श्री गुरु ग्रन्थ साहिबः

पुटः - 429


ਸਹਜੇ ਨਾਮੁ ਧਿਆਈਐ ਗਿਆਨੁ ਪਰਗਟੁ ਹੋਇ ॥੧॥
सहजे नामु धिआईऐ गिआनु परगटु होइ ॥१॥

भगवतः नाम नाम सहजतया सहजतया च शान्ततया च ध्यायन् आध्यात्मिकप्रज्ञा प्रकाशिता भवति। ||१||

ਏ ਮਨ ਮਤ ਜਾਣਹਿ ਹਰਿ ਦੂਰਿ ਹੈ ਸਦਾ ਵੇਖੁ ਹਦੂਰਿ ॥
ए मन मत जाणहि हरि दूरि है सदा वेखु हदूरि ॥

हे मम मनसि भगवन्तं दूरं मा चिन्तय; तं नित्यं समीपं पश्यतु।

ਸਦ ਸੁਣਦਾ ਸਦ ਵੇਖਦਾ ਸਬਦਿ ਰਹਿਆ ਭਰਪੂਰਿ ॥੧॥ ਰਹਾਉ ॥
सद सुणदा सद वेखदा सबदि रहिआ भरपूरि ॥१॥ रहाउ ॥

सः सर्वदा शृणोति, अस्मान् सर्वदा पश्यति च; तस्य शब्दस्य वचनं सर्वत्र सर्वत्र व्याप्तम् अस्ति। ||१||विराम||

ਗੁਰਮੁਖਿ ਆਪੁ ਪਛਾਣਿਆ ਤਿਨੑੀ ਇਕ ਮਨਿ ਧਿਆਇਆ ॥
गुरमुखि आपु पछाणिआ तिनी इक मनि धिआइआ ॥

गुरमुखाः स्वात्मानं अवगच्छन्ति; ते भगवन्तं एकचित्तं ध्यायन्ति।

ਸਦਾ ਰਵਹਿ ਪਿਰੁ ਆਪਣਾ ਸਚੈ ਨਾਮਿ ਸੁਖੁ ਪਾਇਆ ॥੨॥
सदा रवहि पिरु आपणा सचै नामि सुखु पाइआ ॥२॥

ते स्वपतिं भगवन्तं निरन्तरं रमन्ते; सत्यनामद्वारा ते शान्तिं प्राप्नुवन्ति। ||२||

ਏ ਮਨ ਤੇਰਾ ਕੋ ਨਹੀ ਕਰਿ ਵੇਖੁ ਸਬਦਿ ਵੀਚਾਰੁ ॥
ए मन तेरा को नही करि वेखु सबदि वीचारु ॥

हे मम मनसि, न कश्चित् तव; शबदं चिन्तय, एतत् च पश्यतु।

ਹਰਿ ਸਰਣਾਈ ਭਜਿ ਪਉ ਪਾਇਹਿ ਮੋਖ ਦੁਆਰੁ ॥੩॥
हरि सरणाई भजि पउ पाइहि मोख दुआरु ॥३॥

अतः भगवतः अभयारण्यं प्रति धावन्तु, मोक्षद्वारं च अन्विष्यताम्। ||३||

ਸਬਦਿ ਸੁਣੀਐ ਸਬਦਿ ਬੁਝੀਐ ਸਚਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥
सबदि सुणीऐ सबदि बुझीऐ सचि रहै लिव लाइ ॥

शबदं शृणुत, शबदं च अवगच्छन्तु, प्रेम्णा च सच्चिदानन्दं प्रति केन्द्रीकृत्य।

ਸਬਦੇ ਹਉਮੈ ਮਾਰੀਐ ਸਚੈ ਮਹਲਿ ਸੁਖੁ ਪਾਇ ॥੪॥
सबदे हउमै मारीऐ सचै महलि सुखु पाइ ॥४॥

शबादद्वारा अहङ्कारं जित्वा भगवतः सान्निध्यस्य सत्ये भवने शान्तिं प्राप्स्यसि। ||४||

