श्री गुरु ग्रन्थ साहिबः

पुटः - 1102


ਗਿਆਨੁ ਰਾਸਿ ਨਾਮੁ ਧਨੁ ਸਉਪਿਓਨੁ ਇਸੁ ਸਉਦੇ ਲਾਇਕ ॥
गिआनु रासि नामु धनु सउपिओनु इसु सउदे लाइक ॥

तेन मह्यं राजधानी, आध्यात्मिकप्रज्ञाधनेन आशीर्वादः दत्तः; तेन मां एतस्य वणिजस्य योग्यं कृतम्।

ਸਾਝੀ ਗੁਰ ਨਾਲਿ ਬਹਾਲਿਆ ਸਰਬ ਸੁਖ ਪਾਇਕ ॥
साझी गुर नालि बहालिआ सरब सुख पाइक ॥

तेन मां गुरुणा सह भागीदारं कृतम्; मया सर्वाणि शान्तिः आरामः च प्राप्तः।

ਮੈ ਨਾਲਹੁ ਕਦੇ ਨ ਵਿਛੁੜੈ ਹਰਿ ਪਿਤਾ ਸਭਨਾ ਗਲਾ ਲਾਇਕ ॥੨੧॥
मै नालहु कदे न विछुड़ै हरि पिता सभना गला लाइक ॥२१॥

सः मया सह अस्ति, मम कदापि वियोगं न करिष्यति; भगवान् मम पिता सर्वं कर्तुं समर्थः अस्ति। ||२१||

ਸਲੋਕ ਡਖਣੇ ਮਃ ੫ ॥
सलोक डखणे मः ५ ॥

सलोक, दखनय, पंचम मेहल: १.

ਨਾਨਕ ਕਚੜਿਆ ਸਿਉ ਤੋੜਿ ਢੂਢਿ ਸਜਣ ਸੰਤ ਪਕਿਆ ॥
नानक कचड़िआ सिउ तोड़ि ढूढि सजण संत पकिआ ॥

मिथ्याविच्छिद्य नानक सन्तानं सच्चित्रान् अन्वेष्य ।

ਓਇ ਜੀਵੰਦੇ ਵਿਛੁੜਹਿ ਓਇ ਮੁਇਆ ਨ ਜਾਹੀ ਛੋੜਿ ॥੧॥
ओइ जीवंदे विछुड़हि ओइ मुइआ न जाही छोड़ि ॥१॥

मृषा त्वां त्यक्ष्यति, जीविते अपि; किन्तु सन्ताः त्वां मृतेऽपि न त्यक्ष्यन्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਨਾਨਕ ਬਿਜੁਲੀਆ ਚਮਕੰਨਿ ਘੁਰਨਿੑ ਘਟਾ ਅਤਿ ਕਾਲੀਆ ॥
नानक बिजुलीआ चमकंनि घुरनि घटा अति कालीआ ॥

विद्युज्ज्वलति नानक कृष्णा मेघेषु मेघगर्जनम् ।

ਬਰਸਨਿ ਮੇਘ ਅਪਾਰ ਨਾਨਕ ਸੰਗਮਿ ਪਿਰੀ ਸੁਹੰਦੀਆ ॥੨॥
बरसनि मेघ अपार नानक संगमि पिरी सुहंदीआ ॥२॥

मेघानां वर्षा महती भवति; नानक आत्मा वधूः उच्छ्रिताः प्रियया अलंकृताः। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜਲ ਥਲ ਨੀਰਿ ਭਰੇ ਸੀਤਲ ਪਵਣ ਝੁਲਾਰਦੇ ॥
जल थल नीरि भरे सीतल पवण झुलारदे ॥

तडागाः भूमिः च जलेन अतिक्रान्ताः, शीतलवायुः च प्रवहति ।

ਸੇਜੜੀਆ ਸੋਇੰਨ ਹੀਰੇ ਲਾਲ ਜੜੰਦੀਆ ॥
सेजड़ीआ सोइंन हीरे लाल जड़ंदीआ ॥

तस्याः शयनं सुवर्णहीरकमाणिक्यैः अलङ्कृतम् अस्ति;

ਸੁਭਰ ਕਪੜ ਭੋਗ ਨਾਨਕ ਪਿਰੀ ਵਿਹੂਣੀ ਤਤੀਆ ॥੩॥
सुभर कपड़ भोग नानक पिरी विहूणी ततीआ ॥३॥

सुन्दरवस्त्रैः स्वादिष्टैः धन्या नानक प्रियं विना तु पीडया दहति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕਾਰਣੁ ਕਰਤੈ ਜੋ ਕੀਆ ਸੋਈ ਹੈ ਕਰਣਾ ॥
कारणु करतै जो कीआ सोई है करणा ॥

