श्री गुरु ग्रन्थ साहिबः

पुटः - 1413


ਸਲੋਕ ਮਹਲਾ ੩ ॥
सलोक महला ३ ॥

सलोक, तृतीय मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਭਿਆਗਤ ਏਹ ਨ ਆਖੀਅਹਿ ਜਿਨ ਕੈ ਮਨ ਮਹਿ ਭਰਮੁ ॥
अभिआगत एह न आखीअहि जिन कै मन महि भरमु ॥

भ्रमन्तान् याचकान् पवित्रान् मा वदन्तु, यदि तेषां मनः संशयपूर्णं भवति।

ਤਿਨ ਕੇ ਦਿਤੇ ਨਾਨਕਾ ਤੇਹੋ ਜੇਹਾ ਧਰਮੁ ॥੧॥
तिन के दिते नानका तेहो जेहा धरमु ॥१॥

यश्च तेभ्यः ददाति नानक, तत्सदृशं पुण्यं अर्जयति। ||१||

ਅਭੈ ਨਿਰੰਜਨ ਪਰਮ ਪਦੁ ਤਾ ਕਾ ਭੀਖਕੁ ਹੋਇ ॥
अभै निरंजन परम पदु ता का भीखकु होइ ॥

अभयस्य निर्मलस्य च परमं पदं याचते

ਤਿਸ ਕਾ ਭੋਜਨੁ ਨਾਨਕਾ ਵਿਰਲਾ ਪਾਏ ਕੋਇ ॥੨॥
तिस का भोजनु नानका विरला पाए कोइ ॥२॥

- कथं दुर्लभाः सन्ति येषां अवसरः अस्ति नानक, तादृशाय अन्नं दातुं। ||२||

ਹੋਵਾ ਪੰਡਿਤੁ ਜੋਤਕੀ ਵੇਦ ਪੜਾ ਮੁਖਿ ਚਾਰਿ ॥
होवा पंडितु जोतकी वेद पड़ा मुखि चारि ॥

यदि अहं धर्मविद्वान् ज्योतिषी वा चतुर्वेदपाठः ।

ਨਵਾ ਖੰਡਾ ਵਿਚਿ ਜਾਣੀਆ ਅਪਨੇ ਚਜ ਵੀਚਾਰ ॥੩॥
नवा खंडा विचि जाणीआ अपने चज वीचार ॥३॥

अहं पृथिव्याः नवप्रदेशेषु प्रसिद्धः भवितुम् अर्हति स्म, मम प्रज्ञायाः, विचारणीयचिन्तनस्य च कारणात् । ||३||

ਬ੍ਰਹਮਣ ਕੈਲੀ ਘਾਤੁ ਕੰਞਕਾ ਅਣਚਾਰੀ ਕਾ ਧਾਨੁ ॥
ब्रहमण कैली घातु कंञका अणचारी का धानु ॥

ब्राह्मणस्य, गोस्य, स्त्रीशिशुस्य वधस्य, दुष्टस्य नैवेद्यस्य स्वीकारस्य च चत्वारि हिन्दुप्रधानपापानि,

ਫਿਟਕ ਫਿਟਕਾ ਕੋੜੁ ਬਦੀਆ ਸਦਾ ਸਦਾ ਅਭਿਮਾਨੁ ॥
फिटक फिटका कोड़ु बदीआ सदा सदा अभिमानु ॥

संसारशाप्तः कुष्ठरोगेण च; सः नित्यं नित्यं अहङ्कारगर्वेन परिपूर्णः अस्ति।

ਪਾਹਿ ਏਤੇ ਜਾਹਿ ਵੀਸਰਿ ਨਾਨਕਾ ਇਕੁ ਨਾਮੁ ॥
पाहि एते जाहि वीसरि नानका इकु नामु ॥

नाम विस्मरन् नानक एतैः पापैः आवृतः।

ਸਭ ਬੁਧੀ ਜਾਲੀਅਹਿ ਇਕੁ ਰਹੈ ਤਤੁ ਗਿਆਨੁ ॥੪॥
सभ बुधी जालीअहि इकु रहै ततु गिआनु ॥४॥

सर्वा प्रज्ञा दहन्तु, आध्यात्मिकप्रज्ञासारं विहाय। ||४||

ਮਾਥੈ ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁ ਮੇਟਿ ਨ ਸਕੈ ਕੋਇ ॥
माथै जो धुरि लिखिआ सु मेटि न सकै कोइ ॥

न कश्चित् ललाटे लिखितं तत् आदिमं दैवं मेटयितुं शक्नोति।

ਨਾਨਕ ਜੋ ਲਿਖਿਆ ਸੋ ਵਰਤਦਾ ਸੋ ਬੂਝੈ ਜਿਸ ਨੋ ਨਦਰਿ ਹੋਇ ॥੫॥
नानक जो लिखिआ सो वरतदा सो बूझै जिस नो नदरि होइ ॥५॥

