श्री गुरु ग्रन्थ साहिबः

पुटः - 465


ਗਿਆਨੁ ਨ ਗਲੀਈ ਢੂਢੀਐ ਕਥਨਾ ਕਰੜਾ ਸਾਰੁ ॥
गिआनु न गलीई ढूढीऐ कथना करड़ा सारु ॥

वचनमात्रेण प्रज्ञा न लभ्यते। तस्य व्याख्यानं लोहवत् कठिनम्।

ਕਰਮਿ ਮਿਲੈ ਤਾ ਪਾਈਐ ਹੋਰ ਹਿਕਮਤਿ ਹੁਕਮੁ ਖੁਆਰੁ ॥੨॥
करमि मिलै ता पाईऐ होर हिकमति हुकमु खुआरु ॥२॥

यदा भगवता अनुग्रहं ददाति तदा एव तत् गृह्यते; अन्ये युक्तयः आदेशाः च निष्प्रयोजनाः सन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਦਰਿ ਕਰਹਿ ਜੇ ਆਪਣੀ ਤਾ ਨਦਰੀ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥
नदरि करहि जे आपणी ता नदरी सतिगुरु पाइआ ॥

यदि दयालुः प्रभुः कृपां करोति तर्हि सच्चः गुरुः लभ्यते।

ਏਹੁ ਜੀਉ ਬਹੁਤੇ ਜਨਮ ਭਰੰਮਿਆ ਤਾ ਸਤਿਗੁਰਿ ਸਬਦੁ ਸੁਣਾਇਆ ॥
एहु जीउ बहुते जनम भरंमिआ ता सतिगुरि सबदु सुणाइआ ॥

अयं आत्मा असंख्यावतारेषु भ्रमति स्म, यावत् सच्चिदानन्दगुरुः शबादस्य वचने तस्य उपदेशं न दत्तवान्।

ਸਤਿਗੁਰ ਜੇਵਡੁ ਦਾਤਾ ਕੋ ਨਹੀ ਸਭਿ ਸੁਣਿਅਹੁ ਲੋਕ ਸਬਾਇਆ ॥
सतिगुर जेवडु दाता को नही सभि सुणिअहु लोक सबाइआ ॥

सच्चिगुरु इव महान् दाता नास्ति; एतत् शृणुत यूयं सर्वे जनाः।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਸਚੁ ਪਾਇਆ ਜਿਨੑੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥
सतिगुरि मिलिऐ सचु पाइआ जिनी विचहु आपु गवाइआ ॥

सत्यगुरुं मिलित्वा सच्चे भगवान् लभ्यते; अन्तः आत्मनः अभिमानं हरति, .

ਜਿਨਿ ਸਚੋ ਸਚੁ ਬੁਝਾਇਆ ॥੪॥
जिनि सचो सचु बुझाइआ ॥४॥

सत्यसत्यं च अस्मान् उपदिशति। ||४||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਘੜੀਆ ਸਭੇ ਗੋਪੀਆ ਪਹਰ ਕੰਨੑ ਗੋਪਾਲ ॥
घड़ीआ सभे गोपीआ पहर कंन गोपाल ॥

सर्वाणि घण्टाः क्षीरदासीः, दिवसस्य चतुर्थांशाः कृष्णाः।

ਗਹਣੇ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਚੰਦੁ ਸੂਰਜੁ ਅਵਤਾਰ ॥
गहणे पउणु पाणी बैसंतरु चंदु सूरजु अवतार ॥

वायुः जलं च अग्निः च अलङ्काराः; सूर्यचन्द्रौ अवतारौ ।

ਸਗਲੀ ਧਰਤੀ ਮਾਲੁ ਧਨੁ ਵਰਤਣਿ ਸਰਬ ਜੰਜਾਲ ॥
सगली धरती मालु धनु वरतणि सरब जंजाल ॥

पृथिवी सम्पत्तिद्रव्याणि सर्वाणि उलझनानि ।

ਨਾਨਕ ਮੁਸੈ ਗਿਆਨ ਵਿਹੂਣੀ ਖਾਇ ਗਇਆ ਜਮਕਾਲੁ ॥੧॥
नानक मुसै गिआन विहूणी खाइ गइआ जमकालु ॥१॥

नानक, दिव्यज्ञानं विना लुण्ठितः, मृत्युदूतेन भक्ष्यते। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਵਾਇਨਿ ਚੇਲੇ ਨਚਨਿ ਗੁਰ ॥
वाइनि चेले नचनि गुर ॥