ਇਸੁ ਜੁਗ ਮਹਿ ਸੋਭਾ ਨਾਮ ਕੀ ਬਿਨੁ ਨਾਵੈ ਸੋਭ ਨ ਹੋਇ ॥
इसु जुग महि सोभा नाम की बिनु नावै सोभ न होइ ॥

अस्मिन् युगे नाम भगवतः नाम वैभवः; नाम्ना विना महिमा नास्ति।

ਇਹ ਮਾਇਆ ਕੀ ਸੋਭਾ ਚਾਰਿ ਦਿਹਾੜੇ ਜਾਦੀ ਬਿਲਮੁ ਨ ਹੋਇ ॥੫॥
इह माइआ की सोभा चारि दिहाड़े जादी बिलमु न होइ ॥५॥

अस्य मायायाः महिमा कतिपयान् दिनानि एव तिष्ठति; क्षणमात्रेण अन्तर्धानं भवति। ||५||

ਜਿਨੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਸੇ ਮੁਏ ਮਰਿ ਜਾਹਿ ॥
जिनी नामु विसारिआ से मुए मरि जाहि ॥

ये नाम विस्मरन्ति ते पूर्वमेव मृताः, ते म्रियन्ते च ।

ਹਰਿ ਰਸ ਸਾਦੁ ਨ ਆਇਓ ਬਿਸਟਾ ਮਾਹਿ ਸਮਾਹਿ ॥੬॥
हरि रस सादु न आइओ बिसटा माहि समाहि ॥६॥

भगवतः रसस्य उदात्ततत्त्वं न भुङ्क्ते; ते गोबरस्य अन्तः मज्जन्ति। ||६||

ਇਕਿ ਆਪੇ ਬਖਸਿ ਮਿਲਾਇਅਨੁ ਅਨਦਿਨੁ ਨਾਮੇ ਲਾਇ ॥
इकि आपे बखसि मिलाइअनु अनदिनु नामे लाइ ॥

केचन भगवता क्षमिताः भवन्ति; स तान् स्वयम् संयोजयति, नाम्नि सक्तं च करोति, रात्रौ दिवा च।

ਸਚੁ ਕਮਾਵਹਿ ਸਚਿ ਰਹਹਿ ਸਚੇ ਸਚਿ ਸਮਾਹਿ ॥੭॥
सचु कमावहि सचि रहहि सचे सचि समाहि ॥७॥

ते सत्यम् आचरन्ति, सत्ये च तिष्ठन्ति; सत्यवादिनः सन्तः सत्ये विलीयन्ते। ||७||

ਬਿਨੁ ਸਬਦੈ ਸੁਣੀਐ ਨ ਦੇਖੀਐ ਜਗੁ ਬੋਲਾ ਅੰਨੑਾ ਭਰਮਾਇ ॥
बिनु सबदै सुणीऐ न देखीऐ जगु बोला अंना भरमाइ ॥

शाबादं विना जगत् न शृणोति, न च पश्यति; बधिरान्धं च परिभ्रमति।

ਬਿਨੁ ਨਾਵੈ ਦੁਖੁ ਪਾਇਸੀ ਨਾਮੁ ਮਿਲੈ ਤਿਸੈ ਰਜਾਇ ॥੮॥
बिनु नावै दुखु पाइसी नामु मिलै तिसै रजाइ ॥८॥

नाम विना केवलं दुःखं प्राप्नोति; नाम केवलं तस्य इच्छायाः एव प्राप्यते। ||८||

ਜਿਨ ਬਾਣੀ ਸਿਉ ਚਿਤੁ ਲਾਇਆ ਸੇ ਜਨ ਨਿਰਮਲ ਪਰਵਾਣੁ ॥
जिन बाणी सिउ चितु लाइआ से जन निरमल परवाणु ॥

ये व्यक्तिः स्वस्य चैतन्यं तस्य बनिवचनेन सह सम्बध्दयन्ति, ते निर्मलशुद्धाः, भगवता अनुमोदिताः च सन्ति।

