त्वं स्वयमेव स्थापयसि विघटनं च करोषि; भवतः शबादस्य वचनस्य माध्यमेन, त्वं उन्नयनं करोषि, उन्नमयसि च। ||५||
यदा रजसि शरीरं लोलति तदा आत्मा कुत्र गतः इति न ज्ञायते ।
सः एव व्याप्तः व्याप्तः च अस्ति; एतत् अद्भुतं आश्चर्यजनकं च अस्ति! ||६||
त्वं दूरं न असि देव; त्वं सर्वं जानासि।
गुरमुखः त्वां नित्यं पश्यति; त्वं अस्माकं अन्तःकरणस्य नाभिके गहने असि । ||७||
कृपया, भवतः नाम्ना गृहं मम आशीर्वादं ददातु; मम अन्तःकरणं शान्तिं भवतु।
दास नानकः तव गौरवं स्तुतिं गातु; हे सत्यगुरु, उपदेशं मया सह भागं कुरु । ||८||३||५||
राग सूही, तृतीय मेहल, प्रथम सदन, अष्टपढ़ेया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सर्वं नाम भगवतः नामतः आगच्छति; सत्यगुरुं विना नाम न अनुभवति।
गुरुस्य शाबादस्य वचनं मधुरतमं उदात्ततमं च सारं भवति, परन्तु तस्य स्वादनं विना तस्य स्वादः अनुभवितुं न शक्यते।
सः केवलं शंखस्य विनिमयरूपेण एतत् मानवजीवनं अपव्ययति; स्वात्मानं न अवगच्छति।
किन्तु, यदि सः गुरमुखः भवति, तर्हि सः एकेश्वरं ज्ञातुं आगच्छति, अहंकाररोगः च तं न पीडयति। ||१||
अहं यज्ञोऽस्मि गुरुः, यः मां सच्चिदानन्देन प्रेम्णा सक्तवान्।
शाबादवचने समाहितः आत्मा प्रकाशितः प्रबुद्धः च भवति। अहं आकाशीय आनन्दे लीनः तिष्ठामि। ||१||विराम||
गुरमुखः भगवतः स्तुतिं गायति; गुरमुखः अवगच्छति। गुरमुखः शाबादस्य वचनस्य चिन्तनं करोति।
गुरुद्वारा शरीरं आत्मा च सर्वथा कायाकल्पं भवति; गुरमुखस्य कार्याणि तस्य पक्षे निराकृतानि भवन्ति।
अन्धः स्वेच्छा मनमुखः अन्धं कर्म करोति, लोके विषमात्रं अर्जयति।
माया प्रलोभितः नित्यदुःखेन दुःखं प्राप्नोति, परमप्रियगुरुं विना। ||२||
सः एव निःस्वार्थः सेवकः अस्ति, यः सच्चिगुरुस्य सेवां करोति, सच्चिगुरुस्य इच्छायाः अनुरूपं च गच्छति।
सच्चा शब्दः, ईश्वरस्य वचनं, ईश्वरस्य सच्चा स्तुतिः अस्ति; सत्यं भगवन्तं मनसि निहितं कुरु।
गुरमुखः गुरबानीयाः सत्यं वचनं वदति, अहङ्कारः च अन्तः प्रस्थायति।
स्वयं दाता सत्यं तस्य कर्माणि। सः शब्दस्य सत्यं वचनं घोषयति। ||३||
गुरमुखः कार्यं करोति, गुरमुखः च अर्जयति; गुरमुखः अन्येषां नामजपार्थं प्रेरयति।
सः सदा असक्तः, सच्चिदानन्दप्रेमेण ओतप्रोतः, सहजतया गुरुसङ्गतिः।
स्वेच्छा मनमुखः सदा अनृतं वदति; विषबीजानि रोपयति, विषमात्रं खादति।
सः मृत्युदूतेन बद्धः गगः च भवति, कामाग्नौ दग्धः च भवति; गुरुं विहाय को तं तारयितुं शक्नोति? ||४||
सत्यं तत् तीर्थस्थानं यत्र सत्यकुण्डे स्नात्वा गुरमुखत्वेन आत्मसाक्षात्कारं प्राप्नोति। गुरमुखः स्वस्य आत्मनः अवगच्छति।
भगवता दर्शितं यत् गुरुस्य शाबादस्य वचनं अष्टषष्टिः पवित्राः तीर्थाः सन्ति; तस्मिन् स्नात्वा मलं प्रक्षाल्यते।
सत्यं निर्मलं च तस्य शब्दस्य सत्यं वचनं; न कश्चित् मलः तं स्पृशति न लप्यते।
सत्यं स्तुतिः सत्यं भक्तिस्तुतिः सिद्धगुरुतः प्राप्यते। ||५||
शरीरं मनः सर्वं भगवतः एव; दुरात्मना तु एतत् वक्तुं अपि न शक्नुवन्ति।
यदि भगवतः आज्ञायाः तादृशः हुकमः तर्हि शुद्धः निर्मलः च भवति, अहङ्कारः अन्तः अपहृतः भवति।
मया सहजतया गुरुशिक्षायाः स्वादनं कृतम्, मम कामस्य अग्निः च शमितः।
गुरुस्य शबादस्य वचनस्य अनुकूलः स्वाभाविकतया मत्तः भवति, अप्रत्यक्षतया भगवति विलीनः भवति। ||६||