श्री गुरु ग्रन्थ साहिबः

पुटः - 132


ਅੰਧ ਕੂਪ ਤੇ ਕੰਢੈ ਚਾੜੇ ॥
अंध कूप ते कंढै चाड़े ॥

त्वं मां गभीरात् कृष्णकूपात् शुष्कभूमौ बहिः आकर्षितवान् ।

ਕਰਿ ਕਿਰਪਾ ਦਾਸ ਨਦਰਿ ਨਿਹਾਲੇ ॥
करि किरपा दास नदरि निहाले ॥

दयां वर्षयित्वा त्वं भृत्यस्य कृपाकटाक्षेण आशीर्वादं दत्तवान् ।

ਗੁਣ ਗਾਵਹਿ ਪੂਰਨ ਅਬਿਨਾਸੀ ਕਹਿ ਸੁਣਿ ਤੋਟਿ ਨ ਆਵਣਿਆ ॥੪॥
गुण गावहि पूरन अबिनासी कहि सुणि तोटि न आवणिआ ॥४॥

सिद्धस्य अमरस्य भगवतः महिमा स्तुतिं गायामि। एतानि स्तुतयः वदन् श्रुत्वा च न प्रयुज्यन्ते। ||४||

ਐਥੈ ਓਥੈ ਤੂੰਹੈ ਰਖਵਾਲਾ ॥
ऐथै ओथै तूंहै रखवाला ॥

इह परं च त्वमेव अस्माकं रक्षकः ।

ਮਾਤ ਗਰਭ ਮਹਿ ਤੁਮ ਹੀ ਪਾਲਾ ॥
मात गरभ महि तुम ही पाला ॥

मातुः गर्भे त्वं शिशुं पोषयसि पोषयसि च ।

ਮਾਇਆ ਅਗਨਿ ਨ ਪੋਹੈ ਤਿਨ ਕਉ ਰੰਗਿ ਰਤੇ ਗੁਣ ਗਾਵਣਿਆ ॥੫॥
माइआ अगनि न पोहै तिन कउ रंगि रते गुण गावणिआ ॥५॥

भगवतः प्रेम्णा ओतप्रोतानाम् उपरि मायाग्निः न प्रभावितं करोति; ते तस्य गौरवपूर्णस्तुतिं गायन्ति। ||५||

ਕਿਆ ਗੁਣ ਤੇਰੇ ਆਖਿ ਸਮਾਲੀ ॥
किआ गुण तेरे आखि समाली ॥

तव स्तुतिः कानि जपे चिन्तयिष्यामि च ।

ਮਨ ਤਨ ਅੰਤਰਿ ਤੁਧੁ ਨਦਰਿ ਨਿਹਾਲੀ ॥
मन तन अंतरि तुधु नदरि निहाली ॥

मनसः शरीरस्य अन्तः गभीरं तव सान्निध्यं पश्यामि।

ਤੂੰ ਮੇਰਾ ਮੀਤੁ ਸਾਜਨੁ ਮੇਰਾ ਸੁਆਮੀ ਤੁਧੁ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਨਣਿਆ ॥੬॥
तूं मेरा मीतु साजनु मेरा सुआमी तुधु बिनु अवरु न जानणिआ ॥६॥

त्वं मम मित्रं सहचरं च मे प्रभुः गुरुः। त्वां विना अन्यं न जानामि सर्वथा । ||६||

ਜਿਸ ਕਉ ਤੂੰ ਪ੍ਰਭ ਭਇਆ ਸਹਾਈ ॥
जिस कउ तूं प्रभ भइआ सहाई ॥

यस्मै देव शरणं दत्तवान् सः ।

ਤਿਸੁ ਤਤੀ ਵਾਉ ਨ ਲਗੈ ਕਾਈ ॥
तिसु तती वाउ न लगै काई ॥

उष्णवातैः न स्पृश्यते।

ਤੂ ਸਾਹਿਬੁ ਸਰਣਿ ਸੁਖਦਾਤਾ ਸਤਸੰਗਤਿ ਜਪਿ ਪ੍ਰਗਟਾਵਣਿਆ ॥੭॥
तू साहिबु सरणि सुखदाता सतसंगति जपि प्रगटावणिआ ॥७॥

हे मम भगवन् गुरो त्वं मम अभयारण्यः शान्तिप्रदः । जपन् ध्यायन् सत्संगते सत्यसङ्घे त्वं प्रकाशितोऽसि। ||७||