शिष्याः सङ्गीतं वादयन्ति, गुरुजनाः नृत्यन्ति च।

ਪੈਰ ਹਲਾਇਨਿ ਫੇਰਨਿੑ ਸਿਰ ॥
पैर हलाइनि फेरनि सिर ॥

पादं चालयन्ति शिरः आवर्तयन्ति च।

ਉਡਿ ਉਡਿ ਰਾਵਾ ਝਾਟੈ ਪਾਇ ॥
उडि उडि रावा झाटै पाइ ॥

तेषां केशेषु रजः उड्डीयते, पतति च।

ਵੇਖੈ ਲੋਕੁ ਹਸੈ ਘਰਿ ਜਾਇ ॥
वेखै लोकु हसै घरि जाइ ॥

तान् दृष्ट्वा जनाः हसन्ति, ततः गृहं गच्छन्ति।

ਰੋਟੀਆ ਕਾਰਣਿ ਪੂਰਹਿ ਤਾਲ ॥
रोटीआ कारणि पूरहि ताल ॥

ते रोटिकायाः कृते दुन्दुभिं ताडयन्ति।

ਆਪੁ ਪਛਾੜਹਿ ਧਰਤੀ ਨਾਲਿ ॥
आपु पछाड़हि धरती नालि ॥

ते भूमौ क्षिपन्ति।

ਗਾਵਨਿ ਗੋਪੀਆ ਗਾਵਨਿ ਕਾਨੑ ॥
गावनि गोपीआ गावनि कान ॥

क्षीरदासीनां गायन्ति कृष्णानां गायन्ति।

ਗਾਵਨਿ ਸੀਤਾ ਰਾਜੇ ਰਾਮ ॥
गावनि सीता राजे राम ॥

सीतां गायन्ति रामं च नृपान् |

ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਸਚੁ ਨਾਮੁ ॥
निरभउ निरंकारु सचु नामु ॥

भगवान् निर्भयः निराकारः च; तस्य नाम सत्यम् अस्ति।

ਜਾ ਕਾ ਕੀਆ ਸਗਲ ਜਹਾਨੁ ॥
जा का कीआ सगल जहानु ॥

समग्रं जगत् तस्य सृष्टिः अस्ति।

ਸੇਵਕ ਸੇਵਹਿ ਕਰਮਿ ਚੜਾਉ ॥
सेवक सेवहि करमि चड़ाउ ॥

ते भृत्याः प्रबुद्धाः दैवं भगवन्तं सेवन्ते।

ਭਿੰਨੀ ਰੈਣਿ ਜਿਨੑਾ ਮਨਿ ਚਾਉ ॥
भिंनी रैणि जिना मनि चाउ ॥

तेषां जीवनस्य रात्रौ ओसः शीतला भवति; तेषां मनः भगवन्तं प्रेम्णा पूरितम् अस्ति।

ਸਿਖੀ ਸਿਖਿਆ ਗੁਰ ਵੀਚਾਰਿ ॥
सिखी सिखिआ गुर वीचारि ॥

गुरुं चिन्तयन् मया एताः उपदेशाः उपदिष्टाः;

ਨਦਰੀ ਕਰਮਿ ਲਘਾਏ ਪਾਰਿ ॥
नदरी करमि लघाए पारि ॥

अनुग्रहं दत्त्वा सः स्वसेवकान् पारं वहति।

ਕੋਲੂ ਚਰਖਾ ਚਕੀ ਚਕੁ ॥
कोलू चरखा चकी चकु ॥

तैल-निपीडनं, कतक-चक्रं, पेषण-शिलां, कुम्भकार-चक्रं,

ਥਲ ਵਾਰੋਲੇ ਬਹੁਤੁ ਅਨੰਤੁ ॥
थल वारोले बहुतु अनंतु ॥

मरुभूमिस्थाः असंख्याकाः असंख्याताः चक्रवाताः,

ਲਾਟੂ ਮਾਧਾਣੀਆ ਅਨਗਾਹ ॥
लाटू माधाणीआ अनगाह ॥

स्पिनशिखराः मथनयष्टयः मर्दकाः, २.

ਪੰਖੀ ਭਉਦੀਆ ਲੈਨਿ ਨ ਸਾਹ ॥
पंखी भउदीआ लैनि न साह ॥

पक्षिणां निःश्वासाः टम्बलाः, २.