यानि कर्माणि प्रजापतिः कारयति तानि करोति सः।

ਜੇ ਸਉ ਧਾਵਹਿ ਪ੍ਰਾਣੀਆ ਪਾਵਹਿ ਧੁਰਿ ਲਹਣਾ ॥
जे सउ धावहि प्राणीआ पावहि धुरि लहणा ॥

शतशः दिशः धावन् अपि मर्त्य पूर्वनियतं प्राप्स्यसि ।

ਬਿਨੁ ਕਰਮਾ ਕਿਛੂ ਨ ਲਭਈ ਜੇ ਫਿਰਹਿ ਸਭ ਧਰਣਾ ॥
बिनु करमा किछू न लभई जे फिरहि सभ धरणा ॥

सत्कर्म विना न किमपि प्राप्स्यसि सर्वलोकं भ्रमन् अपि ।

ਗੁਰ ਮਿਲਿ ਭਉ ਗੋਵਿੰਦ ਕਾ ਭੈ ਡਰੁ ਦੂਰਿ ਕਰਣਾ ॥
गुर मिलि भउ गोविंद का भै डरु दूरि करणा ॥

गुरुणा सह मिलित्वा ईश्वरस्य भयं ज्ञास्यसि, अन्ये भयानि अपहृतानि भविष्यन्ति।

ਭੈ ਤੇ ਬੈਰਾਗੁ ਊਪਜੈ ਹਰਿ ਖੋਜਤ ਫਿਰਣਾ ॥
भै ते बैरागु ऊपजै हरि खोजत फिरणा ॥

ईश्वरभयद्वारा वैराग्यस्य मनोवृत्तिः प्रवहति, भगवतः अन्वेषणार्थं प्रस्थायति च।

ਖੋਜਤ ਖੋਜਤ ਸਹਜੁ ਉਪਜਿਆ ਫਿਰਿ ਜਨਮਿ ਨ ਮਰਣਾ ॥
खोजत खोजत सहजु उपजिआ फिरि जनमि न मरणा ॥

अन्वेषणं अन्वेषणं च सहजज्ञानं प्रवहति, ततः, पुनः मृत्यवे न जायते।

ਹਿਆਇ ਕਮਾਇ ਧਿਆਇਆ ਪਾਇਆ ਸਾਧ ਸਰਣਾ ॥
हिआइ कमाइ धिआइआ पाइआ साध सरणा ॥

हृदयान्तरं ध्यानं कुर्वन् अहं पवित्रस्य अभयारण्यम् अवाप्तवान्।

ਬੋਹਿਥੁ ਨਾਨਕ ਦੇਉ ਗੁਰੁ ਜਿਸੁ ਹਰਿ ਚੜਾਏ ਤਿਸੁ ਭਉਜਲੁ ਤਰਣਾ ॥੨੨॥
बोहिथु नानक देउ गुरु जिसु हरि चड़ाए तिसु भउजलु तरणा ॥२२॥

यं भगवान् गुरुनानकस्य नौकायां स्थापयति, सः भयानकं जगत्-सागरं पारं नीयते। ||२२||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, दखनय पंचम मेहलः .

ਪਹਿਲਾ ਮਰਣੁ ਕਬੂਲਿ ਜੀਵਣ ਕੀ ਛਡਿ ਆਸ ॥
पहिला मरणु कबूलि जीवण की छडि आस ॥

प्रथमं मृत्युं स्वीकृत्य जीवनस्य यत्किमपि आशां त्यजन्तु।

ਹੋਹੁ ਸਭਨਾ ਕੀ ਰੇਣੁਕਾ ਤਉ ਆਉ ਹਮਾਰੈ ਪਾਸਿ ॥੧॥
होहु सभना की रेणुका तउ आउ हमारै पासि ॥१॥

सर्वेषां चरणरजः भव, ततः, त्वं मम समीपम् आगच्छसि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮੁਆ ਜੀਵੰਦਾ ਪੇਖੁ ਜੀਵੰਦੇ ਮਰਿ ਜਾਨਿ ॥
मुआ जीवंदा पेखु जीवंदे मरि जानि ॥

पश्यन्तु, यत् केवलं मृतः, यथार्थतया जीवति; यः जीवति, तं मृतं मन्यताम्।

ਜਿਨੑਾ ਮੁਹਬਤਿ ਇਕ ਸਿਉ ਤੇ ਮਾਣਸ ਪਰਧਾਨ ॥੨॥
जिना मुहबति इक सिउ ते माणस परधान ॥२॥

ये एकेश्वरप्रेमिणः, ते पराः जनाः। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜਿਸੁ ਮਨਿ ਵਸੈ ਪਾਰਬ੍ਰਹਮੁ ਨਿਕਟਿ ਨ ਆਵੈ ਪੀਰ ॥
जिसु मनि वसै पारब्रहमु निकटि न आवै पीर ॥

