सिद्धगुरुद्वारा प्राप्यते ।
नामेन ओतप्रोताः शाश्वतं शान्तिं प्राप्नुवन्ति।
नाम विना तु मर्त्या अहङ्कारे दहन्ति। ||३||
महता सौभाग्येन केचन भगवतः नाम चिन्तयन्ति।
भगवन्नामद्वारा सर्वे शोकाः निर्मूलिताः भवन्ति।
हृदि निवसति, बाह्यं विश्वं च व्याप्तम्।
हे नानक, प्रजापतिः प्रभुः सर्वं जानाति। ||४||१२||
बसन्त, तृतीय मेहल, एक-थुकाय: १.
अहं केवलं कृमिः, त्वया निर्मितः भगवन् ।
यदि त्वं मां आशीर्वादं ददासि तर्हि अहं तव प्राथमिकमन्त्रं जपामि। ||१||
तस्य महिमा गुणान् जपामि चिन्तयामि च मात |
भगवन्तं ध्यात्वा अहं भगवतः पादयोः पतति। ||१||विराम||
गुरुप्रसादेन अहं भगवतः नाम नाम अनुग्रहे व्यसनं प्राप्नोमि।
द्वेषे, प्रतिशोधे, विग्रहे च किमर्थं भवतः जीवनं अपव्ययितव्यम् ? ||२||
यदा गुरुः प्रसादं दत्तवान् तदा मम अहङ्कारः निर्मूलितः,
ततः च, अहं सहजतया भगवतः नाम प्राप्तवान्। ||३||
अत्यन्तं उच्छ्रितः उच्छ्रितः च व्यवसायः शाबादस्य वचनस्य चिन्तनं भवति।
नानकः सत्यनाम जपति। ||४||१||१३||
बसन्त, तृतीय मेहल : १.
वसन्तस्य ऋतुः आगतः, सर्वे वनस्पतयः प्रफुल्लिताः ।
इदं मनः प्रफुल्लितं भवति, सत्यगुरुसङ्गात्। ||१||
अतः सत्येश्वरं ध्याय मूढमते मम।
तदा एव त्वं शान्तिं प्राप्स्यसि मम मनसि। ||१||विराम||
इदं मनः प्रफुल्लितं भवति, अहं च आनन्दे अस्मि।
अहं नाम अम्ब्रोसियलफलेन धन्यः अस्मि, विश्वेश्वरस्य नाम। ||२||
सर्वे वदन्ति च भगवता एक एव इति।
तस्य आज्ञायाः हुकमम् अवगत्य वयं एकेश्वरं ज्ञास्यामः। ||३||
नानकः वदति अहङ्कारेण भगवतः वर्णनं कोऽपि कर्तुं न शक्नोति।
सर्वाणि वाक्, अन्वेषणं च अस्माकं भगवतः गुरुतः च आगच्छति। ||४||२||१४||
बसन्त, तृतीय मेहल : १.
युगानि सर्वाणि त्वया सृष्टानि भगवन् |
सच्चे गुरुणा सह मिलित्वा बुद्धिः प्रबुद्धा भवति। ||१||
हे प्रिये भगवन् मां स्वेन सह मिश्रय;
सच्चे नाम्नि विलीयताम्, गुरुस्य शबादस्य वचनस्य माध्यमेन। ||१||विराम||
यदा मनः वसन्तकाले भवति तदा सर्वे जनाः कायाकल्पाः भवन्ति ।
प्रफुल्लितं पुष्पं च भगवन्नाम्ना शान्तिः लभ्यते। ||२||
गुरुशब्दस्य वचनं चिन्तयन् सदा वसन्तकाले भवति,
हृदये निहितेन भगवतः नामेन सह। ||३||
यदा मनः वसन्तकाले भवति तदा शरीरं मनः च कायाकल्पं भवति ।
नानक एष देहः भगवतः नामफलप्रदः वृक्षः। ||४||३||१५||
बसन्त, तृतीय मेहल : १.
ते एव वसन्तऋतौ ये भगवतः महिमा स्तुतिं गायन्ति।
आगच्छन्ति भगवन्तं भक्त्या, सम्यक् दैवद्वारा। ||१||
इदं मनः वसन्तेन अपि न स्पृशति।
द्वन्द्वेन द्विगुणेन च दग्धं मनः। ||१||विराम||
इदं मनः लौकिककार्येषु संलग्नं भवति, अधिकाधिकं कर्म सृजति।
मायामुग्धं रुदति दुःखेन शाश्वतम् | ||२||
इदं मनः मुक्तं भवति, यदा सच्चिगुरुना सह मिलति।
अथ, मृत्युदूतेन ताडनानि न प्राप्नोति। ||३||
इदं मनः मुक्तं भवति, यदा गुरुः तत् मुक्तं करोति।
हे नानक मायासक्तिः शाबादवचनेन दह्यते। ||४||४||१६||
बसन्त, तृतीय मेहल : १.
वसन्तः आगतः, सर्वे वनस्पतयः पुष्पिताः सन्ति।
एते भूताः प्राणिनः च यदा स्वस्य चैतन्यं भगवते केन्द्रीकृत्य प्रफुल्लन्ते। ||१||