ਤੂੰ ਊਚ ਅਥਾਹੁ ਅਪਾਰੁ ਅਮੋਲਾ ॥
तूं ऊच अथाहु अपारु अमोला ॥

त्वं उदात्तः, अगाहः, अनन्तः, अमूल्यः च असि।

ਤੂੰ ਸਾਚਾ ਸਾਹਿਬੁ ਦਾਸੁ ਤੇਰਾ ਗੋਲਾ ॥
तूं साचा साहिबु दासु तेरा गोला ॥

त्वं मम सच्चिदानन्दः स्वामी च असि। अहं तव दासः दासः च अस्मि।

ਤੂੰ ਮੀਰਾ ਸਾਚੀ ਠਕੁਰਾਈ ਨਾਨਕ ਬਲਿ ਬਲਿ ਜਾਵਣਿਆ ॥੮॥੩॥੩੭॥
तूं मीरा साची ठकुराई नानक बलि बलि जावणिआ ॥८॥३॥३७॥

त्वं राजा, तव सार्वभौमं शासनं सत्यम्। नानकः यज्ञः, यज्ञः भवतः। ||८||३||३७||

ਮਾਝ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
माझ महला ५ घरु २ ॥

माझ, पंचम मेहल, द्वितीय सदन : १.

ਨਿਤ ਨਿਤ ਦਯੁ ਸਮਾਲੀਐ ॥
नित नित दयु समालीऐ ॥

सततं सततं स्मर्यतां दयालुं भगवन्तम् |

ਮੂਲਿ ਨ ਮਨਹੁ ਵਿਸਾਰੀਐ ॥ ਰਹਾਉ ॥
मूलि न मनहु विसारीऐ ॥ रहाउ ॥

तं मनसा कदापि न विस्मरतु। ||विरामः||

ਸੰਤਾ ਸੰਗਤਿ ਪਾਈਐ ॥
संता संगति पाईऐ ॥

संतसङ्घस्य सदस्यतां प्राप्नुवन्तु,

ਜਿਤੁ ਜਮ ਕੈ ਪੰਥਿ ਨ ਜਾਈਐ ॥
जितु जम कै पंथि न जाईऐ ॥

न च त्वया मृत्युमार्गेण गन्तव्यम्।

ਤੋਸਾ ਹਰਿ ਕਾ ਨਾਮੁ ਲੈ ਤੇਰੇ ਕੁਲਹਿ ਨ ਲਾਗੈ ਗਾਲਿ ਜੀਉ ॥੧॥
तोसा हरि का नामु लै तेरे कुलहि न लागै गालि जीउ ॥१॥

भगवन्नामस्य व्यवस्थां गृहाण, न कश्चित् कलङ्कः भवतः कुटुम्बे सक्तः भविष्यति। ||१||

ਜੋ ਸਿਮਰੰਦੇ ਸਾਂਈਐ ॥
जो सिमरंदे सांईऐ ॥

ये गुरुं ध्यायन्ति

ਨਰਕਿ ਨ ਸੇਈ ਪਾਈਐ ॥
नरकि न सेई पाईऐ ॥

न नरकं पातयिष्यते।

ਤਤੀ ਵਾਉ ਨ ਲਗਈ ਜਿਨ ਮਨਿ ਵੁਠਾ ਆਇ ਜੀਉ ॥੨॥
तती वाउ न लगई जिन मनि वुठा आइ जीउ ॥२॥

उष्णवाता अपि तान् न स्पृशन्ति। तेषां मनसः अन्तः वसितुं भगवान् आगतः। ||२||

ਸੇਈ ਸੁੰਦਰ ਸੋਹਣੇ ॥
सेई सुंदर सोहणे ॥

ते एव सुन्दराः आकर्षकाः, .

ਸਾਧਸੰਗਿ ਜਿਨ ਬੈਹਣੇ ॥
साधसंगि जिन बैहणे ॥

ये पवित्रसङ्गमे साधसंगते वसन्ति।

ਹਰਿ ਧਨੁ ਜਿਨੀ ਸੰਜਿਆ ਸੇਈ ਗੰਭੀਰ ਅਪਾਰ ਜੀਉ ॥੩॥
हरि धनु जिनी संजिआ सेई गंभीर अपार जीउ ॥३॥

ये भगवन्नामधनेन समागताः-ते एव गभीराः विचारशीलाः विशालाः च। ||३||

ਹਰਿ ਅਮਿਉ ਰਸਾਇਣੁ ਪੀਵੀਐ ॥
हरि अमिउ रसाइणु पीवीऐ ॥

नामस्य अम्ब्रोसियलतत्त्वे पिबन्तु, २.

ਮੁਹਿ ਡਿਠੈ ਜਨ ਕੈ ਜੀਵੀਐ ॥
मुहि डिठै जन कै जीवीऐ ॥

भगवतः सेवकस्य मुखं दृष्ट्वा जीवन्तु।

ਕਾਰਜ ਸਭਿ ਸਵਾਰਿ ਲੈ ਨਿਤ ਪੂਜਹੁ ਗੁਰ ਕੇ ਪਾਵ ਜੀਉ ॥੪॥
कारज सभि सवारि लै नित पूजहु गुर के पाव जीउ ॥४॥

निराकरणं भवतु ते सर्वे कार्याणि, नित्यं गुरुपादपूजनेन। ||४||

ਜੋ ਹਰਿ ਕੀਤਾ ਆਪਣਾ ॥
जो हरि कीता आपणा ॥

स एव लोकेश्वरं ध्यायति, .

