त्वं मां गभीरात् कृष्णकूपात् शुष्कभूमौ बहिः आकर्षितवान् ।
दयां वर्षयित्वा त्वं भृत्यस्य कृपाकटाक्षेण आशीर्वादं दत्तवान् ।
सिद्धस्य अमरस्य भगवतः महिमा स्तुतिं गायामि। एतानि स्तुतयः वदन् श्रुत्वा च न प्रयुज्यन्ते। ||४||
इह परं च त्वमेव अस्माकं रक्षकः ।
मातुः गर्भे त्वं शिशुं पोषयसि पोषयसि च ।
भगवतः प्रेम्णा ओतप्रोतानाम् उपरि मायाग्निः न प्रभावितं करोति; ते तस्य गौरवपूर्णस्तुतिं गायन्ति। ||५||
तव स्तुतिः कानि जपे चिन्तयिष्यामि च ।
मनसः शरीरस्य अन्तः गभीरं तव सान्निध्यं पश्यामि।
त्वं मम मित्रं सहचरं च मे प्रभुः गुरुः। त्वां विना अन्यं न जानामि सर्वथा । ||६||
यस्मै देव शरणं दत्तवान् सः ।
उष्णवातैः न स्पृश्यते।
हे मम भगवन् गुरो त्वं मम अभयारण्यः शान्तिप्रदः । जपन् ध्यायन् सत्संगते सत्यसङ्घे त्वं प्रकाशितोऽसि। ||७||
त्वं उदात्तः, अगाहः, अनन्तः, अमूल्यः च असि।
त्वं मम सच्चिदानन्दः स्वामी च असि। अहं तव दासः दासः च अस्मि।
त्वं राजा, तव सार्वभौमं शासनं सत्यम्। नानकः यज्ञः, यज्ञः भवतः। ||८||३||३७||
माझ, पंचम मेहल, द्वितीय सदन : १.
सततं सततं स्मर्यतां दयालुं भगवन्तम् |
तं मनसा कदापि न विस्मरतु। ||विरामः||
संतसङ्घस्य सदस्यतां प्राप्नुवन्तु,
न च त्वया मृत्युमार्गेण गन्तव्यम्।
भगवन्नामस्य व्यवस्थां गृहाण, न कश्चित् कलङ्कः भवतः कुटुम्बे सक्तः भविष्यति। ||१||
ये गुरुं ध्यायन्ति
न नरकं पातयिष्यते।
उष्णवाता अपि तान् न स्पृशन्ति। तेषां मनसः अन्तः वसितुं भगवान् आगतः। ||२||
ते एव सुन्दराः आकर्षकाः, .
ये पवित्रसङ्गमे साधसंगते वसन्ति।
ये भगवन्नामधनेन समागताः-ते एव गभीराः विचारशीलाः विशालाः च। ||३||
नामस्य अम्ब्रोसियलतत्त्वे पिबन्तु, २.
भगवतः सेवकस्य मुखं दृष्ट्वा जीवन्तु।
निराकरणं भवतु ते सर्वे कार्याणि, नित्यं गुरुपादपूजनेन। ||४||
स एव लोकेश्वरं ध्यायति, .
यं भगवता स्वकीयं कृतम्।
स एव योद्धा स एव चयनितः यस्य ललाटे शुभं दैवं अभिलेखितम् अस्ति। ||५||
मनसा अन्तः ईश्वरं ध्यायामि।
मम कृते राजपुत्रभोगोपभोग इव एतत् ।
न मम अन्तः दुष्टं प्रवहति, यतः अहं तारितः अस्मि, सत्यकर्मणि समर्पितः अस्मि । ||६||
मया प्रजापतिः मनसि निहितः;
जीवनफलफलं मया लब्धम् |
यदि तव पतिः प्रभुः तव मनसः प्रियः अस्ति तर्हि तव विवाहितजीवनं शाश्वतं भविष्यति। ||७||
मया नित्यं धनं प्राप्तम्;
भयविसर्जनस्य अभयारण्यं मया लब्धम्।
भगवतः वस्त्रस्य पार्श्वभागं गृहीत्वा नानकः तारितः भवति। सः अतुलं जीवनं जित्वा अस्ति। ||८||४||३८||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
माझ, पंचम मेहल, तृतीय सदन : १.
जपं ध्यानं च भगवन्तं मनः स्थिरं भवति। ||१||विराम||
ध्यात्वा ध्यात्वा दिव्यगुरुस्मरणे भयानि मेट्यन्ते निवर्तन्ते च। ||१||
परमेश्वरस्य अभयारण्ये प्रविश्य कथं कश्चित् दुःखं अनुभवति स्म । ||२||