तत्र यदलिखितं नानक तद्भवति । स एव अवगच्छति, यः ईश्वरस्य अनुग्रहेण धन्यः अस्ति। ||५||

ਜਿਨੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਕੂੜੈ ਲਾਲਚਿ ਲਗਿ ॥
जिनी नामु विसारिआ कूड़ै लालचि लगि ॥

ये नाम भगवतः नाम विस्मृत्य लोभवञ्चनासक्ताः भवन्ति ।

ਧੰਧਾ ਮਾਇਆ ਮੋਹਣੀ ਅੰਤਰਿ ਤਿਸਨਾ ਅਗਿ ॥
धंधा माइआ मोहणी अंतरि तिसना अगि ॥

मयस्य लोभकस्य उलझनेषु निमग्नाः सन्ति, तेषां अन्तः कामाग्निः।

ਜਿਨੑਾ ਵੇਲਿ ਨ ਤੂੰਬੜੀ ਮਾਇਆ ਠਗੇ ਠਗਿ ॥
जिना वेलि न तूंबड़ी माइआ ठगे ठगि ॥

ये कदलीफलवत् अति हठिनः जालम् आरोहन्ति, ते माया वञ्चकेन वञ्चिताः भवन्ति।

ਮਨਮੁਖਿ ਬੰਨਿੑ ਚਲਾਈਅਹਿ ਨਾ ਮਿਲਹੀ ਵਗਿ ਸਗਿ ॥
मनमुखि बंनि चलाईअहि ना मिलही वगि सगि ॥

स्वेच्छा मनमुखाः बद्धाः गगडाः च दूरं नयन्ते; श्वाः गोयूथं न संयोजयन्ति।

ਆਪਿ ਭੁਲਾਏ ਭੁਲੀਐ ਆਪੇ ਮੇਲਿ ਮਿਲਾਇ ॥
आपि भुलाए भुलीऐ आपे मेलि मिलाइ ॥

भगवान् एव भ्रान्तान् भ्रमयति, सः स्वयमेव तान् स्वसङ्घे एकीकरोति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਛੁਟੀਐ ਜੇ ਚਲੈ ਸਤਿਗੁਰ ਭਾਇ ॥੬॥
नानक गुरमुखि छुटीऐ जे चलै सतिगुर भाइ ॥६॥

हे नानक गुरमुखाः त्राता भवन्ति; ते सत्यगुरुस्य इच्छायाः अनुरूपं गच्छन्ति। ||६||

ਸਾਲਾਹੀ ਸਾਲਾਹਣਾ ਭੀ ਸਚਾ ਸਾਲਾਹਿ ॥
सालाही सालाहणा भी सचा सालाहि ॥

स्तुवामि भगवन्तं स्तुवन् सच्चे भगवतः स्तुतिं गायामि।

ਨਾਨਕ ਸਚਾ ਏਕੁ ਦਰੁ ਬੀਭਾ ਪਰਹਰਿ ਆਹਿ ॥੭॥
नानक सचा एकु दरु बीभा परहरि आहि ॥७॥

हे नानक एकेश्वरः सत्यः; अन्येभ्यः सर्वेभ्यः द्वाराभ्यः दूरं तिष्ठन्तु। ||७||

ਨਾਨਕ ਜਹ ਜਹ ਮੈ ਫਿਰਉ ਤਹ ਤਹ ਸਾਚਾ ਸੋਇ ॥
नानक जह जह मै फिरउ तह तह साचा सोइ ॥

नानक यत्र गच्छामि तत्र तत्र सत्येश्वरम् |

ਜਹ ਦੇਖਾ ਤਹ ਏਕੁ ਹੈ ਗੁਰਮੁਖਿ ਪਰਗਟੁ ਹੋਇ ॥੮॥
जह देखा तह एकु है गुरमुखि परगटु होइ ॥८॥

यत्र यत्र पश्यामि तत्रैकं भगवन्तं पश्यामि । सः गुरमुखाय आत्मानं प्रकाशयति। ||८||

ਦੂਖ ਵਿਸਾਰਣੁ ਸਬਦੁ ਹੈ ਜੇ ਮੰਨਿ ਵਸਾਏ ਕੋਇ ॥
दूख विसारणु सबदु है जे मंनि वसाए कोइ ॥

शबद्वचनं शोकनिवारकं यदि मनसि निहितं करोति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਮਨਿ ਵਸੈ ਕਰਮ ਪਰਾਪਤਿ ਹੋਇ ॥੯॥
गुर किरपा ते मनि वसै करम परापति होइ ॥९॥

