सिरी राग, प्रथम मेहल, तृतीय सदन : १.
सत्कर्म मृत्तिकां कुरु, शब्दवचनं बीजं भवतु; सत्यजलेन सततं सेचयेत्।
एतादृशः कृषकः भव, विश्वासः अङ्कुरिष्यति। एतेन स्वर्गनरकस्य ज्ञानं भवति मूर्ख! ||१||
मा मन्यस्व पतिं भगवन्तं वाक्यमात्रेण लभ्यते ।
धनदर्पेण सौन्दर्यवैभवेन च इमं जीवनं अपव्ययसि । ||१||विराम||
पापं जनयति शरीरस्य दोषः पङ्कपुण्डः, अयं मनः मण्डूकः, यः पद्मपुष्पस्य सर्वथा न प्रशंसति।
भृङ्गः एव गुरुः यः निरन्तरं पाठं पाठयति। किन्तु कथं अवगन्तुं, यावत् अवगन्तुं न क्रियते। ||२||
इदं वाक्यं श्रवणं च वायुगीतवत्, येषां मनः माया प्रेम्णा वर्णितम्।
तस्यैव ध्यायमानानां गुरुप्रसादः । ते तस्य हृदयं प्रियं कुर्वन्ति। ||३||
भवन्तः त्रिंशत् उपवासं कुर्वन्ति, प्रतिदिनं पञ्च प्रार्थनाः च वदन्ति, परन्तु 'शैतानः' तान् पूर्ववत् कर्तुं शक्नोति।
नानकः वदति, भवन्तः मृत्युमार्गे गन्तुं प्रवृत्ताः भविष्यन्ति, तर्हि भवन्तः किमर्थं धनसम्पत्त्याः संग्रहणं कर्तुं कष्टं कुर्वन्ति? ||४||२७||
सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.
स एव स्वामी यः जगत् प्रफुल्लितवान्; सः विश्वं प्रफुल्लितं करोति, नवीनं हरितं च।
जलं भूमिं च बन्धने धारयति। प्रजापति भगवते जय ! ||१||
मृत्युः, हे मुल्ला-मृत्युः आगमिष्यति,
अतः सृष्टिकर्ता ईश्वरस्य भयेन जीवन्तु। ||१||विराम||
त्वं मुल्ला असि, त्वं च काजी असि, तदा एव त्वं नाम, ईश्वरस्य नाम जानासि।
भवान् अतीव शिक्षितः भवेत्, परन्तु जीवनस्य परिमाणं पूर्णे सति कोऽपि स्थातुं न शक्नोति। ||२||
सः एव काजी अस्ति, यः स्वार्थस्य अभिमानस्य च त्यागं कृत्वा एकस्य नाम स्वस्य समर्थनं करोति।
सत्यः प्रजापतिः प्रभुः अस्ति, भविष्यति च सर्वदा। सः न जातः; सः न म्रियते। ||३||
प्रतिदिनं पञ्चवारं प्रार्थनां जपितुं शक्नुथ; भवन्तः बाइबिलं कुरानं च पठितुं शक्नुवन्ति।
वदति नानक, चिता त्वां आह्वयति, अधुना भवतः भोजनं पेयं च समाप्तम्। ||४||२८||
सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.
लोभस्य श्वाः मया सह सन्ति।
प्रातःकाले ते निरन्तरं वायुना कूजन्ति ।
असत्यं मम खड्गः अस्ति; वञ्चनाद् अहं मृतानां शवः खादामि।
वन्यलुब्धकत्वेन जीवामि प्रजापति! ||१||
न मया शुभोपदेशः कृतः, न च मया सुकृतं कृतम् ।
अहं विकृतः घोररूपेण विकृतः च अस्मि।
तव नाम एव भगवन् जगत् तारयति।
एषा मम आशा; एतत् मम समर्थनम् अस्ति। ||१||विराम||
मुखेन निन्दां वदामि, अहोरात्रौ |
अहं परेषां गृहेषु गुप्तचर्याम् करोमि-अहं तादृशः कृपणः नीचजीवः अस्मि!
अपूर्णमैथुनकामनाविकल्पक्रोधश्च मम शरीरे निवसति, यथा मृतदाहकाः बहिष्कृताः ।
वन्यलुब्धकत्वेन जीवामि प्रजापति! ||२||
अन्येषां फसने योजनां करोमि यद्यपि सौम्यः दृश्यते।
अहं लुटेरा-अहं जगत् लुण्ठामि।
अहं बहु चतुरः-अहं पापस्य भारं वहामि।
वन्यलुब्धकत्वेन जीवामि प्रजापति! ||३||
न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; अहं अन्येभ्यः गृहीत्वा शोषणं करोमि।
किं मुखं दर्शयिष्यामि भगवन् । अहं लुब्धः चोरः च अस्मि।
नानकः नीचानां स्थितिं वर्णयति।
वन्यलुब्धकत्वेन जीवामि प्रजापति! ||४||२९||
सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.
सर्वेषु सृष्टेषु एकजागरूकता वर्तते।
एतत् जागरूकतां विना कोऽपि न निर्मितः।