श्री गुरु ग्रन्थ साहिबः

पुटः - 518


ਜਿਸੁ ਸਿਮਰਤ ਸੁਖੁ ਹੋਇ ਸਗਲੇ ਦੂਖ ਜਾਹਿ ॥੨॥
जिसु सिमरत सुखु होइ सगले दूख जाहि ॥२॥

ध्याने तं स्मरन् सुखं आगच्छति, सर्वाणि दुःखानि दुःखानि च केवलं विलुप्ताः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਕੁਲ ਨਿਰੰਜਨ ਪੁਰਖੁ ਅਗਮੁ ਅਪਾਰੀਐ ॥
अकुल निरंजन पुरखु अगमु अपारीऐ ॥

अबान्धवः निर्मलः सर्वशक्तिमान् अगम्यः अनन्तः |

ਸਚੋ ਸਚਾ ਸਚੁ ਸਚੁ ਨਿਹਾਰੀਐ ॥
सचो सचा सचु सचु निहारीऐ ॥

सत्यं सत्येश्वरः सत्यानां सत्यतमः दृश्यते।

ਕੂੜੁ ਨ ਜਾਪੈ ਕਿਛੁ ਤੇਰੀ ਧਾਰੀਐ ॥
कूड़ु न जापै किछु तेरी धारीऐ ॥

त्वया प्रतिष्ठितं किमपि मिथ्या न दृश्यते ।

ਸਭਸੈ ਦੇ ਦਾਤਾਰੁ ਜੇਤ ਉਪਾਰੀਐ ॥
सभसै दे दातारु जेत उपारीऐ ॥

महादाता सर्वेभ्यः सृष्टेभ्यः पोषणं ददाति।

ਇਕਤੁ ਸੂਤਿ ਪਰੋਇ ਜੋਤਿ ਸੰਜਾਰੀਐ ॥
इकतु सूति परोइ जोति संजारीऐ ॥

सः सर्वान् एकस्मिन् एव सूत्रे तारितवान्; तेन तेषु स्वप्रकाशः प्रविष्टः अस्ति।

ਹੁਕਮੇ ਭਵਜਲ ਮੰਝਿ ਹੁਕਮੇ ਤਾਰੀਐ ॥
हुकमे भवजल मंझि हुकमे तारीऐ ॥

तस्य इच्छायाः कारणात् केचन भयानकविश्वसमुद्रे मग्नाः भवन्ति, तस्य इच्छायाः कारणात् केचन पारं वहन्ति।

ਪ੍ਰਭ ਜੀਉ ਤੁਧੁ ਧਿਆਏ ਸੋਇ ਜਿਸੁ ਭਾਗੁ ਮਥਾਰੀਐ ॥
प्रभ जीउ तुधु धिआए सोइ जिसु भागु मथारीऐ ॥

स एव त्वां ध्यायति भगवन् यस्य ललाटे एतादृशं धन्यं दैवम् ।

ਤੇਰੀ ਗਤਿ ਮਿਤਿ ਲਖੀ ਨ ਜਾਇ ਹਉ ਤੁਧੁ ਬਲਿਹਾਰੀਐ ॥੧॥
तेरी गति मिति लखी न जाइ हउ तुधु बलिहारीऐ ॥१॥

भवतः स्थितिः अवस्था च ज्ञातुं न शक्यते; अहं भवतः यज्ञः अस्मि। ||१||

ਸਲੋਕੁ ਮਃ ੫ ॥
सलोकु मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਜਾ ਤੂੰ ਤੁਸਹਿ ਮਿਹਰਵਾਨ ਅਚਿੰਤੁ ਵਸਹਿ ਮਨ ਮਾਹਿ ॥
जा तूं तुसहि मिहरवान अचिंतु वसहि मन माहि ॥

