ईश्वरस्य प्रसादेन बोधः आगच्छति।
ईश्वरकृपया हृदयकमलं प्रफुल्लितं भवति।
यदा ईश्वरः सर्वथा प्रसन्नः भवति तदा सः मनसि निवासं कर्तुं आगच्छति।
ईश्वरकृपया बुद्धिः उन्नता भवति।
सर्वे निधयः भगवन् त्वत्कृपया आगच्छन्ति।
न कश्चित् स्वयमेव किमपि लभते।
यथा त्वया प्रत्यायोजितं तथा वयं प्रभो गुरु ।
हे नानक, अस्माकं हस्ते किमपि नास्ति। ||८||६||
सलोक् : १.
अगम्यः अगाह्यश्च परमेश्वरः परमेश्वरः;
यस्तस्य वदति स मुक्तो भवेत्।
शृणुत हे मित्रो नानकः प्रार्थयति,
पवित्रस्य अद्भुतकथां प्रति। ||१||
अष्टपदीः १.
पवित्रसङ्घे मुखं दीप्तं भवति ।
पवित्रस्य सङ्गमे सर्वा मलिनता निष्कासिता भवति।
पवित्रसङ्घे अहङ्कारः निराकृतः भवति।
पवित्रस्य सङ्गमे आध्यात्मिकप्रज्ञा प्रकाशिता भवति।
पवित्रस्य सङ्गमे ईश्वरः समीपे एव इति अवगम्यते।
पवित्रसङ्घे सर्वे विग्रहाः निराकृताः भवन्ति।
पवित्रसङ्घे नामरत्नं लभते ।
पवित्रसङ्गमे एकस्य भगवन्तं प्रति प्रयत्नाः निर्दिश्यन्ते ।
पवित्रस्य गौरवपूर्णस्तुतिं कः मर्त्यः वक्तुं शक्नोति?
हे नानक, पवित्रजनस्य महिमा ईश्वरे विलीयते। ||१||
पवित्रसङ्घे अबोधेश्वरं मिलति ।
पवित्रसङ्घे सदा प्रफुल्लितः भवति।
पवित्रसङ्घे पञ्च रागाः विश्रामिताः भवन्ति।
पवित्रसङ्घे अम्ब्रोसियायाः सारं भुङ्क्ते ।
पवित्रसङ्घे सर्वेषां रजः भवति ।
पवित्रसङ्घे कस्यचित् वाक् लोभप्रदः भवति।
पवित्रसङ्घे मनः न भ्रमति।
पवित्रसङ्घे मनः स्थिरं भवति।
पवित्रसङ्घे मायामुक्तो भवति ।
पवित्रस्य सङ्गमे नानक ईश्वरः सर्वथा प्रसन्नः भवति। ||२||
पवित्रसङ्घे सर्वे शत्रवः मित्राणि भवन्ति ।
पवित्रस्य सङ्गमे महती शुद्धिः अस्ति।
पवित्रसङ्घे न कश्चित् द्वेष्टि।
पवित्रसङ्घे न भ्रमन्ति पादाः ।
पवित्रसङ्घे कोऽपि दुष्टः न दृश्यते।
पवित्रसङ्घे परमानन्दं ज्ञायते।
पवित्रसङ्घे अहङ्कारज्वरः प्रयाति ।
पवित्रसङ्घे सर्वस्वार्थत्यागः ।
स एव पवित्रस्य माहात्म्यं जानाति।
हे नानक, पवित्राः ईश्वरेण सह एकाः सन्ति। ||३||
पवित्रसङ्घे मनः कदापि न भ्रमति।
पवित्रसङ्घे शाश्वतं शान्तिं लभते ।
पवित्रसङ्घे अबोधं गृह्णाति ।
पवित्रस्य सङ्गमे असह्यं सहितुं शक्यते।
पवित्रसङ्घे उच्छ्रिततमस्थाने तिष्ठति।
पवित्रसङ्गमे भगवतः सान्निध्यभवनं प्राप्नोति।
पवित्रसङ्घे धर्मश्रद्धा दृढतया स्थापिता भवति।
पवित्रस्य सङ्गमे परमेश्वरेण सह वसति।
पवित्रसङ्घे नामनिधिं प्राप्नोति ।
हे नानक, अहं पवित्रस्य यज्ञः अस्मि। ||४||
पवित्रस्य सङ्गमे सर्वेषां परिवारस्य उद्धारः भवति।
पवित्रसङ्घे मित्रपरिचितबान्धवः मोच्यन्ते ।
पवित्रसङ्घे तत् धनं लभ्यते।
तेन धनेन सर्वेषां लाभः भवति।
पवित्रसङ्घे धर्मेश्वरः सेवां करोति।
पवित्रस्य सङ्गमे दिव्याः, स्वर्गदूताः ईश्वरस्य स्तुतिं गायन्ति।
पवित्रसङ्घे पापानि उड्डीयन्ते।
पवित्रस्य सङ्गमे अम्ब्रोसियल महिमा गायति ।
पवित्रसङ्घे सर्वाणि स्थानानि प्राप्यन्ते ।