हे नानक, तत् परमं अद्भुतं दानं, यत् भगवतः सर्वथा प्रसन्ने सति लब्धं भवति। ||१||
द्वितीयः मेहलः : १.
कीदृशी एषा सेवा यया भगवतः भयं न प्रयाति ।
नानक स एव भृत्य उच्यते, यः प्रभुना सह विलीयते। ||२||
पौरी : १.
भगवतः सीमां ज्ञातुं न शक्यन्ते नानक; तस्य अन्त्यः सीमा वा नास्ति।
स्वयं सृजति ततः स्वयं नाशयति।
केषाञ्चन कण्ठे शृङ्खलाः सन्ति, केचन बहवः अश्वाः आरुह्यन्ते ।
स्वयं करोति स एव अस्मान् कर्म करोति। कस्मै अहं शिकायतुं शक्नोमि?
हे नानक, सृष्टिं सृष्टि - स्वयं तस्य पालनं करोति। ||२३||
सलोक, प्रथम मेहल : १.
स एव शरीरस्य पात्रं पूरयति स्वयम् ।
केषुचित् क्षीरं पात्यते, अन्ये तु अग्नौ तिष्ठन्ति ।
मृदुशयनेषु शयनं कृत्वा केचन प्रहृताः भवन्ति ।
शोभते तान् नानक येषु प्रसादकटाक्षं निक्षिपति। ||१||
द्वितीयः मेहलः : १.
सः एव जगत् सृजति, स्वरूपं च करोति, सः स्वयमेव तत् क्रमेण धारयति।
तदन्तर्गतं भूतानि सृष्ट्वा तेषां जन्ममृत्युं पश्यति।
कस्मै नानक ब्रूयाम यदा स्वयं सर्व्वकम्। ||२||
पौरी : १.
महाेश्वरस्य माहात्म्यस्य वर्णनं कर्तुं न शक्यते ।
स एव प्रजापतिः सर्वशक्तिमान् परोपकारी च; सर्वभूतेभ्यः पोषणं ददाति।
तत्कार्यं मर्त्यः प्रारभ्य एव पूर्वनियतं करोति ।
एकेश्वरव्यतिरिक्तं नानक स्थानं न विद्यते सर्वथा ।
यत् इच्छति तत् करोति। ||२४||१|| सुध||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग आस, भक्तों का वचन : १.
कबीर, नाम दयव व रवि दास।
आसा, कबीर जी : १.
गुरुचरणे पतित्वा प्रार्थयामि, पृच्छामि च, मनुष्यः किमर्थं निर्मितः?
केषां कर्मणां कारणं जगत्भवति, नश्यति च? ब्रूहि मे यथा अहं अवगच्छामि।" ||१||
दिव्य गुरु कृपां कुरु मे निक्षिप्य सम्यक् मार्गे येन भयबन्धनानि छिन्नानि भवेयुः।
जन्ममरणयोः वेदनाः पूर्वकर्मभ्यः कर्मभ्यः च आगच्छन्ति; शान्तिः तदा आगच्छति यदा आत्मा पुनर्जन्मात् मुक्तिं प्राप्नोति। ||१||विराम||
मर्त्यः मायापाशबन्धनात् न विच्छिन्दति, न च गहनस्य निरपेक्षस्य भगवतः आश्रयं अन्वेषयति।
आत्मनः गौरवं न विजानाति, निर्वाणं च; तेन तस्य संशयः न प्रयाति। ||२||
आत्मा न जायते, जातः इति मन्यते अपि; जन्ममरणविहीनं भवति।
यदा मर्त्यः जन्ममरणविचारं त्यजति तदा सः नित्यं भगवतः प्रेम्णि लीनः तिष्ठति। ||३||
यथा कलशस्य भग्नस्य जले वस्तुनः प्रतिबिम्बः सम्मिश्रितः भवति ।
कथयति कबीरः, तथैव गुणः संशयं दूरीकरोति, ततः आत्मा गहने निरपेक्षे भगवते लीनः भवति। ||४||१||