गुरुसेवकाः ये सिक्खाः गुरुसेवन्ते ते धन्यतमाः भूताः।
सेवकः नानकः तेषां यज्ञः; सः नित्यं नित्यं यज्ञः अस्ति। ||१०||
भगवान् स्वयं प्रसन्नः गुरमुखैः सहचरसाहचर्यम् |
भगवतः प्राङ्गणे तेभ्यः सम्मानवस्त्रं दत्तं भवति, भगवान् स्वयमेव तान् आलिंगने निकटतया आलिंगयति। ||११||
तेषां गुरमुखानां नाम भगवतः नाम ध्यायमानानां दर्शनस्य भगवद्दर्शनेन मे आशीर्वादं ददातु।
अहं तेषां पादौ प्रक्षालयामि, तेषां पादरजसा, प्रक्षालितजलेन विलीनं च पिबामि। ||१२||
ताम्बूलं च ताम्बूलपत्रं च धूमपानं मद्यं ये ।
किन्तु भगवन्तं मा चिन्तय, हर, हर - मृत्युदूतः तान् गृहीत्वा हरति। ||१३||
हर्, हर्, भगवन्नामचिन्तकान् अपि न मृत्युदूतः उपसर्पयति।
तं च तेषां हृदयेषु निहितं स्थापयतु। गुरुस्य सिक्खाः गुरुप्रियाः। ||१४||
भगवतः नाम निधिः, अल्पगुर्मुखैः एव ज्ञातः।
सत्यगुरुसमागमाः नानक शान्तिं सुखं च भुञ्जते। ||१५||
सच्चः गुरुः दाता उच्यते; दयने सः स्वस्य अनुग्रहं प्रयच्छति।
अहं सदा यज्ञोऽस्मि गुरवे, येन भगवता नाम्ना मम आशीर्वादः दत्तः। ||१६||
धन्यः, अतीव धन्यः गुरुः, यः भगवतः सन्देशं आनयति।
गुरुं गुरुं सच्चं गुरुं देहिनां पश्यामि आनन्देन प्रफुल्लामि। ||१७||
गुरुजिह्वा अम्ब्रोसियल अमृतस्य शब्दान् पाठयति; सः भगवतः नाम्ना अलङ्कृतः अस्ति।
ये सिक्खाः गुरुं शृण्वन्ति आज्ञापालयन्ति च - तेषां सर्वे कामाः प्रयान्ति। ||१८||
केचित् भगवतः मार्गं वदन्ति; कथयतु, अहं कथं तस्मिन् गन्तुं शक्नोमि?
हे भगवन् हर हर, तव नाम मम आपूर्तिः; अहं तत् स्वेन सह नीत्वा प्रस्थास्यामि। ||१९||
ये गुर्मुखाः भगवन्तं पूजयन्ति पूजयन्ति च, ते धनिनः अतीव बुद्धिमन्तः।
अहं सदा सदा गुरवे यज्ञः अस्मि; अहं गुरुशिक्षावचनेषु लीनः अस्मि। ||२०||
त्वं स्वामी, मम प्रभुः, गुरुः च; त्वं मम शासकः राजा च।
यदि भवतः इच्छायाः प्रियं तर्हि अहं त्वां पूजयामि सेवयामि च; त्वं गुणनिधिः असि। ||२१||
भगवान् एव निरपेक्षः अस्ति; सः The One and Only अस्ति; किन्तु सः एव बहुरूपेण अपि प्रकटितः अस्ति।
यद्यत्प्रसीदति नानक तदेव भद्रम् । ||२२||२||
तिलाङ्ग, नवम मेहल, काफी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदि चेतनोऽसि तदाहं चैतन्यं भव मर्त्य |
प्रत्येकं क्षणं भवतः जीवनं गच्छति, यथा स्फुटितकुम्भस्य जलम्। ||१||विराम||
भगवतः महिमा स्तुतिं किमर्थं न गायसि अज्ञानमूढ |
मिथ्यालोभसक्तोऽसि मृत्युमपि न मन्यसे । ||१||
इदानीमपि कोऽपि हानिः न कृता, यदि भवान् केवलं ईश्वरस्य स्तुतिं गायिष्यति।
नानकः कथयति ध्यात्वा स्पन्दनेन निर्भयावस्थां प्राप्स्यसि। ||२||१||
तिलङ्ग, नवम मेहलः १.
जाग्रत हे मनः ! उत्थापयति! किमर्थं त्वं अनभिज्ञः सुप्तः ?
स देहं त्वया सह जातो न गमिष्यति अन्ते । ||१||विराम||
माता पिता बालकाः बान्धवः च येषां प्रियाः ।
तव शरीरं अग्नौ क्षिपयिष्यति, यदा तव आत्मा तस्मात् प्रस्थास्यति। ||१||