तेन मह्यं राजधानी, आध्यात्मिकप्रज्ञाधनेन आशीर्वादः दत्तः; तेन मां एतस्य वणिजस्य योग्यं कृतम्।
तेन मां गुरुणा सह भागीदारं कृतम्; मया सर्वाणि शान्तिः आरामः च प्राप्तः।
सः मया सह अस्ति, मम कदापि वियोगं न करिष्यति; भगवान् मम पिता सर्वं कर्तुं समर्थः अस्ति। ||२१||
सलोक, दखनय, पंचम मेहल: १.
मिथ्याविच्छिद्य नानक सन्तानं सच्चित्रान् अन्वेष्य ।
मृषा त्वां त्यक्ष्यति, जीविते अपि; किन्तु सन्ताः त्वां मृतेऽपि न त्यक्ष्यन्ति। ||१||
पञ्चमः मेहलः १.
विद्युज्ज्वलति नानक कृष्णा मेघेषु मेघगर्जनम् ।
मेघानां वर्षा महती भवति; नानक आत्मा वधूः उच्छ्रिताः प्रियया अलंकृताः। ||२||
पञ्चमः मेहलः १.
तडागाः भूमिः च जलेन अतिक्रान्ताः, शीतलवायुः च प्रवहति ।
तस्याः शयनं सुवर्णहीरकमाणिक्यैः अलङ्कृतम् अस्ति;
सुन्दरवस्त्रैः स्वादिष्टैः धन्या नानक प्रियं विना तु पीडया दहति। ||३||
पौरी : १.
यानि कर्माणि प्रजापतिः कारयति तानि करोति सः।
शतशः दिशः धावन् अपि मर्त्य पूर्वनियतं प्राप्स्यसि ।
सत्कर्म विना न किमपि प्राप्स्यसि सर्वलोकं भ्रमन् अपि ।
गुरुणा सह मिलित्वा ईश्वरस्य भयं ज्ञास्यसि, अन्ये भयानि अपहृतानि भविष्यन्ति।
ईश्वरभयद्वारा वैराग्यस्य मनोवृत्तिः प्रवहति, भगवतः अन्वेषणार्थं प्रस्थायति च।
अन्वेषणं अन्वेषणं च सहजज्ञानं प्रवहति, ततः, पुनः मृत्यवे न जायते।
हृदयान्तरं ध्यानं कुर्वन् अहं पवित्रस्य अभयारण्यम् अवाप्तवान्।
यं भगवान् गुरुनानकस्य नौकायां स्थापयति, सः भयानकं जगत्-सागरं पारं नीयते। ||२२||
सलोक, दखनय पंचम मेहलः .
प्रथमं मृत्युं स्वीकृत्य जीवनस्य यत्किमपि आशां त्यजन्तु।
सर्वेषां चरणरजः भव, ततः, त्वं मम समीपम् आगच्छसि। ||१||
पञ्चमः मेहलः १.
पश्यन्तु, यत् केवलं मृतः, यथार्थतया जीवति; यः जीवति, तं मृतं मन्यताम्।
ये एकेश्वरप्रेमिणः, ते पराः जनाः। ||२||
पञ्चमः मेहलः १.
यस्य मनसि ईश्वरः तिष्ठति तस्य व्यक्तिं न अपि दुःखम् उपसृत्य गच्छति।
क्षुधापिपासा च न तस्य प्रभावं करोति, मृत्युदूतश्च न उपसृत्य गच्छति । ||३||
पौरी : १.
न हि तव मूल्यं अनुमानितुं शक्यते सत्ये अचलेश्वरेश्वर |
सिद्धाः साधकाः आध्यात्मिकगुरुध्यानाः - तेषु के त्वां परिमितं कर्तुं शक्नुवन्ति?
त्वं सर्वशक्तिमान्, रूपं कर्तुं भङ्गयितुं च; त्वं सर्वान् सृजसि नाशयसि च।
त्वं सर्वशक्तिमान् अभिनयं कर्तुं सर्वान् प्रेरयसि; त्वं प्रत्येकं हृदयेन वदसि।
त्वं सर्वेभ्यः पोषणं ददासि; मानवजातिः किमर्थं डुलति ?
त्वं गहनः, गहनः, अगाधः च असि; भवतः सद्गुणी आध्यात्मिक प्रज्ञा अमूल्यम् अस्ति।
यानि कर्माणि कुर्वन्ति तानि पूर्वनिर्धारितानि।
त्वां विना सर्वथा किमपि नास्ति; नानकः तव गौरवं स्तुतिं जपति। ||२३||१||२||
राग मारू, कबीर जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
केषु दुर्विचारेषु नियोजितः पंडित धर्मविद्वे ।
मज्जिष्यसि कुटुम्बेन सह यदि भगवन्तं न ध्यासि अभगवान् । ||१||विराम||
वेदपुराणपठनेन किं प्रयोजनम् ? यथा गदं चन्दनभारम् ।