श्री गुरु ग्रन्थ साहिबः

पुटः - 1205


ਚਰਣੀ ਚਲਉ ਮਾਰਗਿ ਠਾਕੁਰ ਕੈ ਰਸਨਾ ਹਰਿ ਗੁਣ ਗਾਏ ॥੨॥
चरणी चलउ मारगि ठाकुर कै रसना हरि गुण गाए ॥२॥

पादैः अहं भगवतः मातृमार्गे च गच्छामि। जिह्वाद्वारा भगवतः स्तुतिं महिमां गायामि। ||२||

ਦੇਖਿਓ ਦ੍ਰਿਸਟਿ ਸਰਬ ਮੰਗਲ ਰੂਪ ਉਲਟੀ ਸੰਤ ਕਰਾਏ ॥
देखिओ द्रिसटि सरब मंगल रूप उलटी संत कराए ॥

चक्षुषा पश्यामि भगवन्तं ब्रह्मानन्दमूर्तिं; सन्तः जगतः विमुखः अभवत्।

ਪਾਇਓ ਲਾਲੁ ਅਮੋਲੁ ਨਾਮੁ ਹਰਿ ਛੋਡਿ ਨ ਕਤਹੂ ਜਾਏ ॥੩॥
पाइओ लालु अमोलु नामु हरि छोडि न कतहू जाए ॥३॥

प्रियेश्वरस्य अमूल्यं नाम मया लब्धम्; कदापि मां न त्यजति, अन्यत्र न गच्छति। ||३||

ਕਵਨ ਉਪਮਾ ਕਉਨ ਬਡਾਈ ਕਿਆ ਗੁਨ ਕਹਉ ਰੀਝਾਏ ॥
कवन उपमा कउन बडाई किआ गुन कहउ रीझाए ॥

का स्तुतिः का महिमा के गुणाः उदाहृतव्याः भगवतः प्रीतिं कर्तुं।

ਹੋਤ ਕ੍ਰਿਪਾਲ ਦੀਨ ਦਇਆ ਪ੍ਰਭ ਜਨ ਨਾਨਕ ਦਾਸ ਦਸਾਏ ॥੪॥੮॥
होत क्रिपाल दीन दइआ प्रभ जन नानक दास दसाए ॥४॥८॥

स विनयशीलः सत्त्वः, यस्य प्रति दयालुः प्रभुः - हे दास नानक, सः ईश्वरस्य दासानाम् दासः अस्ति। ||४||८||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਓੁਇ ਸੁਖ ਕਾ ਸਿਉ ਬਰਨਿ ਸੁਨਾਵਤ ॥
ओुइ सुख का सिउ बरनि सुनावत ॥

केन कथयामि केन सह वदामि शान्तिमनन्दस्य स्थितिः ।

ਅਨਦ ਬਿਨੋਦ ਪੇਖਿ ਪ੍ਰਭ ਦਰਸਨ ਮਨਿ ਮੰਗਲ ਗੁਨ ਗਾਵਤ ॥੧॥ ਰਹਾਉ ॥
अनद बिनोद पेखि प्रभ दरसन मनि मंगल गुन गावत ॥१॥ रहाउ ॥

अहं आनन्देन आनन्देन च अस्मि, ईश्वरस्य दर्शनस्य धन्यं दर्शनं पश्यन् अस्मि। मम मनः तस्य आनन्दगीतानि तस्य महिमा च गायति। ||१||विराम||

ਬਿਸਮ ਭਈ ਪੇਖਿ ਬਿਸਮਾਦੀ ਪੂਰਿ ਰਹੇ ਕਿਰਪਾਵਤ ॥
बिसम भई पेखि बिसमादी पूरि रहे किरपावत ॥

आश्चर्यं भगवन्तं पश्यन् विस्मितः अस्मि। दयालुः प्रभुः सर्वत्र सर्वतः ।

ਪੀਓ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਅਮੋਲਕ ਜਿਉ ਚਾਖਿ ਗੂੰਗਾ ਮੁਸਕਾਵਤ ॥੧॥
पीओ अंम्रित नामु अमोलक जिउ चाखि गूंगा मुसकावत ॥१॥

