श्री गुरु ग्रन्थ साहिबः

पुटः - 600


ਮਨਮੁਖ ਮੁਗਧੁ ਹਰਿ ਨਾਮੁ ਨ ਚੇਤੈ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥
मनमुख मुगधु हरि नामु न चेतै बिरथा जनमु गवाइआ ॥

मूर्खः स्वेच्छा मनमुखः भगवतः नाम न स्मरति; सः वृथा स्वप्राणान् अपव्ययति।

ਸਤਿਗੁਰੁ ਭੇਟੇ ਤਾ ਨਾਉ ਪਾਏ ਹਉਮੈ ਮੋਹੁ ਚੁਕਾਇਆ ॥੩॥
सतिगुरु भेटे ता नाउ पाए हउमै मोहु चुकाइआ ॥३॥

यदा तु सत्गुरुं मिलति तदा नाम लभते; अहङ्कारं भावात्मकं आसक्तिं च पातयति। ||३||

ਹਰਿ ਜਨ ਸਾਚੇ ਸਾਚੁ ਕਮਾਵਹਿ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰੀ ॥
हरि जन साचे साचु कमावहि गुर कै सबदि वीचारी ॥

भगवतः विनयशीलाः सेवकाः सत्याः सन्ति - ते सत्यस्य आचरणं कुर्वन्ति, गुरुस्य शबदस्य वचनं च चिन्तयन्ति।

ਆਪੇ ਮੇਲਿ ਲਏ ਪ੍ਰਭਿ ਸਾਚੈ ਸਾਚੁ ਰਖਿਆ ਉਰ ਧਾਰੀ ॥
आपे मेलि लए प्रभि साचै साचु रखिआ उर धारी ॥

सच्चः प्रभुः ईश्वरः तान् स्वेन सह एकीकरोति, ते च सच्चिदानन्दं स्वहृदयेषु निहितं कुर्वन्ति।

ਨਾਨਕ ਨਾਵਹੁ ਗਤਿ ਮਤਿ ਪਾਈ ਏਹਾ ਰਾਸਿ ਹਮਾਰੀ ॥੪॥੧॥
नानक नावहु गति मति पाई एहा रासि हमारी ॥४॥१॥

नानक, नाम्ना मया मोक्षः, अवगमनं च लब्धम्; एतदेव मम धनम्। ||४||१||

ਸੋਰਠਿ ਮਹਲਾ ੩ ॥
सोरठि महला ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਭਗਤਿ ਖਜਾਨਾ ਭਗਤਨ ਕਉ ਦੀਆ ਨਾਉ ਹਰਿ ਧਨੁ ਸਚੁ ਸੋਇ ॥
भगति खजाना भगतन कउ दीआ नाउ हरि धनु सचु सोइ ॥

सत्या भगवता भक्तान् भक्ति-पूज-निधिना, भगवतः नामधनेन च आशीर्वादः दत्तः।

ਅਖੁਟੁ ਨਾਮ ਧਨੁ ਕਦੇ ਨਿਖੁਟੈ ਨਾਹੀ ਕਿਨੈ ਨ ਕੀਮਤਿ ਹੋਇ ॥
अखुटु नाम धनु कदे निखुटै नाही किनै न कीमति होइ ॥

नामस्य धनं, कदापि न क्षीयते; तस्य मूल्यं कोऽपि अनुमानयितुं न शक्नोति।

ਨਾਮ ਧਨਿ ਮੁਖ ਉਜਲੇ ਹੋਏ ਹਰਿ ਪਾਇਆ ਸਚੁ ਸੋਇ ॥੧॥
नाम धनि मुख उजले होए हरि पाइआ सचु सोइ ॥१॥

नामधनेन प्रभामुखाः सत्येश्वरं प्राप्नुवन्ति । ||१||

ਮਨ ਮੇਰੇ ਗੁਰਸਬਦੀ ਹਰਿ ਪਾਇਆ ਜਾਇ ॥
मन मेरे गुरसबदी हरि पाइआ जाइ ॥

हे मम मनसि गुरुशब्दवचनद्वारा भगवान् लभ्यते।

ਬਿਨੁ ਸਬਦੈ ਜਗੁ ਭੁਲਦਾ ਫਿਰਦਾ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥ ਰਹਾਉ ॥
बिनु सबदै जगु भुलदा फिरदा दरगह मिलै सजाइ ॥ रहाउ ॥

शाबादं विना जगत् भ्रमति, भगवतः प्राङ्गणे स्वदण्डं प्राप्नोति। ||विरामः||

ਇਸੁ ਦੇਹੀ ਅੰਦਰਿ ਪੰਚ ਚੋਰ ਵਸਹਿ ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਅਹੰਕਾਰਾ ॥
इसु देही अंदरि पंच चोर वसहि कामु क्रोधु लोभु मोहु अहंकारा ॥

अस्मिन् शरीरे पञ्च चोराः निवसन्ति- कामः, क्रोधः, लोभः, भावनात्मकः आसक्तिः, अहंकारः च ।

