श्री गुरु ग्रन्थ साहिबः

पुटः - 753


ਆਪੇ ਥਾਪਿ ਉਥਾਪਿ ਸਬਦਿ ਨਿਵਾਜਿਆ ॥੫॥
आपे थापि उथापि सबदि निवाजिआ ॥५॥

त्वं स्वयमेव स्थापयसि विघटनं च करोषि; भवतः शबादस्य वचनस्य माध्यमेन, त्वं उन्नयनं करोषि, उन्नमयसि च। ||५||

ਦੇਹੀ ਭਸਮ ਰੁਲਾਇ ਨ ਜਾਪੀ ਕਹ ਗਇਆ ॥
देही भसम रुलाइ न जापी कह गइआ ॥

यदा रजसि शरीरं लोलति तदा आत्मा कुत्र गतः इति न ज्ञायते ।

ਆਪੇ ਰਹਿਆ ਸਮਾਇ ਸੋ ਵਿਸਮਾਦੁ ਭਇਆ ॥੬॥
आपे रहिआ समाइ सो विसमादु भइआ ॥६॥

सः एव व्याप्तः व्याप्तः च अस्ति; एतत् अद्भुतं आश्चर्यजनकं च अस्ति! ||६||

ਤੂੰ ਨਾਹੀ ਪ੍ਰਭ ਦੂਰਿ ਜਾਣਹਿ ਸਭ ਤੂ ਹੈ ॥
तूं नाही प्रभ दूरि जाणहि सभ तू है ॥

त्वं दूरं न असि देव; त्वं सर्वं जानासि।

ਗੁਰਮੁਖਿ ਵੇਖਿ ਹਦੂਰਿ ਅੰਤਰਿ ਭੀ ਤੂ ਹੈ ॥੭॥
गुरमुखि वेखि हदूरि अंतरि भी तू है ॥७॥

गुरमुखः त्वां नित्यं पश्यति; त्वं अस्माकं अन्तःकरणस्य नाभिके गहने असि । ||७||

ਮੈ ਦੀਜੈ ਨਾਮ ਨਿਵਾਸੁ ਅੰਤਰਿ ਸਾਂਤਿ ਹੋਇ ॥
मै दीजै नाम निवासु अंतरि सांति होइ ॥

कृपया, भवतः नाम्ना गृहं मम आशीर्वादं ददातु; मम अन्तःकरणं शान्तिं भवतु।

ਗੁਣ ਗਾਵੈ ਨਾਨਕ ਦਾਸੁ ਸਤਿਗੁਰੁ ਮਤਿ ਦੇਇ ॥੮॥੩॥੫॥
गुण गावै नानक दासु सतिगुरु मति देइ ॥८॥३॥५॥

दास नानकः तव गौरवं स्तुतिं गातु; हे सत्यगुरु, उपदेशं मया सह भागं कुरु । ||८||३||५||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੩ ਘਰੁ ੧ ਅਸਟਪਦੀਆ ॥
रागु सूही महला ३ घरु १ असटपदीआ ॥

राग सूही, तृतीय मेहल, प्रथम सदन, अष्टपढ़ेया: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਨਾਮੈ ਹੀ ਤੇ ਸਭੁ ਕਿਛੁ ਹੋਆ ਬਿਨੁ ਸਤਿਗੁਰ ਨਾਮੁ ਨ ਜਾਪੈ ॥
नामै ही ते सभु किछु होआ बिनु सतिगुर नामु न जापै ॥

सर्वं नाम भगवतः नामतः आगच्छति; सत्यगुरुं विना नाम न अनुभवति।

ਗੁਰ ਕਾ ਸਬਦੁ ਮਹਾ ਰਸੁ ਮੀਠਾ ਬਿਨੁ ਚਾਖੇ ਸਾਦੁ ਨ ਜਾਪੈ ॥
गुर का सबदु महा रसु मीठा बिनु चाखे सादु न जापै ॥

गुरुस्य शाबादस्य वचनं मधुरतमं उदात्ततमं च सारं भवति, परन्तु तस्य स्वादनं विना तस्य स्वादः अनुभवितुं न शक्यते।

ਕਉਡੀ ਬਦਲੈ ਜਨਮੁ ਗਵਾਇਆ ਚੀਨਸਿ ਨਾਹੀ ਆਪੈ ॥
कउडी बदलै जनमु गवाइआ चीनसि नाही आपै ॥

सः केवलं शंखस्य विनिमयरूपेण एतत् मानवजीवनं अपव्ययति; स्वात्मानं न अवगच्छति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਤਾ ਏਕੋ ਜਾਣੈ ਹਉਮੈ ਦੁਖੁ ਨ ਸੰਤਾਪੈ ॥੧॥
गुरमुखि होवै ता एको जाणै हउमै दुखु न संतापै ॥१॥

किन्तु, यदि सः गुरमुखः भवति, तर्हि सः एकेश्वरं ज्ञातुं आगच्छति, अहंकाररोगः च तं न पीडयति। ||१||