पिबामि अमूल्यमृते नाम भगवतः नाम। मूकः इव अहं केवलं स्मितं कर्तुं शक्नोमि - तस्य स्वादं वक्तुं न शक्नोमि। ||१||

ਜੈਸੇ ਪਵਨੁ ਬੰਧ ਕਰਿ ਰਾਖਿਓ ਬੂਝ ਨ ਆਵਤ ਜਾਵਤ ॥
जैसे पवनु बंध करि राखिओ बूझ न आवत जावत ॥

यथा श्वासः बन्धने धारितः भवति तथा तस्य प्रवेशं निर्गमनं च कोऽपि न अवगन्तुं शक्नोति ।

ਜਾ ਕਉ ਰਿਦੈ ਪ੍ਰਗਾਸੁ ਭਇਓ ਹਰਿ ਉਆ ਕੀ ਕਹੀ ਨ ਜਾਇ ਕਹਾਵਤ ॥੨॥
जा कउ रिदै प्रगासु भइओ हरि उआ की कही न जाइ कहावत ॥२॥

तथा सः व्यक्तिः, यस्य हृदयं भगवता बोधितं भवति - तस्य कथा कथयितुं न शक्यते। ||२||

ਆਨ ਉਪਾਵ ਜੇਤੇ ਕਿਛੁ ਕਹੀਅਹਿ ਤੇਤੇ ਸੀ ਖੇਪਾਵਤ ॥
आन उपाव जेते किछु कहीअहि तेते सी खेपावत ॥

अन्ये यावन्तः प्रयत्नाः भवन्तः चिन्तयितुं शक्नुवन्ति - मया तानि सर्वाणि दृष्टानि, अधीतानि च।

ਅਚਿੰਤ ਲਾਲੁ ਗ੍ਰਿਹ ਭੀਤਰਿ ਪ੍ਰਗਟਿਓ ਅਗਮ ਜੈਸੇ ਪਰਖਾਵਤ ॥੩॥
अचिंत लालु ग्रिह भीतरि प्रगटिओ अगम जैसे परखावत ॥३॥

मम प्रियः, निश्चिन्तः प्रभुः मम स्वस्य हृदयस्य गृहस्य अन्तः एव आत्मानं प्रकाशितवान्; एवं मया दुर्गमेश्वरः अवगतः। ||३||

ਨਿਰਗੁਣ ਨਿਰੰਕਾਰ ਅਬਿਨਾਸੀ ਅਤੁਲੋ ਤੁਲਿਓ ਨ ਜਾਵਤ ॥
निरगुण निरंकार अबिनासी अतुलो तुलिओ न जावत ॥

ब्रह्म निराकारः शाश्वतः अविचलः अप्रमेयः प्रभुः न प्रमेयः ।

ਕਹੁ ਨਾਨਕ ਅਜਰੁ ਜਿਨਿ ਜਰਿਆ ਤਿਸ ਹੀ ਕਉ ਬਨਿ ਆਵਤ ॥੪॥੯॥
कहु नानक अजरु जिनि जरिआ तिस ही कउ बनि आवत ॥४॥९॥

कथयति नानक, यः असह्यम् सहते - एषा अवस्था तस्यैव भवति। ||४||९||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਬਿਖਈ ਦਿਨੁ ਰੈਨਿ ਇਵ ਹੀ ਗੁਦਾਰੈ ॥
बिखई दिनु रैनि इव ही गुदारै ॥