ਨਾਨਕ ਨਾਮੁ ਤਿਨੑਾ ਕਦੇ ਨ ਵੀਸਰੈ ਸੇ ਦਰਿ ਸਚੇ ਜਾਣੁ ॥੯॥੧੩॥੩੫॥
नानक नामु तिना कदे न वीसरै से दरि सचे जाणु ॥९॥१३॥३५॥

हे नानक, ते नाम न विस्मरन्ति, भगवतः प्राङ्गणे सत्या इति प्रसिद्धाः। ||९||१३||३५||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਸਬਦੌ ਹੀ ਭਗਤ ਜਾਪਦੇ ਜਿਨੑ ਕੀ ਬਾਣੀ ਸਚੀ ਹੋਇ ॥
सबदौ ही भगत जापदे जिन की बाणी सची होइ ॥

शाबादस्य वचनस्य माध्यमेन भक्ताः ज्ञायन्ते; तेषां वचनं सत्यम् अस्ति।

ਵਿਚਹੁ ਆਪੁ ਗਇਆ ਨਾਉ ਮੰਨਿਆ ਸਚਿ ਮਿਲਾਵਾ ਹੋਇ ॥੧॥
विचहु आपु गइआ नाउ मंनिआ सचि मिलावा होइ ॥१॥

ते स्वस्य अन्तः एव अहङ्कारं निर्मूलयन्ति; ते नाम भगवतः नाम समर्प्य सत्येन सह मिलन्ति। ||१||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਨ ਕੀ ਪਤਿ ਹੋਇ ॥
हरि हरि नामु जन की पति होइ ॥

हर्, हर् इति नाम्ना तस्य विनयशीलाः सेवकाः गौरवं प्राप्नुवन्ति।

ਸਫਲੁ ਤਿਨੑਾ ਕਾ ਜਨਮੁ ਹੈ ਤਿਨੑ ਮਾਨੈ ਸਭੁ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
सफलु तिना का जनमु है तिन मानै सभु कोइ ॥१॥ रहाउ ॥

तेषां जगति आगमनं कियत् धन्यम् अस्ति! सर्वे तान् आराधयन्ति। ||१||विराम||

ਹਉਮੈ ਮੇਰਾ ਜਾਤਿ ਹੈ ਅਤਿ ਕ੍ਰੋਧੁ ਅਭਿਮਾਨੁ ॥
हउमै मेरा जाति है अति क्रोधु अभिमानु ॥

अहङ्कारः, आत्मकेन्द्रितः, अतिक्रोधः, अभिमानः च मानवजातेः भाग्यम् अस्ति।

ਸਬਦਿ ਮਰੈ ਤਾ ਜਾਤਿ ਜਾਇ ਜੋਤੀ ਜੋਤਿ ਮਿਲੈ ਭਗਵਾਨੁ ॥੨॥
सबदि मरै ता जाति जाइ जोती जोति मिलै भगवानु ॥२॥

यदि शबादस्य वचने म्रियते तर्हि सः अस्मात् मुक्तः भवति, तस्य प्रकाशः च भगवतः परमेश्वरस्य प्रकाशे विलीयते। ||२||

ਪੂਰਾ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਸਫਲ ਜਨਮੁ ਹਮਾਰਾ ॥
पूरा सतिगुरु भेटिआ सफल जनमु हमारा ॥

सिद्धसत्यगुरुणा सह मिलित्वा मम जीवनं धन्यम् अभवत्।

ਨਾਮੁ ਨਵੈ ਨਿਧਿ ਪਾਇਆ ਭਰੇ ਅਖੁਟ ਭੰਡਾਰਾ ॥੩॥
नामु नवै निधि पाइआ भरे अखुट भंडारा ॥३॥

नाम नवनिधिः मया प्राप्ताः, मम भण्डारः अक्षयः, अतिप्रवाहितः पूरितः अस्ति। ||३||

ਆਵਹਿ ਇਸੁ ਰਾਸੀ ਕੇ ਵਾਪਾਰੀਏ ਜਿਨੑਾ ਨਾਮੁ ਪਿਆਰਾ ॥
आवहि इसु रासी के वापारीए जिना नामु पिआरा ॥