यदा त्वं प्रसन्नोऽसि करुणेश्वर स्वत एव मम मनसि निवससि ।

ਜਾ ਤੂੰ ਤੁਸਹਿ ਮਿਹਰਵਾਨ ਨਉ ਨਿਧਿ ਘਰ ਮਹਿ ਪਾਹਿ ॥
जा तूं तुसहि मिहरवान नउ निधि घर महि पाहि ॥

यदा त्वं प्रसन्नः असि करुणेश्वरे नवनिधिं विन्दामि स्वात्मगृहान्तर्गतम् ।

ਜਾ ਤੂੰ ਤੁਸਹਿ ਮਿਹਰਵਾਨ ਤਾ ਗੁਰ ਕਾ ਮੰਤ੍ਰੁ ਕਮਾਹਿ ॥
जा तूं तुसहि मिहरवान ता गुर का मंत्रु कमाहि ॥

यदा त्वं प्रसन्नोऽसि दयालु भगवन् गुरुनिर्देशानुसारं करोमि।

ਜਾ ਤੂੰ ਤੁਸਹਿ ਮਿਹਰਵਾਨ ਤਾ ਨਾਨਕ ਸਚਿ ਸਮਾਹਿ ॥੧॥
जा तूं तुसहि मिहरवान ता नानक सचि समाहि ॥१॥

यदा त्वं प्रसन्नोऽसि करुणेश्वर, तदा नानकः सत्ये लीनः भवति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਕਿਤੀ ਬੈਹਨਿੑ ਬੈਹਣੇ ਮੁਚੁ ਵਜਾਇਨਿ ਵਜ ॥
किती बैहनि बैहणे मुचु वजाइनि वज ॥

बहवः सिंहासनेषु उपविशन्ति, वाद्यस्य शब्दान् प्रति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਵਿਣੁ ਕਿਸੈ ਨ ਰਹੀਆ ਲਜ ॥੨॥
नानक सचे नाम विणु किसै न रहीआ लज ॥२॥

नानक सत्यनाम विना कस्यचित् मानः सुरक्षितः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੁਧੁ ਧਿਆਇਨਿੑ ਬੇਦ ਕਤੇਬਾ ਸਣੁ ਖੜੇ ॥
तुधु धिआइनि बेद कतेबा सणु खड़े ॥

वेदस्य, बाइबिलस्य, कुरानस्य च अनुयायिनः भवतः द्वारे स्थिताः भवतः ध्यानं कुर्वन्ति।

