ध्याने तं स्मरन् सुखं आगच्छति, सर्वाणि दुःखानि दुःखानि च केवलं विलुप्ताः भवन्ति। ||२||
पौरी : १.
अबान्धवः निर्मलः सर्वशक्तिमान् अगम्यः अनन्तः |
सत्यं सत्येश्वरः सत्यानां सत्यतमः दृश्यते।
त्वया प्रतिष्ठितं किमपि मिथ्या न दृश्यते ।
महादाता सर्वेभ्यः सृष्टेभ्यः पोषणं ददाति।
सः सर्वान् एकस्मिन् एव सूत्रे तारितवान्; तेन तेषु स्वप्रकाशः प्रविष्टः अस्ति।
तस्य इच्छायाः कारणात् केचन भयानकविश्वसमुद्रे मग्नाः भवन्ति, तस्य इच्छायाः कारणात् केचन पारं वहन्ति।
स एव त्वां ध्यायति भगवन् यस्य ललाटे एतादृशं धन्यं दैवम् ।
भवतः स्थितिः अवस्था च ज्ञातुं न शक्यते; अहं भवतः यज्ञः अस्मि। ||१||
सलोक, पञ्चम मेहलः १.
यदा त्वं प्रसन्नोऽसि करुणेश्वर स्वत एव मम मनसि निवससि ।
यदा त्वं प्रसन्नः असि करुणेश्वरे नवनिधिं विन्दामि स्वात्मगृहान्तर्गतम् ।
यदा त्वं प्रसन्नोऽसि दयालु भगवन् गुरुनिर्देशानुसारं करोमि।
यदा त्वं प्रसन्नोऽसि करुणेश्वर, तदा नानकः सत्ये लीनः भवति। ||१||
पञ्चमः मेहलः १.
बहवः सिंहासनेषु उपविशन्ति, वाद्यस्य शब्दान् प्रति।
नानक सत्यनाम विना कस्यचित् मानः सुरक्षितः। ||२||
पौरी : १.
वेदस्य, बाइबिलस्य, कुरानस्य च अनुयायिनः भवतः द्वारे स्थिताः भवतः ध्यानं कुर्वन्ति।
अगण्यन्ते ये तव द्वारे पतन्ति।
ब्रह्मा त्वां ध्यायति यथा इन्द्रः सिंहासने |
शिवविष्णुश्च अवताराश्च मुखेन भगवतः स्तुतिं जपन्ति।
यथा पीरः आध्यात्मिकगुरुः भविष्यद्वादिः शेखः मौनर्षयः द्रष्टारश्च।
माध्यमेन मार्गेण च निराकारः प्रभुः प्रत्येकं हृदये बुनति।
एकः मिथ्याद्वारा नश्यति; धर्मेण एकः समृद्धः भवति।
येन भगवता तं संयोजयति, तेन सह सः सम्बद्धः भवति। ||२||
सलोक, पञ्चम मेहलः १.
शुभं कर्तुं अनिच्छुकः, दुष्टाभ्यासस्य तु उत्सुकः।
नानक अद्य वा श्वः वा प्रमादमूर्खस्य पादौ जाले पतन्ति। ||१||
पञ्चमः मेहलः १.
मम मार्गाः कियत् अपि दुष्टाः सन्ति तथापि भवतः मम प्रेम न गुप्तम्।
नानकः - त्वं भगवन् मम अल्पागमनं गोप्य मम मनसि निवससि; त्वं मम सच्चा मित्रम् असि। ||२||
पौरी : १.
याचयामि त्वां करुणेश्वर - दासदासं मां कुरु ।
नवनिधिं राजकीयं च प्राप्नोमि; तव नाम जपन् अहं जीवामि।
महान् अम्ब्रोसियलनिधिः नाम अमृतं भगवतः दासगृहे अस्ति।
तेषां सङ्गमे अहं कर्णैः भवतः स्तुतिं शृण्वन् आनन्दितः अस्मि ।
तान् सेवन् मम शरीरं शुद्धं भवति।
अहं तेषां उपरि व्यजनं क्षोभयामि, तेषां कृते जलं च वहामि; तेषां कृते कुक्कुटं पिष्ट्वा तेषां पादप्रक्षालनं च अतिप्रहृष्टः अस्मि।
स्वयमेव अहं किमपि कर्तुं न शक्नोमि; हे देव कृपाकटाक्षेण मां आशीर्वादं ददातु।
अहं निरर्थकः - कृपया, सन्तपूजास्थाने आसनं कृत्वा मां आशीर्वादं ददातु। ||३||
सलोक, पञ्चम मेहलः १.
सखि प्रार्थयामि सदा तव पादरजः ।
नानकः तव अभयारण्यं प्रविश्य त्वां नित्यं पश्यति । ||१||
पञ्चमः मेहलः १.
असंख्याकाः पापिनः शुद्धाः भवन्ति, भगवतः पादयोः मनः स्थापयित्वा।
यस्य ललाटे तादृशं दैवं लिखितं तस्य नानक अष्टषष्टितीर्थानि ईश्वरस्य नाम। ||२||
पौरी : १.
प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च भगवतः पोषकस्य नाम जपन्तु।
न विस्मरति भगवान् यस्य प्रसादं दत्तवान्।
स एव प्रजापतिः स्वयं नाशयति।