ਬਲਿਹਾਰੀ ਗੁਰ ਅਪਣੇ ਵਿਟਹੁ ਜਿਨਿ ਸਾਚੇ ਸਿਉ ਲਿਵ ਲਾਈ ॥
बलिहारी गुर अपणे विटहु जिनि साचे सिउ लिव लाई ॥

अहं यज्ञोऽस्मि गुरुः, यः मां सच्चिदानन्देन प्रेम्णा सक्तवान्।

ਸਬਦੁ ਚੀਨਿੑ ਆਤਮੁ ਪਰਗਾਸਿਆ ਸਹਜੇ ਰਹਿਆ ਸਮਾਈ ॥੧॥ ਰਹਾਉ ॥
सबदु चीनि आतमु परगासिआ सहजे रहिआ समाई ॥१॥ रहाउ ॥

शाबादवचने समाहितः आत्मा प्रकाशितः प्रबुद्धः च भवति। अहं आकाशीय आनन्दे लीनः तिष्ठामि। ||१||विराम||

ਗੁਰਮੁਖਿ ਗਾਵੈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਗੁਰਮੁਖਿ ਸਬਦੁ ਬੀਚਾਰੇ ॥
गुरमुखि गावै गुरमुखि बूझै गुरमुखि सबदु बीचारे ॥

गुरमुखः भगवतः स्तुतिं गायति; गुरमुखः अवगच्छति। गुरमुखः शाबादस्य वचनस्य चिन्तनं करोति।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਗੁਰ ਤੇ ਉਪਜੈ ਗੁਰਮੁਖਿ ਕਾਰਜ ਸਵਾਰੇ ॥
जीउ पिंडु सभु गुर ते उपजै गुरमुखि कारज सवारे ॥

गुरुद्वारा शरीरं आत्मा च सर्वथा कायाकल्पं भवति; गुरमुखस्य कार्याणि तस्य पक्षे निराकृतानि भवन्ति।

ਮਨਮੁਖਿ ਅੰਧਾ ਅੰਧੁ ਕਮਾਵੈ ਬਿਖੁ ਖਟੇ ਸੰਸਾਰੇ ॥
मनमुखि अंधा अंधु कमावै बिखु खटे संसारे ॥

अन्धः स्वेच्छा मनमुखः अन्धं कर्म करोति, लोके विषमात्रं अर्जयति।

ਮਾਇਆ ਮੋਹਿ ਸਦਾ ਦੁਖੁ ਪਾਏ ਬਿਨੁ ਗੁਰ ਅਤਿ ਪਿਆਰੇ ॥੨॥
माइआ मोहि सदा दुखु पाए बिनु गुर अति पिआरे ॥२॥

माया प्रलोभितः नित्यदुःखेन दुःखं प्राप्नोति, परमप्रियगुरुं विना। ||२||

ਸੋਈ ਸੇਵਕੁ ਜੇ ਸਤਿਗੁਰ ਸੇਵੇ ਚਾਲੈ ਸਤਿਗੁਰ ਭਾਏ ॥
सोई सेवकु जे सतिगुर सेवे चालै सतिगुर भाए ॥

सः एव निःस्वार्थः सेवकः अस्ति, यः सच्चिगुरुस्य सेवां करोति, सच्चिगुरुस्य इच्छायाः अनुरूपं च गच्छति।

ਸਾਚਾ ਸਬਦੁ ਸਿਫਤਿ ਹੈ ਸਾਚੀ ਸਾਚਾ ਮੰਨਿ ਵਸਾਏ ॥
साचा सबदु सिफति है साची साचा मंनि वसाए ॥

सच्चा शब्दः, ईश्वरस्य वचनं, ईश्वरस्य सच्चा स्तुतिः अस्ति; सत्यं भगवन्तं मनसि निहितं कुरु।

ਸਚੀ ਬਾਣੀ ਗੁਰਮੁਖਿ ਆਖੈ ਹਉਮੈ ਵਿਚਹੁ ਜਾਏ ॥
सची बाणी गुरमुखि आखै हउमै विचहु जाए ॥

गुरमुखः गुरबानीयाः सत्यं वचनं वदति, अहङ्कारः च अन्तः प्रस्थायति।

ਆਪੇ ਦਾਤਾ ਕਰਮੁ ਹੈ ਸਾਚਾ ਸਾਚਾ ਸਬਦੁ ਸੁਣਾਏ ॥੩॥
आपे दाता करमु है साचा साचा सबदु सुणाए ॥३॥

स्वयं दाता सत्यं तस्य कर्माणि। सः शब्दस्य सत्यं वचनं घोषयति। ||३||

ਗੁਰਮੁਖਿ ਘਾਲੇ ਗੁਰਮੁਖਿ ਖਟੇ ਗੁਰਮੁਖਿ ਨਾਮੁ ਜਪਾਏ ॥
गुरमुखि घाले गुरमुखि खटे गुरमुखि नामु जपाए ॥

गुरमुखः कार्यं करोति, गुरमुखः च अर्जयति; गुरमुखः अन्येषां नामजपार्थं प्रेरयति।

ਸਦਾ ਅਲਿਪਤੁ ਸਾਚੈ ਰੰਗਿ ਰਾਤਾ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਏ ॥
सदा अलिपतु साचै रंगि राता गुर कै सहजि सुभाए ॥

