श्री गुरु ग्रन्थ साहिबः

पुटः - 24


ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੩ ॥
सिरीरागु महला १ घरु ३ ॥

सिरी राग, प्रथम मेहल, तृतीय सदन : १.

ਅਮਲੁ ਕਰਿ ਧਰਤੀ ਬੀਜੁ ਸਬਦੋ ਕਰਿ ਸਚ ਕੀ ਆਬ ਨਿਤ ਦੇਹਿ ਪਾਣੀ ॥
अमलु करि धरती बीजु सबदो करि सच की आब नित देहि पाणी ॥

सत्कर्म मृत्तिकां कुरु, शब्दवचनं बीजं भवतु; सत्यजलेन सततं सेचयेत्।

ਹੋਇ ਕਿਰਸਾਣੁ ਈਮਾਨੁ ਜੰਮਾਇ ਲੈ ਭਿਸਤੁ ਦੋਜਕੁ ਮੂੜੇ ਏਵ ਜਾਣੀ ॥੧॥
होइ किरसाणु ईमानु जंमाइ लै भिसतु दोजकु मूड़े एव जाणी ॥१॥

एतादृशः कृषकः भव, विश्वासः अङ्कुरिष्यति। एतेन स्वर्गनरकस्य ज्ञानं भवति मूर्ख! ||१||

ਮਤੁ ਜਾਣ ਸਹਿ ਗਲੀ ਪਾਇਆ ॥
मतु जाण सहि गली पाइआ ॥

मा मन्यस्व पतिं भगवन्तं वाक्यमात्रेण लभ्यते ।

ਮਾਲ ਕੈ ਮਾਣੈ ਰੂਪ ਕੀ ਸੋਭਾ ਇਤੁ ਬਿਧੀ ਜਨਮੁ ਗਵਾਇਆ ॥੧॥ ਰਹਾਉ ॥
माल कै माणै रूप की सोभा इतु बिधी जनमु गवाइआ ॥१॥ रहाउ ॥

धनदर्पेण सौन्दर्यवैभवेन च इमं जीवनं अपव्ययसि । ||१||विराम||

ਐਬ ਤਨਿ ਚਿਕੜੋ ਇਹੁ ਮਨੁ ਮੀਡਕੋ ਕਮਲ ਕੀ ਸਾਰ ਨਹੀ ਮੂਲਿ ਪਾਈ ॥
ऐब तनि चिकड़ो इहु मनु मीडको कमल की सार नही मूलि पाई ॥

पापं जनयति शरीरस्य दोषः पङ्कपुण्डः, अयं मनः मण्डूकः, यः पद्मपुष्पस्य सर्वथा न प्रशंसति।

ਭਉਰੁ ਉਸਤਾਦੁ ਨਿਤ ਭਾਖਿਆ ਬੋਲੇ ਕਿਉ ਬੂਝੈ ਜਾ ਨਹ ਬੁਝਾਈ ॥੨॥
भउरु उसतादु नित भाखिआ बोले किउ बूझै जा नह बुझाई ॥२॥

भृङ्गः एव गुरुः यः निरन्तरं पाठं पाठयति। किन्तु कथं अवगन्तुं, यावत् अवगन्तुं न क्रियते। ||२||

ਆਖਣੁ ਸੁਨਣਾ ਪਉਣ ਕੀ ਬਾਣੀ ਇਹੁ ਮਨੁ ਰਤਾ ਮਾਇਆ ॥
आखणु सुनणा पउण की बाणी इहु मनु रता माइआ ॥

इदं वाक्यं श्रवणं च वायुगीतवत्, येषां मनः माया प्रेम्णा वर्णितम्।

ਖਸਮ ਕੀ ਨਦਰਿ ਦਿਲਹਿ ਪਸਿੰਦੇ ਜਿਨੀ ਕਰਿ ਏਕੁ ਧਿਆਇਆ ॥੩॥
खसम की नदरि दिलहि पसिंदे जिनी करि एकु धिआइआ ॥३॥