ਗਣਤੀ ਗਣੀ ਨ ਜਾਇ ਤੇਰੈ ਦਰਿ ਪੜੇ ॥
गणती गणी न जाइ तेरै दरि पड़े ॥

अगण्यन्ते ये तव द्वारे पतन्ति।

ਬ੍ਰਹਮੇ ਤੁਧੁ ਧਿਆਇਨਿੑ ਇੰਦ੍ਰ ਇੰਦ੍ਰਾਸਣਾ ॥
ब्रहमे तुधु धिआइनि इंद्र इंद्रासणा ॥

ब्रह्मा त्वां ध्यायति यथा इन्द्रः सिंहासने |

ਸੰਕਰ ਬਿਸਨ ਅਵਤਾਰ ਹਰਿ ਜਸੁ ਮੁਖਿ ਭਣਾ ॥
संकर बिसन अवतार हरि जसु मुखि भणा ॥

शिवविष्णुश्च अवताराश्च मुखेन भगवतः स्तुतिं जपन्ति।

ਪੀਰ ਪਿਕਾਬਰ ਸੇਖ ਮਸਾਇਕ ਅਉਲੀਏ ॥
पीर पिकाबर सेख मसाइक अउलीए ॥

यथा पीरः आध्यात्मिकगुरुः भविष्यद्वादिः शेखः मौनर्षयः द्रष्टारश्च।

ਓਤਿ ਪੋਤਿ ਨਿਰੰਕਾਰ ਘਟਿ ਘਟਿ ਮਉਲੀਏ ॥
ओति पोति निरंकार घटि घटि मउलीए ॥

माध्यमेन मार्गेण च निराकारः प्रभुः प्रत्येकं हृदये बुनति।

ਕੂੜਹੁ ਕਰੇ ਵਿਣਾਸੁ ਧਰਮੇ ਤਗੀਐ ॥
कूड़हु करे विणासु धरमे तगीऐ ॥

एकः मिथ्याद्वारा नश्यति; धर्मेण एकः समृद्धः भवति।

ਜਿਤੁ ਜਿਤੁ ਲਾਇਹਿ ਆਪਿ ਤਿਤੁ ਤਿਤੁ ਲਗੀਐ ॥੨॥
जितु जितु लाइहि आपि तितु तितु लगीऐ ॥२॥

येन भगवता तं संयोजयति, तेन सह सः सम्बद्धः भवति। ||२||

ਸਲੋਕੁ ਮਃ ੫ ॥
सलोकु मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਚੰਗਿਆੲਂੀ ਆਲਕੁ ਕਰੇ ਬੁਰਿਆੲਂੀ ਹੋਇ ਸੇਰੁ ॥
चंगिआइीं आलकु करे बुरिआइीं होइ सेरु ॥

शुभं कर्तुं अनिच्छुकः, दुष्टाभ्यासस्य तु उत्सुकः।

ਨਾਨਕ ਅਜੁ ਕਲਿ ਆਵਸੀ ਗਾਫਲ ਫਾਹੀ ਪੇਰੁ ॥੧॥
नानक अजु कलि आवसी गाफल फाही पेरु ॥१॥

नानक अद्य वा श्वः वा प्रमादमूर्खस्य पादौ जाले पतन्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਕਿਤੀਆ ਕੁਢੰਗ ਗੁਝਾ ਥੀਐ ਨ ਹਿਤੁ ॥
कितीआ कुढंग गुझा थीऐ न हितु ॥

मम मार्गाः कियत् अपि दुष्टाः सन्ति तथापि भवतः मम प्रेम न गुप्तम्।

ਨਾਨਕ ਤੈ ਸਹਿ ਢਕਿਆ ਮਨ ਮਹਿ ਸਚਾ ਮਿਤੁ ॥੨॥
नानक तै सहि ढकिआ मन महि सचा मितु ॥२॥

नानकः - त्वं भगवन् मम अल्पागमनं गोप्य मम मनसि निवससि; त्वं मम सच्चा मित्रम् असि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਉ ਮਾਗਉ ਤੁਝੈ ਦਇਆਲ ਕਰਿ ਦਾਸਾ ਗੋਲਿਆ ॥
हउ मागउ तुझै दइआल करि दासा गोलिआ ॥

याचयामि त्वां करुणेश्वर - दासदासं मां कुरु ।

ਨਉ ਨਿਧਿ ਪਾਈ ਰਾਜੁ ਜੀਵਾ ਬੋਲਿਆ ॥
नउ निधि पाई राजु जीवा बोलिआ ॥

नवनिधिं राजकीयं च प्राप्नोमि; तव नाम जपन् अहं जीवामि।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਨਿਧਾਨੁ ਦਾਸਾ ਘਰਿ ਘਣਾ ॥
अंम्रित नामु निधानु दासा घरि घणा ॥