ਸੂਐ ਚਾੜਿ ਭਵਾਈਅਹਿ ਜੰਤ ॥
सूऐ चाड़ि भवाईअहि जंत ॥

धुरीषु च परितः परितः गच्छन्तः पुरुषाः

ਨਾਨਕ ਭਉਦਿਆ ਗਣਤ ਨ ਅੰਤ ॥
नानक भउदिआ गणत न अंत ॥

नानक टम्बलाः असंख्याः अनन्ताः च।

ਬੰਧਨ ਬੰਧਿ ਭਵਾਏ ਸੋਇ ॥
बंधन बंधि भवाए सोइ ॥

भगवता अस्मान् बन्धने बध्नाति - तथा वयं परिभ्रमामः।

ਪਇਐ ਕਿਰਤਿ ਨਚੈ ਸਭੁ ਕੋਇ ॥
पइऐ किरति नचै सभु कोइ ॥

तेषां कर्मणानुसारेण तथा सर्वे जनाः नृत्यन्ति।

ਨਚਿ ਨਚਿ ਹਸਹਿ ਚਲਹਿ ਸੇ ਰੋਇ ॥
नचि नचि हसहि चलहि से रोइ ॥

ये नृत्यन्ति नृत्यन्ति हसन्ति च, तेषां परमगमने रोदिष्यन्ति।

ਉਡਿ ਨ ਜਾਹੀ ਸਿਧ ਨ ਹੋਹਿ ॥
उडि न जाही सिध न होहि ॥

न उड्डीयन्ते दिवं न सिद्धा भवन्ति।

ਨਚਣੁ ਕੁਦਣੁ ਮਨ ਕਾ ਚਾਉ ॥
नचणु कुदणु मन का चाउ ॥

मनसः आग्रहेण नृत्यन्ति प्लवन्ति च।

ਨਾਨਕ ਜਿਨੑ ਮਨਿ ਭਉ ਤਿਨੑਾ ਮਨਿ ਭਾਉ ॥੨॥
नानक जिन मनि भउ तिना मनि भाउ ॥२॥

हे नानक, येषां मनः ईश्वरभयेन पूर्णं भवति, तेषां मनसि अपि ईश्वरप्रेमम् अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਉ ਤੇਰਾ ਨਿਰੰਕਾਰੁ ਹੈ ਨਾਇ ਲਇਐ ਨਰਕਿ ਨ ਜਾਈਐ ॥
नाउ तेरा निरंकारु है नाइ लइऐ नरकि न जाईऐ ॥

तव नाम निर्भयः प्रभुः; तव नाम जपन् नरकं न गन्तव्यम् ।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਦਾ ਦੇ ਖਾਜੈ ਆਖਿ ਗਵਾਈਐ ॥
जीउ पिंडु सभु तिस दा दे खाजै आखि गवाईऐ ॥

आत्मा शरीरं च सर्वं तस्य एव; तस्मै अस्मान् पोषणं दातुं याचना अपव्ययः एव।

ਜੇ ਲੋੜਹਿ ਚੰਗਾ ਆਪਣਾ ਕਰਿ ਪੁੰਨਹੁ ਨੀਚੁ ਸਦਾਈਐ ॥
जे लोड़हि चंगा आपणा करि पुंनहु नीचु सदाईऐ ॥

यदि सद्भावं स्पृहसि तर्हि सत्कर्म कुरु विनयम् ।

ਜੇ ਜਰਵਾਣਾ ਪਰਹਰੈ ਜਰੁ ਵੇਸ ਕਰੇਦੀ ਆਈਐ ॥
जे जरवाणा परहरै जरु वेस करेदी आईऐ ॥

जरामलक्षणानि अपहृत्यपि जरा मृत्युवेषेण आगमिष्यति ।

ਕੋ ਰਹੈ ਨ ਭਰੀਐ ਪਾਈਐ ॥੫॥
को रहै न भरीऐ पाईऐ ॥५॥

न कश्चित् अत्र तिष्ठति यदा प्राणानां गणना पूर्णा भवति। ||५||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਮੁਸਲਮਾਨਾ ਸਿਫਤਿ ਸਰੀਅਤਿ ਪੜਿ ਪੜਿ ਕਰਹਿ ਬੀਚਾਰੁ ॥
मुसलमाना सिफति सरीअति पड़ि पड़ि करहि बीचारु ॥

मुसलमाना: इस्लामिकनियमस्य प्रशंसाम् कुर्वन्ति; ते तत् पठन्ति चिन्तयन्ति च।

ਬੰਦੇ ਸੇ ਜਿ ਪਵਹਿ ਵਿਚਿ ਬੰਦੀ ਵੇਖਣ ਕਉ ਦੀਦਾਰੁ ॥
बंदे से जि पवहि विचि बंदी वेखण कउ दीदारु ॥

भगवतः बद्धाः सेवकाः ते एव भगवतः दर्शनं द्रष्टुं बद्धाः सन्ति।

ਹਿੰਦੂ ਸਾਲਾਹੀ ਸਾਲਾਹਨਿ ਦਰਸਨਿ ਰੂਪਿ ਅਪਾਰੁ ॥
हिंदू सालाही सालाहनि दरसनि रूपि अपारु ॥

हिन्दुः प्रशंसनीयं भगवन्तं स्तुवन्ति; the Blessed Vision of His Darshan, तस्य रूपं अतुलनीयम् अस्ति।

ਤੀਰਥਿ ਨਾਵਹਿ ਅਰਚਾ ਪੂਜਾ ਅਗਰ ਵਾਸੁ ਬਹਕਾਰੁ ॥
तीरथि नावहि अरचा पूजा अगर वासु बहकारु ॥

तीर्थेषु तीर्थेषु स्नात्वा पुष्पार्पणं कृत्वा मूर्तीनां पुरतः धूपं दहन्ति च।

ਜੋਗੀ ਸੁੰਨਿ ਧਿਆਵਨਿੑ ਜੇਤੇ ਅਲਖ ਨਾਮੁ ਕਰਤਾਰੁ ॥
जोगी सुंनि धिआवनि जेते अलख नामु करतारु ॥

योगिनः तत्र निरपेक्षं भगवन्तं ध्यायन्ति; ते प्रजापतिम् अदृष्टेश्वरम् इति वदन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430