तस्यैव ध्यायमानानां गुरुप्रसादः । ते तस्य हृदयं प्रियं कुर्वन्ति। ||३||

ਤੀਹ ਕਰਿ ਰਖੇ ਪੰਜ ਕਰਿ ਸਾਥੀ ਨਾਉ ਸੈਤਾਨੁ ਮਤੁ ਕਟਿ ਜਾਈ ॥
तीह करि रखे पंज करि साथी नाउ सैतानु मतु कटि जाई ॥

भवन्तः त्रिंशत् उपवासं कुर्वन्ति, प्रतिदिनं पञ्च प्रार्थनाः च वदन्ति, परन्तु 'शैतानः' तान् पूर्ववत् कर्तुं शक्नोति।

ਨਾਨਕੁ ਆਖੈ ਰਾਹਿ ਪੈ ਚਲਣਾ ਮਾਲੁ ਧਨੁ ਕਿਤ ਕੂ ਸੰਜਿਆਹੀ ॥੪॥੨੭॥
नानकु आखै राहि पै चलणा मालु धनु कित कू संजिआही ॥४॥२७॥

नानकः वदति, भवन्तः मृत्युमार्गे गन्तुं प्रवृत्ताः भविष्यन्ति, तर्हि भवन्तः किमर्थं धनसम्पत्त्याः संग्रहणं कर्तुं कष्टं कुर्वन्ति? ||४||२७||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੪ ॥
सिरीरागु महला १ घरु ४ ॥

सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.

ਸੋਈ ਮਉਲਾ ਜਿਨਿ ਜਗੁ ਮਉਲਿਆ ਹਰਿਆ ਕੀਆ ਸੰਸਾਰੋ ॥
सोई मउला जिनि जगु मउलिआ हरिआ कीआ संसारो ॥

स एव स्वामी यः जगत् प्रफुल्लितवान्; सः विश्वं प्रफुल्लितं करोति, नवीनं हरितं च।

ਆਬ ਖਾਕੁ ਜਿਨਿ ਬੰਧਿ ਰਹਾਈ ਧੰਨੁ ਸਿਰਜਣਹਾਰੋ ॥੧॥
आब खाकु जिनि बंधि रहाई धंनु सिरजणहारो ॥१॥

जलं भूमिं च बन्धने धारयति। प्रजापति भगवते जय ! ||१||

ਮਰਣਾ ਮੁਲਾ ਮਰਣਾ ॥
मरणा मुला मरणा ॥

मृत्युः, हे मुल्ला-मृत्युः आगमिष्यति,

ਭੀ ਕਰਤਾਰਹੁ ਡਰਣਾ ॥੧॥ ਰਹਾਉ ॥
भी करतारहु डरणा ॥१॥ रहाउ ॥

अतः सृष्टिकर्ता ईश्वरस्य भयेन जीवन्तु। ||१||विराम||

ਤਾ ਤੂ ਮੁਲਾ ਤਾ ਤੂ ਕਾਜੀ ਜਾਣਹਿ ਨਾਮੁ ਖੁਦਾਈ ॥
ता तू मुला ता तू काजी जाणहि नामु खुदाई ॥

त्वं मुल्ला असि, त्वं च काजी असि, तदा एव त्वं नाम, ईश्वरस्य नाम जानासि।

ਜੇ ਬਹੁਤੇਰਾ ਪੜਿਆ ਹੋਵਹਿ ਕੋ ਰਹੈ ਨ ਭਰੀਐ ਪਾਈ ॥੨॥
जे बहुतेरा पड़िआ होवहि को रहै न भरीऐ पाई ॥२॥

भवान् अतीव शिक्षितः भवेत्, परन्तु जीवनस्य परिमाणं पूर्णे सति कोऽपि स्थातुं न शक्नोति। ||२||