महान् अम्ब्रोसियलनिधिः नाम अमृतं भगवतः दासगृहे अस्ति।

ਤਿਨ ਕੈ ਸੰਗਿ ਨਿਹਾਲੁ ਸ੍ਰਵਣੀ ਜਸੁ ਸੁਣਾ ॥
तिन कै संगि निहालु स्रवणी जसु सुणा ॥

तेषां सङ्गमे अहं कर्णैः भवतः स्तुतिं शृण्वन् आनन्दितः अस्मि ।

ਕਮਾਵਾ ਤਿਨ ਕੀ ਕਾਰ ਸਰੀਰੁ ਪਵਿਤੁ ਹੋਇ ॥
कमावा तिन की कार सरीरु पवितु होइ ॥

तान् सेवन् मम शरीरं शुद्धं भवति।

ਪਖਾ ਪਾਣੀ ਪੀਸਿ ਬਿਗਸਾ ਪੈਰ ਧੋਇ ॥
पखा पाणी पीसि बिगसा पैर धोइ ॥

अहं तेषां उपरि व्यजनं क्षोभयामि, तेषां कृते जलं च वहामि; तेषां कृते कुक्कुटं पिष्ट्वा तेषां पादप्रक्षालनं च अतिप्रहृष्टः अस्मि।

ਆਪਹੁ ਕਛੂ ਨ ਹੋਇ ਪ੍ਰਭ ਨਦਰਿ ਨਿਹਾਲੀਐ ॥
आपहु कछू न होइ प्रभ नदरि निहालीऐ ॥

स्वयमेव अहं किमपि कर्तुं न शक्नोमि; हे देव कृपाकटाक्षेण मां आशीर्वादं ददातु।

ਮੋਹਿ ਨਿਰਗੁਣ ਦਿਚੈ ਥਾਉ ਸੰਤ ਧਰਮ ਸਾਲੀਐ ॥੩॥
मोहि निरगुण दिचै थाउ संत धरम सालीऐ ॥३॥

अहं निरर्थकः - कृपया, सन्तपूजास्थाने आसनं कृत्वा मां आशीर्वादं ददातु। ||३||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਸਾਜਨ ਤੇਰੇ ਚਰਨ ਕੀ ਹੋਇ ਰਹਾ ਸਦ ਧੂਰਿ ॥
साजन तेरे चरन की होइ रहा सद धूरि ॥

सखि प्रार्थयामि सदा तव पादरजः ।

ਨਾਨਕ ਸਰਣਿ ਤੁਹਾਰੀਆ ਪੇਖਉ ਸਦਾ ਹਜੂਰਿ ॥੧॥
नानक सरणि तुहारीआ पेखउ सदा हजूरि ॥१॥

नानकः तव अभयारण्यं प्रविश्य त्वां नित्यं पश्यति । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਪਤਿਤ ਪੁਨੀਤ ਅਸੰਖ ਹੋਹਿ ਹਰਿ ਚਰਣੀ ਮਨੁ ਲਾਗ ॥
पतित पुनीत असंख होहि हरि चरणी मनु लाग ॥

असंख्याकाः पापिनः शुद्धाः भवन्ति, भगवतः पादयोः मनः स्थापयित्वा।

ਅਠਸਠਿ ਤੀਰਥ ਨਾਮੁ ਪ੍ਰਭ ਜਿਸੁ ਨਾਨਕ ਮਸਤਕਿ ਭਾਗ ॥੨॥
अठसठि तीरथ नामु प्रभ जिसु नानक मसतकि भाग ॥२॥

यस्य ललाटे तादृशं दैवं लिखितं तस्य नानक अष्टषष्टितीर्थानि ईश्वरस्य नाम। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਿਤ ਜਪੀਐ ਸਾਸਿ ਗਿਰਾਸਿ ਨਾਉ ਪਰਵਦਿਗਾਰ ਦਾ ॥
नित जपीऐ सासि गिरासि नाउ परवदिगार दा ॥

प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च भगवतः पोषकस्य नाम जपन्तु।

ਜਿਸ ਨੋ ਕਰੇ ਰਹੰਮ ਤਿਸੁ ਨ ਵਿਸਾਰਦਾ ॥
जिस नो करे रहंम तिसु न विसारदा ॥

न विस्मरति भगवान् यस्य प्रसादं दत्तवान्।

ਆਪਿ ਉਪਾਵਣਹਾਰ ਆਪੇ ਹੀ ਮਾਰਦਾ ॥
आपि उपावणहार आपे ही मारदा ॥

स एव प्रजापतिः स्वयं नाशयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430