गुरुप्रसादेन मनसि निवसति; ईश्वरकृपया लभ्यते। ||९||

ਨਾਨਕ ਹਉ ਹਉ ਕਰਤੇ ਖਪਿ ਮੁਏ ਖੂਹਣਿ ਲਖ ਅਸੰਖ ॥
नानक हउ हउ करते खपि मुए खूहणि लख असंख ॥

अहङ्कारं कुर्वन् नानक असंख्यसहस्राणि मृत्यवे अपव्ययितानि।

ਸਤਿਗੁਰ ਮਿਲੇ ਸੁ ਉਬਰੇ ਸਾਚੈ ਸਬਦਿ ਅਲੰਖ ॥੧੦॥
सतिगुर मिले सु उबरे साचै सबदि अलंख ॥१०॥

ये सच्चे गुरुणा सह मिलन्ति तेषां उद्धारः भवति, शब्दस्य माध्यमेन, अविवेकी भगवतः सत्यवचनेन। ||१०||

ਜਿਨਾ ਸਤਿਗੁਰੁ ਇਕ ਮਨਿ ਸੇਵਿਆ ਤਿਨ ਜਨ ਲਾਗਉ ਪਾਇ ॥
जिना सतिगुरु इक मनि सेविआ तिन जन लागउ पाइ ॥

ये सच्चगुरुं सेवन्ते एकमनः - अहं तेषां विनयानां पादयोः पतति।

ਗੁਰਸਬਦੀ ਹਰਿ ਮਨਿ ਵਸੈ ਮਾਇਆ ਕੀ ਭੁਖ ਜਾਇ ॥
गुरसबदी हरि मनि वसै माइआ की भुख जाइ ॥

गुरुशब्दवचनद्वारा भगवान् मनसि तिष्ठति, माया क्षुधा च प्रयाति।

ਸੇ ਜਨ ਨਿਰਮਲ ਊਜਲੇ ਜਿ ਗੁਰਮੁਖਿ ਨਾਮਿ ਸਮਾਇ ॥
से जन निरमल ऊजले जि गुरमुखि नामि समाइ ॥

निर्मलाः शुद्धाः च ते विनयशीलाः सत्त्वाः, ये गुर्मुखत्वेन नामे विलीनाः भवन्ति।

ਨਾਨਕ ਹੋਰਿ ਪਤਿਸਾਹੀਆ ਕੂੜੀਆ ਨਾਮਿ ਰਤੇ ਪਾਤਿਸਾਹ ॥੧੧॥
नानक होरि पतिसाहीआ कूड़ीआ नामि रते पातिसाह ॥११॥

हे नानक, अन्ये साम्राज्यानि मिथ्या; ते एव सत्या सम्राटाः नामेन ओतप्रोताः। ||११||

ਜਿਉ ਪੁਰਖੈ ਘਰਿ ਭਗਤੀ ਨਾਰਿ ਹੈ ਅਤਿ ਲੋਚੈ ਭਗਤੀ ਭਾਇ ॥
जिउ पुरखै घरि भगती नारि है अति लोचै भगती भाइ ॥

भर्तुः गृहे भक्तपत्न्याः तस्य प्रेम्णा भक्तिसेवां कर्तुं महती आकांक्षा वर्तते;

ਬਹੁ ਰਸ ਸਾਲਣੇ ਸਵਾਰਦੀ ਖਟ ਰਸ ਮੀਠੇ ਪਾਇ ॥
बहु रस सालणे सवारदी खट रस मीठे पाइ ॥

सा तस्मै सर्वविधं मधुरं स्वादिष्टं सर्वस्वादं च सज्जीकरोति, अर्पयति च ।

ਤਿਉ ਬਾਣੀ ਭਗਤ ਸਲਾਹਦੇ ਹਰਿ ਨਾਮੈ ਚਿਤੁ ਲਾਇ ॥
तिउ बाणी भगत सलाहदे हरि नामै चितु लाइ ॥

तथैव भक्ताः गुरुबनिवचनस्य स्तुतिं कुर्वन्ति, भगवतः नाम्नि चैतन्यं केन्द्रीकुर्वन्ति।

ਮਨੁ ਤਨੁ ਧਨੁ ਆਗੈ ਰਾਖਿਆ ਸਿਰੁ ਵੇਚਿਆ ਗੁਰ ਆਗੈ ਜਾਇ ॥
मनु तनु धनु आगै राखिआ सिरु वेचिआ गुर आगै जाइ ॥

गुरोः पुरतः अर्पणे मनः शरीरं धनं च स्थापयन्ति, तस्मै शिरः विक्रीयन्ते।

ਭੈ ਭਗਤੀ ਭਗਤ ਬਹੁ ਲੋਚਦੇ ਪ੍ਰਭ ਲੋਚਾ ਪੂਰਿ ਮਿਲਾਇ ॥
भै भगती भगत बहु लोचदे प्रभ लोचा पूरि मिलाइ ॥

ईश्वरभये तस्य भक्ताः तस्य भक्तिपूजायाः आकांक्षां कुर्वन्ति; ईश्वरः तेषां कामान् पूरयति, तान् स्वेन सह विलीयते च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430