सलोक, तृतीय मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भ्रमन्तान् याचकान् पवित्रान् मा वदन्तु, यदि तेषां मनः संशयपूर्णं भवति।
यश्च तेभ्यः ददाति नानक, तत्सदृशं पुण्यं अर्जयति। ||१||
अभयस्य निर्मलस्य च परमं पदं याचते
- कथं दुर्लभाः सन्ति येषां अवसरः अस्ति नानक, तादृशाय अन्नं दातुं। ||२||
यदि अहं धर्मविद्वान् ज्योतिषी वा चतुर्वेदपाठः ।
अहं पृथिव्याः नवप्रदेशेषु प्रसिद्धः भवितुम् अर्हति स्म, मम प्रज्ञायाः, विचारणीयचिन्तनस्य च कारणात् । ||३||
ब्राह्मणस्य, गोस्य, स्त्रीशिशुस्य वधस्य, दुष्टस्य नैवेद्यस्य स्वीकारस्य च चत्वारि हिन्दुप्रधानपापानि,
संसारशाप्तः कुष्ठरोगेण च; सः नित्यं नित्यं अहङ्कारगर्वेन परिपूर्णः अस्ति।
नाम विस्मरन् नानक एतैः पापैः आवृतः।
सर्वा प्रज्ञा दहन्तु, आध्यात्मिकप्रज्ञासारं विहाय। ||४||
न कश्चित् ललाटे लिखितं तत् आदिमं दैवं मेटयितुं शक्नोति।
तत्र यदलिखितं नानक तद्भवति । स एव अवगच्छति, यः ईश्वरस्य अनुग्रहेण धन्यः अस्ति। ||५||
ये नाम भगवतः नाम विस्मृत्य लोभवञ्चनासक्ताः भवन्ति ।
मयस्य लोभकस्य उलझनेषु निमग्नाः सन्ति, तेषां अन्तः कामाग्निः।
ये कदलीफलवत् अति हठिनः जालम् आरोहन्ति, ते माया वञ्चकेन वञ्चिताः भवन्ति।
स्वेच्छा मनमुखाः बद्धाः गगडाः च दूरं नयन्ते; श्वाः गोयूथं न संयोजयन्ति।
भगवान् एव भ्रान्तान् भ्रमयति, सः स्वयमेव तान् स्वसङ्घे एकीकरोति ।
हे नानक गुरमुखाः त्राता भवन्ति; ते सत्यगुरुस्य इच्छायाः अनुरूपं गच्छन्ति। ||६||
स्तुवामि भगवन्तं स्तुवन् सच्चे भगवतः स्तुतिं गायामि।
हे नानक एकेश्वरः सत्यः; अन्येभ्यः सर्वेभ्यः द्वाराभ्यः दूरं तिष्ठन्तु। ||७||
नानक यत्र गच्छामि तत्र तत्र सत्येश्वरम् |
यत्र यत्र पश्यामि तत्रैकं भगवन्तं पश्यामि । सः गुरमुखाय आत्मानं प्रकाशयति। ||८||
शबद्वचनं शोकनिवारकं यदि मनसि निहितं करोति।
गुरुप्रसादेन मनसि निवसति; ईश्वरकृपया लभ्यते। ||९||
अहङ्कारं कुर्वन् नानक असंख्यसहस्राणि मृत्यवे अपव्ययितानि।
ये सच्चे गुरुणा सह मिलन्ति तेषां उद्धारः भवति, शब्दस्य माध्यमेन, अविवेकी भगवतः सत्यवचनेन। ||१०||
ये सच्चगुरुं सेवन्ते एकमनः - अहं तेषां विनयानां पादयोः पतति।
गुरुशब्दवचनद्वारा भगवान् मनसि तिष्ठति, माया क्षुधा च प्रयाति।
निर्मलाः शुद्धाः च ते विनयशीलाः सत्त्वाः, ये गुर्मुखत्वेन नामे विलीनाः भवन्ति।
हे नानक, अन्ये साम्राज्यानि मिथ्या; ते एव सत्या सम्राटाः नामेन ओतप्रोताः। ||११||
भर्तुः गृहे भक्तपत्न्याः तस्य प्रेम्णा भक्तिसेवां कर्तुं महती आकांक्षा वर्तते;
सा तस्मै सर्वविधं मधुरं स्वादिष्टं सर्वस्वादं च सज्जीकरोति, अर्पयति च ।
तथैव भक्ताः गुरुबनिवचनस्य स्तुतिं कुर्वन्ति, भगवतः नाम्नि चैतन्यं केन्द्रीकुर्वन्ति।
गुरोः पुरतः अर्पणे मनः शरीरं धनं च स्थापयन्ति, तस्मै शिरः विक्रीयन्ते।
ईश्वरभये तस्य भक्ताः तस्य भक्तिपूजायाः आकांक्षां कुर्वन्ति; ईश्वरः तेषां कामान् पूरयति, तान् स्वेन सह विलीयते च।