ਸੋਈ ਕਾਜੀ ਜਿਨਿ ਆਪੁ ਤਜਿਆ ਇਕੁ ਨਾਮੁ ਕੀਆ ਆਧਾਰੋ ॥
सोई काजी जिनि आपु तजिआ इकु नामु कीआ आधारो ॥

सः एव काजी अस्ति, यः स्वार्थस्य अभिमानस्य च त्यागं कृत्वा एकस्य नाम स्वस्य समर्थनं करोति।

ਹੈ ਭੀ ਹੋਸੀ ਜਾਇ ਨ ਜਾਸੀ ਸਚਾ ਸਿਰਜਣਹਾਰੋ ॥੩॥
है भी होसी जाइ न जासी सचा सिरजणहारो ॥३॥

सत्यः प्रजापतिः प्रभुः अस्ति, भविष्यति च सर्वदा। सः न जातः; सः न म्रियते। ||३||

ਪੰਜ ਵਖਤ ਨਿਵਾਜ ਗੁਜਾਰਹਿ ਪੜਹਿ ਕਤੇਬ ਕੁਰਾਣਾ ॥
पंज वखत निवाज गुजारहि पड़हि कतेब कुराणा ॥

प्रतिदिनं पञ्चवारं प्रार्थनां जपितुं शक्नुथ; भवन्तः बाइबिलं कुरानं च पठितुं शक्नुवन्ति।

ਨਾਨਕੁ ਆਖੈ ਗੋਰ ਸਦੇਈ ਰਹਿਓ ਪੀਣਾ ਖਾਣਾ ॥੪॥੨੮॥
नानकु आखै गोर सदेई रहिओ पीणा खाणा ॥४॥२८॥

वदति नानक, चिता त्वां आह्वयति, अधुना भवतः भोजनं पेयं च समाप्तम्। ||४||२८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੪ ॥
सिरीरागु महला १ घरु ४ ॥

सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.