ਤਿਨਹਿ ਗੁਸਾਈ ਜਾਪਣਾ ॥
तिनहि गुसाई जापणा ॥

यं भगवता स्वकीयं कृतम्।

ਸੋ ਸੂਰਾ ਪਰਧਾਨੁ ਸੋ ਮਸਤਕਿ ਜਿਸ ਦੈ ਭਾਗੁ ਜੀਉ ॥੫॥
सो सूरा परधानु सो मसतकि जिस दै भागु जीउ ॥५॥

स एव योद्धा स एव चयनितः यस्य ललाटे शुभं दैवं अभिलेखितम् अस्ति। ||५||

ਮਨ ਮੰਧੇ ਪ੍ਰਭੁ ਅਵਗਾਹੀਆ ॥
मन मंधे प्रभु अवगाहीआ ॥

मनसा अन्तः ईश्वरं ध्यायामि।

ਏਹਿ ਰਸ ਭੋਗਣ ਪਾਤਿਸਾਹੀਆ ॥
एहि रस भोगण पातिसाहीआ ॥

मम कृते राजपुत्रभोगोपभोग इव एतत् ।

ਮੰਦਾ ਮੂਲਿ ਨ ਉਪਜਿਓ ਤਰੇ ਸਚੀ ਕਾਰੈ ਲਾਗਿ ਜੀਉ ॥੬॥
मंदा मूलि न उपजिओ तरे सची कारै लागि जीउ ॥६॥

न मम अन्तः दुष्टं प्रवहति, यतः अहं तारितः अस्मि, सत्यकर्मणि समर्पितः अस्मि । ||६||

ਕਰਤਾ ਮੰਨਿ ਵਸਾਇਆ ॥
करता मंनि वसाइआ ॥

मया प्रजापतिः मनसि निहितः;

ਜਨਮੈ ਕਾ ਫਲੁ ਪਾਇਆ ॥
जनमै का फलु पाइआ ॥

जीवनफलफलं मया लब्धम् |

ਮਨਿ ਭਾਵੰਦਾ ਕੰਤੁ ਹਰਿ ਤੇਰਾ ਥਿਰੁ ਹੋਆ ਸੋਹਾਗੁ ਜੀਉ ॥੭॥
मनि भावंदा कंतु हरि तेरा थिरु होआ सोहागु जीउ ॥७॥

यदि तव पतिः प्रभुः तव मनसः प्रियः अस्ति तर्हि तव विवाहितजीवनं शाश्वतं भविष्यति। ||७||

ਅਟਲ ਪਦਾਰਥੁ ਪਾਇਆ ॥
अटल पदारथु पाइआ ॥

मया नित्यं धनं प्राप्तम्;

ਭੈ ਭੰਜਨ ਕੀ ਸਰਣਾਇਆ ॥
भै भंजन की सरणाइआ ॥

भयविसर्जनस्य अभयारण्यं मया लब्धम्।

ਲਾਇ ਅੰਚਲਿ ਨਾਨਕ ਤਾਰਿਅਨੁ ਜਿਤਾ ਜਨਮੁ ਅਪਾਰ ਜੀਉ ॥੮॥੪॥੩੮॥
लाइ अंचलि नानक तारिअनु जिता जनमु अपार जीउ ॥८॥४॥३८॥

भगवतः वस्त्रस्य पार्श्वभागं गृहीत्वा नानकः तारितः भवति। सः अतुलं जीवनं जित्वा अस्ति। ||८||४||३८||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਾਝ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
माझ महला ५ घरु ३ ॥

माझ, पंचम मेहल, तृतीय सदन : १.

ਹਰਿ ਜਪਿ ਜਪੇ ਮਨੁ ਧੀਰੇ ॥੧॥ ਰਹਾਉ ॥
हरि जपि जपे मनु धीरे ॥१॥ रहाउ ॥

जपं ध्यानं च भगवन्तं मनः स्थिरं भवति। ||१||विराम||

ਸਿਮਰਿ ਸਿਮਰਿ ਗੁਰਦੇਉ ਮਿਟਿ ਗਏ ਭੈ ਦੂਰੇ ॥੧॥
सिमरि सिमरि गुरदेउ मिटि गए भै दूरे ॥१॥

ध्यात्वा ध्यात्वा दिव्यगुरुस्मरणे भयानि मेट्यन्ते निवर्तन्ते च। ||१||

ਸਰਨਿ ਆਵੈ ਪਾਰਬ੍ਰਹਮ ਕੀ ਤਾ ਫਿਰਿ ਕਾਹੇ ਝੂਰੇ ॥੨॥
सरनि आवै पारब्रहम की ता फिरि काहे झूरे ॥२॥

परमेश्वरस्य अभयारण्ये प्रविश्य कथं कश्चित् दुःखं अनुभवति स्म । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430