यस्य मनसि ईश्वरः तिष्ठति तस्य व्यक्तिं न अपि दुःखम् उपसृत्य गच्छति।

ਭੁਖ ਤਿਖ ਤਿਸੁ ਨ ਵਿਆਪਈ ਜਮੁ ਨਹੀ ਆਵੈ ਨੀਰ ॥੩॥
भुख तिख तिसु न विआपई जमु नही आवै नीर ॥३॥

क्षुधापिपासा च न तस्य प्रभावं करोति, मृत्युदूतश्च न उपसृत्य गच्छति । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈਐ ਸਚੁ ਸਾਹ ਅਡੋਲੈ ॥
कीमति कहणु न जाईऐ सचु साह अडोलै ॥

न हि तव मूल्यं अनुमानितुं शक्यते सत्ये अचलेश्वरेश्वर |

ਸਿਧ ਸਾਧਿਕ ਗਿਆਨੀ ਧਿਆਨੀਆ ਕਉਣੁ ਤੁਧੁਨੋ ਤੋਲੈ ॥
सिध साधिक गिआनी धिआनीआ कउणु तुधुनो तोलै ॥

सिद्धाः साधकाः आध्यात्मिकगुरुध्यानाः - तेषु के त्वां परिमितं कर्तुं शक्नुवन्ति?

ਭੰਨਣ ਘੜਣ ਸਮਰਥੁ ਹੈ ਓਪਤਿ ਸਭ ਪਰਲੈ ॥
भंनण घड़ण समरथु है ओपति सभ परलै ॥

त्वं सर्वशक्तिमान्, रूपं कर्तुं भङ्गयितुं च; त्वं सर्वान् सृजसि नाशयसि च।

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੈ ਘਟਿ ਘਟਿ ਸਭ ਬੋਲੈ ॥
करण कारण समरथु है घटि घटि सभ बोलै ॥

त्वं सर्वशक्तिमान् अभिनयं कर्तुं सर्वान् प्रेरयसि; त्वं प्रत्येकं हृदयेन वदसि।

ਰਿਜਕੁ ਸਮਾਹੇ ਸਭਸੈ ਕਿਆ ਮਾਣਸੁ ਡੋਲੈ ॥
रिजकु समाहे सभसै किआ माणसु डोलै ॥

त्वं सर्वेभ्यः पोषणं ददासि; मानवजातिः किमर्थं डुलति ?

ਗਹਿਰ ਗਭੀਰੁ ਅਥਾਹੁ ਤੂ ਗੁਣ ਗਿਆਨ ਅਮੋਲੈ ॥
गहिर गभीरु अथाहु तू गुण गिआन अमोलै ॥

त्वं गहनः, गहनः, अगाधः च असि; भवतः सद्गुणी आध्यात्मिक प्रज्ञा अमूल्यम् अस्ति।

ਸੋਈ ਕੰਮੁ ਕਮਾਵਣਾ ਕੀਆ ਧੁਰਿ ਮਉਲੈ ॥
सोई कंमु कमावणा कीआ धुरि मउलै ॥

यानि कर्माणि कुर्वन्ति तानि पूर्वनिर्धारितानि।

ਤੁਧਹੁ ਬਾਹਰਿ ਕਿਛੁ ਨਹੀ ਨਾਨਕੁ ਗੁਣ ਬੋਲੈ ॥੨੩॥੧॥੨॥
तुधहु बाहरि किछु नही नानकु गुण बोलै ॥२३॥१॥२॥

त्वां विना सर्वथा किमपि नास्ति; नानकः तव गौरवं स्तुतिं जपति। ||२३||१||२||

ਰਾਗੁ ਮਾਰੂ ਬਾਣੀ ਕਬੀਰ ਜੀਉ ਕੀ ॥
रागु मारू बाणी कबीर जीउ की ॥

राग मारू, कबीर जी का शब्द: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪਡੀਆ ਕਵਨ ਕੁਮਤਿ ਤੁਮ ਲਾਗੇ ॥
पडीआ कवन कुमति तुम लागे ॥

केषु दुर्विचारेषु नियोजितः पंडित धर्मविद्‌वे ।

ਬੂਡਹੁਗੇ ਪਰਵਾਰ ਸਕਲ ਸਿਉ ਰਾਮੁ ਨ ਜਪਹੁ ਅਭਾਗੇ ॥੧॥ ਰਹਾਉ ॥
बूडहुगे परवार सकल सिउ रामु न जपहु अभागे ॥१॥ रहाउ ॥

मज्जिष्यसि कुटुम्बेन सह यदि भगवन्तं न ध्यासि अभगवान् । ||१||विराम||

ਬੇਦ ਪੁਰਾਨ ਪੜੇ ਕਾ ਕਿਆ ਗੁਨੁ ਖਰ ਚੰਦਨ ਜਸ ਭਾਰਾ ॥
बेद पुरान पड़े का किआ गुनु खर चंदन जस भारा ॥

वेदपुराणपठनेन किं प्रयोजनम् ? यथा गदं चन्दनभारम् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430