भ्रष्टः स्वदिनरात्रौ व्यर्थं यापयति।

ਗੋਬਿੰਦੁ ਨ ਭਜੈ ਅਹੰਬੁਧਿ ਮਾਤਾ ਜਨਮੁ ਜੂਐ ਜਿਉ ਹਾਰੈ ॥੧॥ ਰਹਾਉ ॥
गोबिंदु न भजै अहंबुधि माता जनमु जूऐ जिउ हारै ॥१॥ रहाउ ॥

न स्पन्दति विश्वेश्वरं ध्यायति च; सः अहङ्कारबुद्ध्या मत्तः अस्ति। सः द्यूते प्राणान् नष्टं करोति। ||१||विराम||

ਨਾਮੁ ਅਮੋਲਾ ਪ੍ਰੀਤਿ ਨ ਤਿਸ ਸਿਉ ਪਰ ਨਿੰਦਾ ਹਿਤਕਾਰੈ ॥
नामु अमोला प्रीति न तिस सिउ पर निंदा हितकारै ॥

नाम भगवतः नाम अमूल्यं, परन्तु सः तस्य प्रेम्णः नास्ति। सः केवलं अन्येषां निन्दां कर्तुं प्रीयते।

ਛਾਪਰੁ ਬਾਂਧਿ ਸਵਾਰੈ ਤ੍ਰਿਣ ਕੋ ਦੁਆਰੈ ਪਾਵਕੁ ਜਾਰੈ ॥੧॥
छापरु बांधि सवारै त्रिण को दुआरै पावकु जारै ॥१॥

तृणानि बुनन् स तृणगृहं निर्मास्यति। द्वारे सः अग्निम् निर्माति। ||१||

ਕਾਲਰ ਪੋਟ ਉਠਾਵੈ ਮੂੰਡਹਿ ਅੰਮ੍ਰਿਤੁ ਮਨ ਤੇ ਡਾਰੈ ॥
कालर पोट उठावै मूंडहि अंम्रितु मन ते डारै ॥

सः शिरसि गन्धकस्य भारं वहति, अम्ब्रोसियल अमृतं च मनःतः बहिः निष्कासयति।

ਓਢੈ ਬਸਤ੍ਰ ਕਾਜਰ ਮਹਿ ਪਰਿਆ ਬਹੁਰਿ ਬਹੁਰਿ ਫਿਰਿ ਝਾਰੈ ॥੨॥
ओढै बसत्र काजर महि परिआ बहुरि बहुरि फिरि झारै ॥२॥

सुवस्त्रं धारयन् मर्त्यः अङ्गारगर्ते पतति; पुनः पुनः तत् कम्पयितुं प्रयतते। ||२||

ਕਾਟੈ ਪੇਡੁ ਡਾਲ ਪਰਿ ਠਾਢੌ ਖਾਇ ਖਾਇ ਮੁਸਕਾਰੈ ॥
काटै पेडु डाल परि ठाढौ खाइ खाइ मुसकारै ॥

शाखायां स्थितः खादन् खादन् स्मितं च वृक्षं छिनत्ति।

ਗਿਰਿਓ ਜਾਇ ਰਸਾਤਲਿ ਪਰਿਓ ਛਿਟੀ ਛਿਟੀ ਸਿਰ ਭਾਰੈ ॥੩॥
गिरिओ जाइ रसातलि परिओ छिटी छिटी सिर भारै ॥३॥

सः शिरःप्रथमं पतति, खण्डखण्डेषु च भग्नः भवति। ||३||

ਨਿਰਵੈਰੈ ਸੰਗਿ ਵੈਰੁ ਰਚਾਏ ਪਹੁਚਿ ਨ ਸਕੈ ਗਵਾਰੈ ॥
निरवैरै संगि वैरु रचाए पहुचि न सकै गवारै ॥

निर्प्रतिशोधं भगवतः प्रतिशोधं वहति। मूर्खः कार्यपर्यन्तं न भवति।

ਕਹੁ ਨਾਨਕ ਸੰਤਨ ਕਾ ਰਾਖਾ ਪਾਰਬ੍ਰਹਮੁ ਨਿਰੰਕਾਰੈ ॥੪॥੧੦॥
कहु नानक संतन का राखा पारब्रहमु निरंकारै ॥४॥१०॥

