वचनमात्रेण प्रज्ञा न लभ्यते। तस्य व्याख्यानं लोहवत् कठिनम्।
यदा भगवता अनुग्रहं ददाति तदा एव तत् गृह्यते; अन्ये युक्तयः आदेशाः च निष्प्रयोजनाः सन्ति। ||२||
पौरी : १.
यदि दयालुः प्रभुः कृपां करोति तर्हि सच्चः गुरुः लभ्यते।
अयं आत्मा असंख्यावतारेषु भ्रमति स्म, यावत् सच्चिदानन्दगुरुः शबादस्य वचने तस्य उपदेशं न दत्तवान्।
सच्चिगुरु इव महान् दाता नास्ति; एतत् शृणुत यूयं सर्वे जनाः।
सत्यगुरुं मिलित्वा सच्चे भगवान् लभ्यते; अन्तः आत्मनः अभिमानं हरति, .
सत्यसत्यं च अस्मान् उपदिशति। ||४||
सलोक, प्रथम मेहल : १.
सर्वाणि घण्टाः क्षीरदासीः, दिवसस्य चतुर्थांशाः कृष्णाः।
वायुः जलं च अग्निः च अलङ्काराः; सूर्यचन्द्रौ अवतारौ ।
पृथिवी सम्पत्तिद्रव्याणि सर्वाणि उलझनानि ।
नानक, दिव्यज्ञानं विना लुण्ठितः, मृत्युदूतेन भक्ष्यते। ||१||
प्रथमः मेहलः : १.
शिष्याः सङ्गीतं वादयन्ति, गुरुजनाः नृत्यन्ति च।
पादं चालयन्ति शिरः आवर्तयन्ति च।
तेषां केशेषु रजः उड्डीयते, पतति च।
तान् दृष्ट्वा जनाः हसन्ति, ततः गृहं गच्छन्ति।
ते रोटिकायाः कृते दुन्दुभिं ताडयन्ति।
ते भूमौ क्षिपन्ति।
क्षीरदासीनां गायन्ति कृष्णानां गायन्ति।
सीतां गायन्ति रामं च नृपान् |
भगवान् निर्भयः निराकारः च; तस्य नाम सत्यम् अस्ति।
समग्रं जगत् तस्य सृष्टिः अस्ति।
ते भृत्याः प्रबुद्धाः दैवं भगवन्तं सेवन्ते।
तेषां जीवनस्य रात्रौ ओसः शीतला भवति; तेषां मनः भगवन्तं प्रेम्णा पूरितम् अस्ति।
गुरुं चिन्तयन् मया एताः उपदेशाः उपदिष्टाः;
अनुग्रहं दत्त्वा सः स्वसेवकान् पारं वहति।
तैल-निपीडनं, कतक-चक्रं, पेषण-शिलां, कुम्भकार-चक्रं,
मरुभूमिस्थाः असंख्याकाः असंख्याताः चक्रवाताः,
स्पिनशिखराः मथनयष्टयः मर्दकाः, २.
पक्षिणां निःश्वासाः टम्बलाः, २.
धुरीषु च परितः परितः गच्छन्तः पुरुषाः
नानक टम्बलाः असंख्याः अनन्ताः च।
भगवता अस्मान् बन्धने बध्नाति - तथा वयं परिभ्रमामः।
तेषां कर्मणानुसारेण तथा सर्वे जनाः नृत्यन्ति।
ये नृत्यन्ति नृत्यन्ति हसन्ति च, तेषां परमगमने रोदिष्यन्ति।
न उड्डीयन्ते दिवं न सिद्धा भवन्ति।
मनसः आग्रहेण नृत्यन्ति प्लवन्ति च।
हे नानक, येषां मनः ईश्वरभयेन पूर्णं भवति, तेषां मनसि अपि ईश्वरप्रेमम् अस्ति। ||२||
पौरी : १.
तव नाम निर्भयः प्रभुः; तव नाम जपन् नरकं न गन्तव्यम् ।
आत्मा शरीरं च सर्वं तस्य एव; तस्मै अस्मान् पोषणं दातुं याचना अपव्ययः एव।
यदि सद्भावं स्पृहसि तर्हि सत्कर्म कुरु विनयम् ।
जरामलक्षणानि अपहृत्यपि जरा मृत्युवेषेण आगमिष्यति ।
न कश्चित् अत्र तिष्ठति यदा प्राणानां गणना पूर्णा भवति। ||५||
सलोक, प्रथम मेहल : १.
मुसलमाना: इस्लामिकनियमस्य प्रशंसाम् कुर्वन्ति; ते तत् पठन्ति चिन्तयन्ति च।
भगवतः बद्धाः सेवकाः ते एव भगवतः दर्शनं द्रष्टुं बद्धाः सन्ति।
हिन्दुः प्रशंसनीयं भगवन्तं स्तुवन्ति; the Blessed Vision of His Darshan, तस्य रूपं अतुलनीयम् अस्ति।
तीर्थेषु तीर्थेषु स्नात्वा पुष्पार्पणं कृत्वा मूर्तीनां पुरतः धूपं दहन्ति च।
योगिनः तत्र निरपेक्षं भगवन्तं ध्यायन्ति; ते प्रजापतिम् अदृष्टेश्वरम् इति वदन्ति।