾਗਿ ਪਰੋਹੀ ॥
अनिक भाति करि मणीए साजे काचै तागि परोही ॥

नाना प्रकारेण भगवता मणिः निर्मिताः, तनुसूत्रे च तारिताः ।

ਤੂਟਿ ਜਾਇਗੋ ਸੂਤੁ ਬਾਪੁਰੇ ਫਿਰਿ ਪਾਛੈ ਪਛੁਤੋਹੀ ॥੩॥
तूटि जाइगो सूतु बापुरे फिरि पाछै पछुतोही ॥३॥

सूत्रं भग्नं भविष्यति कृपणं ततः पश्चात्तापं कृत्वा पश्चात्तापं करिष्यसि। ||३||

ਜਿਨਿ ਤੁਮ ਸਿਰਜੇ ਸਿਰਜਿ ਸਵਾਰੇ ਤਿਸੁ ਧਿਆਵਹੁ ਦਿਨੁ ਰੈਨੇਹੀ ॥
जिनि तुम सिरजे सिरजि सवारे तिसु धिआवहु दिनु रैनेही ॥

सः त्वां सृष्टवान्, सृष्ट्वा च त्वां अलङ्कृतवान् - तं ध्याय दिवारात्रौ।

ਜਨ ਨਾਨਕ ਪ੍ਰਭ ਕਿਰਪਾ ਧਾਰੀ ਮੈ ਸਤਿਗੁਰ ਓਟ ਗਹੇਹੀ ॥੪॥੪॥
जन नानक प्रभ किरपा धारी मै सतिगुर ओट गहेही ॥४॥४॥

ईश्वरः सेवकस्य नानकस्य उपरि स्वस्य दयां वर्षिता अस्ति; अहं सच्चिगुरुस्य समर्थनं दृढतया धारयामि। ||४||४||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਓ ਵਡਭਾਗੀ ਮਨਹਿ ਭਇਆ ਪਰਗਾਸਾ ॥
गुरु पूरा भेटिओ वडभागी मनहि भइआ परगासा ॥

सत्यगुरुं मिलित्वा महता सौभाग्येन मम मनः प्रबुद्धम्।

ਕੋਇ ਨ ਪਹੁਚਨਹਾਰਾ ਦੂਜਾ ਅਪੁਨੇ ਸਾਹਿਬ ਕਾ ਭਰਵਾਸਾ ॥੧॥
कोइ न पहुचनहारा दूजा अपुने साहिब का भरवासा ॥१॥

न कश्चित् मम समं कर्तुं शक्नोति यतः मम भगवतः स्वामिनः च प्रेम्णः आश्रयः अस्ति । ||१||

ਅਪੁਨੇ ਸਤਿਗੁਰ ਕੈ ਬਲਿਹਾਰੈ ॥
अपुने सतिगुर कै बलिहारै ॥

अहं मम सच्चे गुरुं यज्ञः अस्मि।

ਆਗੈ ਸੁਖੁ ਪਾਛੈ ਸੁਖ ਸਹਜਾ ਘਰਿ ਆਨੰਦੁ ਹਮਾਰੈ ॥ ਰਹਾਉ ॥
आगै सुखु पाछै सुख सहजा घरि आनंदु हमारै ॥ रहाउ ॥

अहम् इह लोके शान्तिं प्राप्नोमि, परे च आकाशशान्तिः भविष्यामि; मम गृहं आनन्देन परिपूर्णम् अस्ति। ||विरामः||

ਅੰਤਰਜਾਮੀ ਕਰਣੈਹਾਰਾ ਸੋਈ ਖਸਮੁ ਹਮਾਰਾ ॥
अंतरजामी करणैहारा सोई खसमु हमारा ॥

सः अन्तःज्ञः हृदयानां अन्वेषकः, प्रजापतिः, मम प्रभुः, गुरुः च।

ਨਿਰਭਉ ਭਏ ਗੁਰ ਚਰਣੀ ਲਾਗੇ ਇਕ ਰਾਮ ਨਾਮ ਆਧਾਰਾ ॥੨॥
निरभउ भए गुर चरणी लागे इक राम नाम आधारा ॥२॥

अहं निर्भयः अभवम्, गुरुचरणसक्तः; एकस्य भगवतः नामस्य समर्थनं गृह्णामि। ||२||

ਸਫਲ ਦਰਸਨੁ ਅਕਾਲ ਮੂਰਤਿ ਪ੍ਰਭੁ ਹੈ ਭੀ ਹੋਵਨਹਾਰਾ ॥
सफल दरसनु अकाल मूरति प्रभु है भी होवनहारा ॥

फलप्रदं तस्य दर्शनस्य धन्यदृष्टिः; ईश्वरस्य रूपं अमृतं भवति; सः अस्ति, भविष्यति च सर्वदा।

ਕੰਠਿ ਲਗਾਇ ਅਪੁਨੇ ਜਨ ਰਾਖੇ ਅਪੁਨੀ ਪ੍ਰੀਤਿ ਪਿਆਰਾ ॥੩॥
कंठि लगाइ अपुने जन राखे अपुनी प्रीति पिआरा ॥३॥

सः स्वस्य विनयशीलं सेवकान् निकटतः आलिंगयति, तान् रक्षति, रक्षति च; तेषां तस्मिन् प्रेम्णः मधुरः अस्ति। ||३||

ਵਡੀ ਵਡਿਆਈ ਅਚਰਜ ਸੋਭਾ ਕਾਰਜੁ ਆਇਆ ਰਾਸੇ ॥
वडी वडिआई अचरज सोभा कारजु आइआ रासे ॥

तस्य महिमामहात्म्यं महत्, तस्य भव्यता च आश्चर्यजनकम्; तस्य माध्यमेन सर्वे कार्याणि निराकृतानि भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430