नामप्रेमिणः नामस्य वणिजव्यापारिणः भूत्वा आगच्छन्ति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਧਨੁ ਪਾਏ ਤਿਨੑਾ ਅੰਤਰਿ ਸਬਦੁ ਵੀਚਾਰਾ ॥੪॥
गुरमुखि होवै सो धनु पाए तिना अंतरि सबदु वीचारा ॥४॥

ये गुरमुखाः भवन्ति ते एतत् धनं प्राप्नुवन्ति; गहने ते शब्दस्य चिन्तनं कुर्वन्ति। ||४||

ਭਗਤੀ ਸਾਰ ਨ ਜਾਣਨੑੀ ਮਨਮੁਖ ਅਹੰਕਾਰੀ ॥
भगती सार न जाणनी मनमुख अहंकारी ॥

अहङ्कारिणः, स्वार्थिनः मनमुखाः भक्तिपूजायाः मूल्यं न प्रशंसन्ति।

ਧੁਰਹੁ ਆਪਿ ਖੁਆਇਅਨੁ ਜੂਐ ਬਾਜੀ ਹਾਰੀ ॥੫॥
धुरहु आपि खुआइअनु जूऐ बाजी हारी ॥५॥

प्राइमल भगवान् एव तान् मोहितवान्; द्यूते प्राणान् नष्टं कुर्वन्ति। ||५||

ਬਿਨੁ ਪਿਆਰੈ ਭਗਤਿ ਨ ਹੋਵਈ ਨਾ ਸੁਖੁ ਹੋਇ ਸਰੀਰਿ ॥
बिनु पिआरै भगति न होवई ना सुखु होइ सरीरि ॥

प्रेम्णः स्नेहं विना भक्तिपूजा न सम्भवति, शरीरं च शान्तिं न भवितुमर्हति ।

ਪ੍ਰੇਮ ਪਦਾਰਥੁ ਪਾਈਐ ਗੁਰ ਭਗਤੀ ਮਨ ਧੀਰਿ ॥੬॥
प्रेम पदारथु पाईऐ गुर भगती मन धीरि ॥६॥

प्रेमधनं गुरुतः प्राप्यते; भक्तिद्वारा मनः स्थिरं भवति। ||६||

ਜਿਸ ਨੋ ਭਗਤਿ ਕਰਾਏ ਸੋ ਕਰੇ ਗੁਰਸਬਦ ਵੀਚਾਰਿ ॥
जिस नो भगति कराए सो करे गुरसबद वीचारि ॥

स एव भक्तिपूजनं करोति, यस्य भगवता एवं आशीर्वादं ददाति; सः गुरुस्य शबदस्य वचनं चिन्तयति।

ਹਿਰਦੈ ਏਕੋ ਨਾਮੁ ਵਸੈ ਹਉਮੈ ਦੁਬਿਧਾ ਮਾਰਿ ॥੭॥
हिरदै एको नामु वसै हउमै दुबिधा मारि ॥७॥

एकनाम हृदये तिष्ठति, अहङ्कारं द्वन्द्वं च जयति। ||७||

ਭਗਤਾ ਕੀ ਜਤਿ ਪਤਿ ਏਕੁੋ ਨਾਮੁ ਹੈ ਆਪੇ ਲਏ ਸਵਾਰਿ ॥
भगता की जति पति एकुो नामु है आपे लए सवारि ॥

एकनाम इति भक्तानाम् सामाजिकपदवी, सम्मानः च; भगवान् एव तान् अलङ्करोति।

ਸਦਾ ਸਰਣਾਈ ਤਿਸ ਕੀ ਜਿਉ ਭਾਵੈ ਤਿਉ ਕਾਰਜੁ ਸਾਰਿ ॥੮॥
सदा सरणाई तिस की जिउ भावै तिउ कारजु सारि ॥८॥

तस्य अभयारण्यस्य रक्षणे सदा तिष्ठन्ति। यथा स्वस्य इच्छां रोचते तथा तेषां कार्याणि व्यवस्थापयति। ||८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430