मूर्खः स्वेच्छा मनमुखः भगवतः नाम न स्मरति; सः वृथा स्वप्राणान् अपव्ययति।
यदा तु सत्गुरुं मिलति तदा नाम लभते; अहङ्कारं भावात्मकं आसक्तिं च पातयति। ||३||
भगवतः विनयशीलाः सेवकाः सत्याः सन्ति - ते सत्यस्य आचरणं कुर्वन्ति, गुरुस्य शबदस्य वचनं च चिन्तयन्ति।
सच्चः प्रभुः ईश्वरः तान् स्वेन सह एकीकरोति, ते च सच्चिदानन्दं स्वहृदयेषु निहितं कुर्वन्ति।
नानक, नाम्ना मया मोक्षः, अवगमनं च लब्धम्; एतदेव मम धनम्। ||४||१||
सोरत्'ह, तृतीय मेहल: १.
सत्या भगवता भक्तान् भक्ति-पूज-निधिना, भगवतः नामधनेन च आशीर्वादः दत्तः।
नामस्य धनं, कदापि न क्षीयते; तस्य मूल्यं कोऽपि अनुमानयितुं न शक्नोति।
नामधनेन प्रभामुखाः सत्येश्वरं प्राप्नुवन्ति । ||१||
हे मम मनसि गुरुशब्दवचनद्वारा भगवान् लभ्यते।
शाबादं विना जगत् भ्रमति, भगवतः प्राङ्गणे स्वदण्डं प्राप्नोति। ||विरामः||
अस्मिन् शरीरे पञ्च चोराः निवसन्ति- कामः, क्रोधः, लोभः, भावनात्मकः आसक्तिः, अहंकारः च ।
अमृतं लुण्ठयन्ति, किन्तु स्वेच्छा मनमुखः तत् न अवगच्छति; तस्य शिकायतां कोऽपि न शृणोति।
जगत् अन्धः, तस्य व्यवहारः अपि अन्धः; गुरुं विना केवलं पिच अन्धकारः एव भवति। ||२||
अहङ्कारे स्वामित्वे च प्रवृत्ताः ते नष्टाः भवन्ति; यदा ते गच्छन्ति तदा तेषां सह किमपि न गच्छति।
गुरमुखः तु नाम ध्यायति, भगवतः नाम नित्यं चिन्तयति।
गुरबानी इत्यस्य सच्चिदानन्दस्य माध्यमेन सः भगवतः गौरवपूर्णस्तुतिं गायति; भगवतः कृपाकटाक्षेण धन्यः सः मुग्धः भवति। ||३||
सत्यगुरुस्य आध्यात्मिकं प्रज्ञा हृदयस्य अन्तः स्थिरप्रकाशः अस्ति। भगवतः नियमः राजानां अपि शिरसा उपरि अस्ति।
रात्रौ दिवा भगवतः भक्ताः तं पूजयन्ति; रात्रौ दिवा भगवतः नामस्य सच्चिदानन्दलाभे समागच्छन्ति।
हे नानक भगवन्नामद्वारा मुक्तः भवति; शबादस्य अनुकूलः सः भगवन्तं विन्दति। ||४||२||
सोरत्'ह, तृतीय मेहल: १.
यदि भगवतः दासानां दासः भवति तर्हि सः भगवन्तं विन्दति, अहङ्कारं च अन्तःतः निर्मूलयति।
आनन्देश्वरः तस्य भक्तिविषयः; रात्रौ दिवा च भगवतः महिमा स्तुतिं गायति।
शबादस्य वचनस्य अनुकूलाः भगवतः भक्ताः नित्यं एकरूपेण भगवति लीनाः एव तिष्ठन्ति। ||१||
सत्यं तव प्रसाददृष्टिप्रभो ।
दासस्य दयां प्रयच्छ मे गौरवं रक्ष । ||विरामः||
शाबादस्य वचनस्य निरन्तरं स्तुतिं कुर्वन् अहं जीवामि; गुरुनिर्देशेन मम भयं दूरीकृतम्।
मम सच्चा प्रभु ईश्वरः एतावत् सुन्दरः अस्ति! गुरवस्य सेवां कुर्वन् मम चैतन्यं तस्मिन् एव केन्द्रितम् अस्ति।
शबदस्य सत्यं वचनं, सत्यतमं च तस्य बनिवचनं जपेत्, सः अहोरात्रं जागरितः तिष्ठति। ||२||
सः एतावत् अतीव गहनः गहनः च, शाश्वतशान्तिदाता; तस्य सीमां कोऽपि न प्राप्नुयात्।
सिद्धगुरुं सेवन् निश्चिन्ता भवति, भगवन्तं मनसः अन्तः निक्षिप्य।
मनः शरीरं च निर्मलं शुद्धं भवति, हृदयं च स्थायिशान्तिः पूरयति; अन्तः संशयः निर्मूलितः भवति। ||३||
भगवतः मार्गः सर्वदा एतादृशः कठिनः मार्गः भवति; कतिपये एव तत् प्राप्नुवन्ति, गुरुं चिन्तयन्तः।
भगवतः प्रेम्णा ओतप्रोतः, शब्दमत्तः च अहङ्कारं भ्रष्टाचारं च परित्यजति।
नानक हे नामेन ओतप्रोत, एकेश्वरप्रेमेण च शबादवचनेन अलङ्कृतः। ||४||३||