ਏਕੁ ਸੁਆਨੁ ਦੁਇ ਸੁਆਨੀ ਨਾਲਿ ॥
एकु सुआनु दुइ सुआनी नालि ॥

लोभस्य श्वाः मया सह सन्ति।

ਭਲਕੇ ਭਉਕਹਿ ਸਦਾ ਬਇਆਲਿ ॥
भलके भउकहि सदा बइआलि ॥

प्रातःकाले ते निरन्तरं वायुना कूजन्ति ।

ਕੂੜੁ ਛੁਰਾ ਮੁਠਾ ਮੁਰਦਾਰੁ ॥
कूड़ु छुरा मुठा मुरदारु ॥

असत्यं मम खड्गः अस्ति; वञ्चनाद् अहं मृतानां शवः खादामि।

ਧਾਣਕ ਰੂਪਿ ਰਹਾ ਕਰਤਾਰ ॥੧॥
धाणक रूपि रहा करतार ॥१॥

वन्यलुब्धकत्वेन जीवामि प्रजापति! ||१||

ਮੈ ਪਤਿ ਕੀ ਪੰਦਿ ਨ ਕਰਣੀ ਕੀ ਕਾਰ ॥
मै पति की पंदि न करणी की कार ॥

न मया शुभोपदेशः कृतः, न च मया सुकृतं कृतम् ।

ਹਉ ਬਿਗੜੈ ਰੂਪਿ ਰਹਾ ਬਿਕਰਾਲ ॥
हउ बिगड़ै रूपि रहा बिकराल ॥

अहं विकृतः घोररूपेण विकृतः च अस्मि।

ਤੇਰਾ ਏਕੁ ਨਾਮੁ ਤਾਰੇ ਸੰਸਾਰੁ ॥
तेरा एकु नामु तारे संसारु ॥

तव नाम एव भगवन् जगत् तारयति।

ਮੈ ਏਹਾ ਆਸ ਏਹੋ ਆਧਾਰੁ ॥੧॥ ਰਹਾਉ ॥
मै एहा आस एहो आधारु ॥१॥ रहाउ ॥

एषा मम आशा; एतत् मम समर्थनम् अस्ति। ||१||विराम||

ਮੁਖਿ ਨਿੰਦਾ ਆਖਾ ਦਿਨੁ ਰਾਤਿ ॥
मुखि निंदा आखा दिनु राति ॥

मुखेन निन्दां वदामि, अहोरात्रौ |

ਪਰ ਘਰੁ ਜੋਹੀ ਨੀਚ ਸਨਾਤਿ ॥
पर घरु जोही नीच सनाति ॥

अहं परेषां गृहेषु गुप्तचर्याम् करोमि-अहं तादृशः कृपणः नीचजीवः अस्मि!

ਕਾਮੁ ਕ੍ਰੋਧੁ ਤਨਿ ਵਸਹਿ ਚੰਡਾਲ ॥
कामु क्रोधु तनि वसहि चंडाल ॥

अपूर्णमैथुनकामनाविकल्पक्रोधश्च मम शरीरे निवसति, यथा मृतदाहकाः बहिष्कृताः ।

ਧਾਣਕ ਰੂਪਿ ਰਹਾ ਕਰਤਾਰ ॥੨॥
धाणक रूपि रहा करतार ॥२॥

वन्यलुब्धकत्वेन जीवामि प्रजापति! ||२||

ਫਾਹੀ ਸੁਰਤਿ ਮਲੂਕੀ ਵੇਸੁ ॥
फाही सुरति मलूकी वेसु ॥

अन्येषां फसने योजनां करोमि यद्यपि सौम्यः दृश्यते।

ਹਉ ਠਗਵਾੜਾ ਠਗੀ ਦੇਸੁ ॥
हउ ठगवाड़ा ठगी देसु ॥

अहं लुटेरा-अहं जगत् लुण्ठामि।

ਖਰਾ ਸਿਆਣਾ ਬਹੁਤਾ ਭਾਰੁ ॥
खरा सिआणा बहुता भारु ॥

अहं बहु चतुरः-अहं पापस्य भारं वहामि।

ਧਾਣਕ ਰੂਪਿ ਰਹਾ ਕਰਤਾਰ ॥੩॥
धाणक रूपि रहा करतार ॥३॥

वन्यलुब्धकत्वेन जीवामि प्रजापति! ||३||

ਮੈ ਕੀਤਾ ਨ ਜਾਤਾ ਹਰਾਮਖੋਰੁ ॥
मै कीता न जाता हरामखोरु ॥

न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; अहं अन्येभ्यः गृहीत्वा शोषणं करोमि।

ਹਉ ਕਿਆ ਮੁਹੁ ਦੇਸਾ ਦੁਸਟੁ ਚੋਰੁ ॥
हउ किआ मुहु देसा दुसटु चोरु ॥

किं मुखं दर्शयिष्यामि भगवन् । अहं लुब्धः चोरः च अस्मि।

ਨਾਨਕੁ ਨੀਚੁ ਕਹੈ ਬੀਚਾਰੁ ॥
नानकु नीचु कहै बीचारु ॥

नानकः नीचानां स्थितिं वर्णयति।

ਧਾਣਕ ਰੂਪਿ ਰਹਾ ਕਰਤਾਰ ॥੪॥੨੯॥
धाणक रूपि रहा करतार ॥४॥२९॥

वन्यलुब्धकत्वेन जीवामि प्रजापति! ||४||२९||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੪ ॥
सिरीरागु महला १ घरु ४ ॥

सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.

ਏਕਾ ਸੁਰਤਿ ਜੇਤੇ ਹੈ ਜੀਅ ॥
एका सुरति जेते है जीअ ॥

सर्वेषु सृष्टेषु एकजागरूकता वर्तते।

ਸੁਰਤਿ ਵਿਹੂਣਾ ਕੋਇ ਨ ਕੀਅ ॥
सुरति विहूणा कोइ न कीअ ॥

एतत् जागरूकतां विना कोऽपि न निर्मितः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430