ਅੰਮ੍ਰਿਤੁ ਲੂਟਹਿ ਮਨਮੁਖ ਨਹੀ ਬੂਝਹਿ ਕੋਇ ਨ ਸੁਣੈ ਪੂਕਾਰਾ ॥
अंम्रितु लूटहि मनमुख नही बूझहि कोइ न सुणै पूकारा ॥

अमृतं लुण्ठयन्ति, किन्तु स्वेच्छा मनमुखः तत् न अवगच्छति; तस्य शिकायतां कोऽपि न शृणोति।

ਅੰਧਾ ਜਗਤੁ ਅੰਧੁ ਵਰਤਾਰਾ ਬਾਝੁ ਗੁਰੂ ਗੁਬਾਰਾ ॥੨॥
अंधा जगतु अंधु वरतारा बाझु गुरू गुबारा ॥२॥

जगत् अन्धः, तस्य व्यवहारः अपि अन्धः; गुरुं विना केवलं पिच अन्धकारः एव भवति। ||२||

ਹਉਮੈ ਮੇਰਾ ਕਰਿ ਕਰਿ ਵਿਗੁਤੇ ਕਿਹੁ ਚਲੈ ਨ ਚਲਦਿਆ ਨਾਲਿ ॥
हउमै मेरा करि करि विगुते किहु चलै न चलदिआ नालि ॥

अहङ्कारे स्वामित्वे च प्रवृत्ताः ते नष्टाः भवन्ति; यदा ते गच्छन्ति तदा तेषां सह किमपि न गच्छति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਨਾਮੁ ਧਿਆਵੈ ਸਦਾ ਹਰਿ ਨਾਮੁ ਸਮਾਲਿ ॥
गुरमुखि होवै सु नामु धिआवै सदा हरि नामु समालि ॥

गुरमुखः तु नाम ध्यायति, भगवतः नाम नित्यं चिन्तयति।

ਸਚੀ ਬਾਣੀ ਹਰਿ ਗੁਣ ਗਾਵੈ ਨਦਰੀ ਨਦਰਿ ਨਿਹਾਲਿ ॥੩॥
सची बाणी हरि गुण गावै नदरी नदरि निहालि ॥३॥

गुरबानी इत्यस्य सच्चिदानन्दस्य माध्यमेन सः भगवतः गौरवपूर्णस्तुतिं गायति; भगवतः कृपाकटाक्षेण धन्यः सः मुग्धः भवति। ||३||

ਸਤਿਗੁਰ ਗਿਆਨੁ ਸਦਾ ਘਟਿ ਚਾਨਣੁ ਅਮਰੁ ਸਿਰਿ ਬਾਦਿਸਾਹਾ ॥
सतिगुर गिआनु सदा घटि चानणु अमरु सिरि बादिसाहा ॥

सत्यगुरुस्य आध्यात्मिकं प्रज्ञा हृदयस्य अन्तः स्थिरप्रकाशः अस्ति। भगवतः नियमः राजानां अपि शिरसा उपरि अस्ति।

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤੀ ਰਾਮ ਨਾਮੁ ਸਚੁ ਲਾਹਾ ॥
अनदिनु भगति करहि दिनु राती राम नामु सचु लाहा ॥

रात्रौ दिवा भगवतः भक्ताः तं पूजयन्ति; रात्रौ दिवा भगवतः नामस्य सच्चिदानन्दलाभे समागच्छन्ति।

ਨਾਨਕ ਰਾਮ ਨਾਮਿ ਨਿਸਤਾਰਾ ਸਬਦਿ ਰਤੇ ਹਰਿ ਪਾਹਾ ॥੪॥੨॥
नानक राम नामि निसतारा सबदि रते हरि पाहा ॥४॥२॥

हे नानक भगवन्नामद्वारा मुक्तः भवति; शबादस्य अनुकूलः सः भगवन्तं विन्दति। ||४||२||

ਸੋਰਠਿ ਮਃ ੩ ॥
सोरठि मः ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਦਾਸਨਿ ਦਾਸੁ ਹੋਵੈ ਤਾ ਹਰਿ ਪਾਏ ਵਿਚਹੁ ਆਪੁ ਗਵਾਈ ॥
दासनि दासु होवै ता हरि पाए विचहु आपु गवाई ॥

यदि भगवतः दासानां दासः भवति तर्हि सः भगवन्तं विन्दति, अहङ्कारं च अन्तःतः निर्मूलयति।

ਭਗਤਾ ਕਾ ਕਾਰਜੁ ਹਰਿ ਅਨੰਦੁ ਹੈ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਈ ॥
भगता का कारजु हरि अनंदु है अनदिनु हरि गुण गाई ॥

आनन्देश्वरः तस्य भक्तिविषयः; रात्रौ दिवा च भगवतः महिमा स्तुतिं गायति।

ਸਬਦਿ ਰਤੇ ਸਦਾ ਇਕ ਰੰਗੀ ਹਰਿ ਸਿਉ ਰਹੇ ਸਮਾਈ ॥੧॥
सबदि रते सदा इक रंगी हरि सिउ रहे समाई ॥१॥

