पादैः अहं भगवतः मातृमार्गे च गच्छामि। जिह्वाद्वारा भगवतः स्तुतिं महिमां गायामि। ||२||
चक्षुषा पश्यामि भगवन्तं ब्रह्मानन्दमूर्तिं; सन्तः जगतः विमुखः अभवत्।
प्रियेश्वरस्य अमूल्यं नाम मया लब्धम्; कदापि मां न त्यजति, अन्यत्र न गच्छति। ||३||
का स्तुतिः का महिमा के गुणाः उदाहृतव्याः भगवतः प्रीतिं कर्तुं।
स विनयशीलः सत्त्वः, यस्य प्रति दयालुः प्रभुः - हे दास नानक, सः ईश्वरस्य दासानाम् दासः अस्ति। ||४||८||
सारङ्ग, पञ्चम मेहलः १.
केन कथयामि केन सह वदामि शान्तिमनन्दस्य स्थितिः ।
अहं आनन्देन आनन्देन च अस्मि, ईश्वरस्य दर्शनस्य धन्यं दर्शनं पश्यन् अस्मि। मम मनः तस्य आनन्दगीतानि तस्य महिमा च गायति। ||१||विराम||
आश्चर्यं भगवन्तं पश्यन् विस्मितः अस्मि। दयालुः प्रभुः सर्वत्र सर्वतः ।
पिबामि अमूल्यमृते नाम भगवतः नाम। मूकः इव अहं केवलं स्मितं कर्तुं शक्नोमि - तस्य स्वादं वक्तुं न शक्नोमि। ||१||
यथा श्वासः बन्धने धारितः भवति तथा तस्य प्रवेशं निर्गमनं च कोऽपि न अवगन्तुं शक्नोति ।
तथा सः व्यक्तिः, यस्य हृदयं भगवता बोधितं भवति - तस्य कथा कथयितुं न शक्यते। ||२||
अन्ये यावन्तः प्रयत्नाः भवन्तः चिन्तयितुं शक्नुवन्ति - मया तानि सर्वाणि दृष्टानि, अधीतानि च।
मम प्रियः, निश्चिन्तः प्रभुः मम स्वस्य हृदयस्य गृहस्य अन्तः एव आत्मानं प्रकाशितवान्; एवं मया दुर्गमेश्वरः अवगतः। ||३||
ब्रह्म निराकारः शाश्वतः अविचलः अप्रमेयः प्रभुः न प्रमेयः ।
कथयति नानक, यः असह्यम् सहते - एषा अवस्था तस्यैव भवति। ||४||९||
सारङ्ग, पञ्चम मेहलः १.
भ्रष्टः स्वदिनरात्रौ व्यर्थं यापयति।
न स्पन्दति विश्वेश्वरं ध्यायति च; सः अहङ्कारबुद्ध्या मत्तः अस्ति। सः द्यूते प्राणान् नष्टं करोति। ||१||विराम||
नाम भगवतः नाम अमूल्यं, परन्तु सः तस्य प्रेम्णः नास्ति। सः केवलं अन्येषां निन्दां कर्तुं प्रीयते।
तृणानि बुनन् स तृणगृहं निर्मास्यति। द्वारे सः अग्निम् निर्माति। ||१||
सः शिरसि गन्धकस्य भारं वहति, अम्ब्रोसियल अमृतं च मनःतः बहिः निष्कासयति।
सुवस्त्रं धारयन् मर्त्यः अङ्गारगर्ते पतति; पुनः पुनः तत् कम्पयितुं प्रयतते। ||२||
शाखायां स्थितः खादन् खादन् स्मितं च वृक्षं छिनत्ति।
सः शिरःप्रथमं पतति, खण्डखण्डेषु च भग्नः भवति। ||३||
निर्प्रतिशोधं भगवतः प्रतिशोधं वहति। मूर्खः कार्यपर्यन्तं न भवति।
कथयति नानकः सन्तानां त्राणकृपा निराकारः परमेश्वरः। ||४||१०||
सारङ्ग, पञ्चम मेहलः १.
अन्ये सर्वे संशयेन मोहिताः भवन्ति; न अवगच्छन्ति।
यस्य हृदि एकशुद्धं वचनं तिष्ठति स वेदसारं साक्षात्करोति । ||१||विराम||
सः जगतः मार्गेषु गच्छति, जनान् प्रीणयितुं प्रयतते।
किन्तु यावत् तस्य हृदयं न प्रबुद्धं तावत् सः कृष्णवर्णे अन्धकारे अटति। ||१||
भूमिः सर्वथा सज्जीकृता स्यात्, किन्तु रोपितं विना किमपि न प्ररोहति ।
एवमेव भगवतः नाम विना कोऽपि मुक्तः न भवति, न च अहंकारः अभिमानः निर्मूलितः भवति। ||२||
मर्त्यः यावत् वेदना न भवति तावत् जलं मथयेत्, किन्तु घृतं कथं उत्पद्यते ।
गुरूं विना न कश्चित् मुक्तः भवति, विश्वेश्वरः न मिलति । ||३||