कथयति नानकः सन्तानां त्राणकृपा निराकारः परमेश्वरः। ||४||१०||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਵਰਿ ਸਭਿ ਭੂਲੇ ਭ੍ਰਮਤ ਨ ਜਾਨਿਆ ॥
अवरि सभि भूले भ्रमत न जानिआ ॥

अन्ये सर्वे संशयेन मोहिताः भवन्ति; न अवगच्छन्ति।

ਏਕੁ ਸੁਧਾਖਰੁ ਜਾ ਕੈ ਹਿਰਦੈ ਵਸਿਆ ਤਿਨਿ ਬੇਦਹਿ ਤਤੁ ਪਛਾਨਿਆ ॥੧॥ ਰਹਾਉ ॥
एकु सुधाखरु जा कै हिरदै वसिआ तिनि बेदहि ततु पछानिआ ॥१॥ रहाउ ॥

यस्य हृदि एकशुद्धं वचनं तिष्ठति स वेदसारं साक्षात्करोति । ||१||विराम||

ਪਰਵਿਰਤਿ ਮਾਰਗੁ ਜੇਤਾ ਕਿਛੁ ਹੋਈਐ ਤੇਤਾ ਲੋਗ ਪਚਾਰਾ ॥
परविरति मारगु जेता किछु होईऐ तेता लोग पचारा ॥

सः जगतः मार्गेषु गच्छति, जनान् प्रीणयितुं प्रयतते।

ਜਉ ਲਉ ਰਿਦੈ ਨਹੀ ਪਰਗਾਸਾ ਤਉ ਲਉ ਅੰਧ ਅੰਧਾਰਾ ॥੧॥
जउ लउ रिदै नही परगासा तउ लउ अंध अंधारा ॥१॥

किन्तु यावत् तस्य हृदयं न प्रबुद्धं तावत् सः कृष्णवर्णे अन्धकारे अटति। ||१||

ਜੈਸੇ ਧਰਤੀ ਸਾਧੈ ਬਹੁ ਬਿਧਿ ਬਿਨੁ ਬੀਜੈ ਨਹੀ ਜਾਂਮੈ ॥
जैसे धरती साधै बहु बिधि बिनु बीजै नही जांमै ॥

भूमिः सर्वथा सज्जीकृता स्यात्, किन्तु रोपितं विना किमपि न प्ररोहति ।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਮੁਕਤਿ ਨ ਹੋਈ ਹੈ ਤੁਟੈ ਨਾਹੀ ਅਭਿਮਾਨੈ ॥੨॥
राम नाम बिनु मुकति न होई है तुटै नाही अभिमानै ॥२॥

एवमेव भगवतः नाम विना कोऽपि मुक्तः न भवति, न च अहंकारः अभिमानः निर्मूलितः भवति। ||२||

ਨੀਰੁ ਬਿਲੋਵੈ ਅਤਿ ਸ੍ਰਮੁ ਪਾਵੈ ਨੈਨੂ ਕੈਸੇ ਰੀਸੈ ॥
नीरु बिलोवै अति स्रमु पावै नैनू कैसे रीसै ॥

मर्त्यः यावत् वेदना न भवति तावत् जलं मथयेत्, किन्तु घृतं कथं उत्पद्यते ।

ਬਿਨੁ ਗੁਰ ਭੇਟੇ ਮੁਕਤਿ ਨ ਕਾਹੂ ਮਿਲਤ ਨਹੀ ਜਗਦੀਸੈ ॥੩॥
बिनु गुर भेटे मुकति न काहू मिलत नही जगदीसै ॥३॥

गुरूं विना न कश्चित् मुक्तः भवति, विश्वेश्वरः न मिलति । ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430