शबादस्य वचनस्य अनुकूलाः भगवतः भक्ताः नित्यं एकरूपेण भगवति लीनाः एव तिष्ठन्ति। ||१||

ਹਰਿ ਜੀਉ ਸਾਚੀ ਨਦਰਿ ਤੁਮਾਰੀ ॥
हरि जीउ साची नदरि तुमारी ॥

सत्यं तव प्रसाददृष्टिप्रभो ।

ਆਪਣਿਆ ਦਾਸਾ ਨੋ ਕ੍ਰਿਪਾ ਕਰਿ ਪਿਆਰੇ ਰਾਖਹੁ ਪੈਜ ਹਮਾਰੀ ॥ ਰਹਾਉ ॥
आपणिआ दासा नो क्रिपा करि पिआरे राखहु पैज हमारी ॥ रहाउ ॥

दासस्य दयां प्रयच्छ मे गौरवं रक्ष । ||विरामः||

ਸਬਦਿ ਸਲਾਹੀ ਸਦਾ ਹਉ ਜੀਵਾ ਗੁਰਮਤੀ ਭਉ ਭਾਗਾ ॥
सबदि सलाही सदा हउ जीवा गुरमती भउ भागा ॥

शाबादस्य वचनस्य निरन्तरं स्तुतिं कुर्वन् अहं जीवामि; गुरुनिर्देशेन मम भयं दूरीकृतम्।

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਅਤਿ ਸੁਆਲਿਉ ਗੁਰੁ ਸੇਵਿਆ ਚਿਤੁ ਲਾਗਾ ॥
मेरा प्रभु साचा अति सुआलिउ गुरु सेविआ चितु लागा ॥

मम सच्चा प्रभु ईश्वरः एतावत् सुन्दरः अस्ति! गुरवस्य सेवां कुर्वन् मम चैतन्यं तस्मिन् एव केन्द्रितम् अस्ति।

ਸਾਚਾ ਸਬਦੁ ਸਚੀ ਸਚੁ ਬਾਣੀ ਸੋ ਜਨੁ ਅਨਦਿਨੁ ਜਾਗਾ ॥੨॥
साचा सबदु सची सचु बाणी सो जनु अनदिनु जागा ॥२॥

शबदस्य सत्यं वचनं, सत्यतमं च तस्य बनिवचनं जपेत्, सः अहोरात्रं जागरितः तिष्ठति। ||२||

ਮਹਾ ਗੰਭੀਰੁ ਸਦਾ ਸੁਖਦਾਤਾ ਤਿਸ ਕਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥
महा गंभीरु सदा सुखदाता तिस का अंतु न पाइआ ॥

सः एतावत् अतीव गहनः गहनः च, शाश्वतशान्तिदाता; तस्य सीमां कोऽपि न प्राप्नुयात्।

ਪੂਰੇ ਗੁਰ ਕੀ ਸੇਵਾ ਕੀਨੀ ਅਚਿੰਤੁ ਹਰਿ ਮੰਨਿ ਵਸਾਇਆ ॥
पूरे गुर की सेवा कीनी अचिंतु हरि मंनि वसाइआ ॥

सिद्धगुरुं सेवन् निश्चिन्ता भवति, भगवन्तं मनसः अन्तः निक्षिप्य।

ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਸਦਾ ਸੁਖੁ ਅੰਤਰਿ ਵਿਚਹੁ ਭਰਮੁ ਚੁਕਾਇਆ ॥੩॥
मनु तनु निरमलु सदा सुखु अंतरि विचहु भरमु चुकाइआ ॥३॥

मनः शरीरं च निर्मलं शुद्धं भवति, हृदयं च स्थायिशान्तिः पूरयति; अन्तः संशयः निर्मूलितः भवति। ||३||

ਹਰਿ ਕਾ ਮਾਰਗੁ ਸਦਾ ਪੰਥੁ ਵਿਖੜਾ ਕੋ ਪਾਏ ਗੁਰ ਵੀਚਾਰਾ ॥
हरि का मारगु सदा पंथु विखड़ा को पाए गुर वीचारा ॥

भगवतः मार्गः सर्वदा एतादृशः कठिनः मार्गः भवति; कतिपये एव तत् प्राप्नुवन्ति, गुरुं चिन्तयन्तः।

ਹਰਿ ਕੈ ਰੰਗਿ ਰਾਤਾ ਸਬਦੇ ਮਾਤਾ ਹਉਮੈ ਤਜੇ ਵਿਕਾਰਾ ॥
हरि कै रंगि राता सबदे माता हउमै तजे विकारा ॥

भगवतः प्रेम्णा ओतप्रोतः, शब्दमत्तः च अहङ्कारं भ्रष्टाचारं च परित्यजति।

ਨਾਨਕ ਨਾਮਿ ਰਤਾ ਇਕ ਰੰਗੀ ਸਬਦਿ ਸਵਾਰਣਹਾਰਾ ॥੪॥੩॥
नानक नामि रता इक रंगी सबदि सवारणहारा ॥४॥३॥

नानक हे नामेन ओतप्रोत, एकेश्वरप्रेमेण च शबादवचनेन अलङ्कृतः। ||४||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430