सः सदा असक्तः, सच्चिदानन्दप्रेमेण ओतप्रोतः, सहजतया गुरुसङ्गतिः।

ਮਨਮੁਖੁ ਸਦ ਹੀ ਕੂੜੋ ਬੋਲੈ ਬਿਖੁ ਬੀਜੈ ਬਿਖੁ ਖਾਏ ॥
मनमुखु सद ही कूड़ो बोलै बिखु बीजै बिखु खाए ॥

स्वेच्छा मनमुखः सदा अनृतं वदति; विषबीजानि रोपयति, विषमात्रं खादति।

ਜਮਕਾਲਿ ਬਾਧਾ ਤ੍ਰਿਸਨਾ ਦਾਧਾ ਬਿਨੁ ਗੁਰ ਕਵਣੁ ਛਡਾਏ ॥੪॥
जमकालि बाधा त्रिसना दाधा बिनु गुर कवणु छडाए ॥४॥

सः मृत्युदूतेन बद्धः गगः च भवति, कामाग्नौ दग्धः च भवति; गुरुं विहाय को तं तारयितुं शक्नोति? ||४||

ਸਚਾ ਤੀਰਥੁ ਜਿਤੁ ਸਤ ਸਰਿ ਨਾਵਣੁ ਗੁਰਮੁਖਿ ਆਪਿ ਬੁਝਾਏ ॥
सचा तीरथु जितु सत सरि नावणु गुरमुखि आपि बुझाए ॥

सत्यं तत् तीर्थस्थानं यत्र सत्यकुण्डे स्नात्वा गुरमुखत्वेन आत्मसाक्षात्कारं प्राप्नोति। गुरमुखः स्वस्य आत्मनः अवगच्छति।

ਅਠਸਠਿ ਤੀਰਥ ਗੁਰ ਸਬਦਿ ਦਿਖਾਏ ਤਿਤੁ ਨਾਤੈ ਮਲੁ ਜਾਏ ॥
अठसठि तीरथ गुर सबदि दिखाए तितु नातै मलु जाए ॥

भगवता दर्शितं यत् गुरुस्य शाबादस्य वचनं अष्टषष्टिः पवित्राः तीर्थाः सन्ति; तस्मिन् स्नात्वा मलं प्रक्षाल्यते।

ਸਚਾ ਸਬਦੁ ਸਚਾ ਹੈ ਨਿਰਮਲੁ ਨਾ ਮਲੁ ਲਗੈ ਨ ਲਾਏ ॥
सचा सबदु सचा है निरमलु ना मलु लगै न लाए ॥

सत्यं निर्मलं च तस्य शब्दस्य सत्यं वचनं; न कश्चित् मलः तं स्पृशति न लप्यते।

ਸਚੀ ਸਿਫਤਿ ਸਚੀ ਸਾਲਾਹ ਪੂਰੇ ਗੁਰ ਤੇ ਪਾਏ ॥੫॥
सची सिफति सची सालाह पूरे गुर ते पाए ॥५॥

सत्यं स्तुतिः सत्यं भक्तिस्तुतिः सिद्धगुरुतः प्राप्यते। ||५||

ਤਨੁ ਮਨੁ ਸਭੁ ਕਿਛੁ ਹਰਿ ਤਿਸੁ ਕੇਰਾ ਦੁਰਮਤਿ ਕਹਣੁ ਨ ਜਾਏ ॥
तनु मनु सभु किछु हरि तिसु केरा दुरमति कहणु न जाए ॥

शरीरं मनः सर्वं भगवतः एव; दुरात्मना तु एतत् वक्तुं अपि न शक्नुवन्ति।

ਹੁਕਮੁ ਹੋਵੈ ਤਾ ਨਿਰਮਲੁ ਹੋਵੈ ਹਉਮੈ ਵਿਚਹੁ ਜਾਏ ॥
हुकमु होवै ता निरमलु होवै हउमै विचहु जाए ॥

यदि भगवतः आज्ञायाः तादृशः हुकमः तर्हि शुद्धः निर्मलः च भवति, अहङ्कारः अन्तः अपहृतः भवति।

ਗੁਰ ਕੀ ਸਾਖੀ ਸਹਜੇ ਚਾਖੀ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਬੁਝਾਏ ॥
गुर की साखी सहजे चाखी त्रिसना अगनि बुझाए ॥

मया सहजतया गुरुशिक्षायाः स्वादनं कृतम्, मम कामस्य अग्निः च शमितः।

ਗੁਰ ਕੈ ਸਬਦਿ ਰਾਤਾ ਸਹਜੇ ਮਾਤਾ ਸਹਜੇ ਰਹਿਆ ਸਮਾਏ ॥੬॥
गुर कै सबदि राता सहजे माता सहजे रहिआ समाए ॥६॥

गुरुस्य शबादस्य वचनस्य अनुकूलः स्वाभाविकतया मत्तः भवति, अप्रत्यक्षतया भगवति विलीनः भवति। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430