श्री गुरु ग्रन्थ साहिबः

पुटः - 164


ਸੰਨਿਆਸੀ ਬਿਭੂਤ ਲਾਇ ਦੇਹ ਸਵਾਰੀ ॥
संनिआसी बिभूत लाइ देह सवारी ॥

संन्यासी स्वशरीरं भस्मना लेपयति;

ਪਰ ਤ੍ਰਿਅ ਤਿਆਗੁ ਕਰੀ ਬ੍ਰਹਮਚਾਰੀ ॥
पर त्रिअ तिआगु करी ब्रहमचारी ॥

परस्त्रीणां परित्यागं कृत्वा ब्रह्मचर्यं करोति।

ਮੈ ਮੂਰਖ ਹਰਿ ਆਸ ਤੁਮਾਰੀ ॥੨॥
मै मूरख हरि आस तुमारी ॥२॥

अहं केवलं मूर्खः एव भगवन्; अहं त्वयि मम आशाः स्थापयामि! ||२||

ਖਤ੍ਰੀ ਕਰਮ ਕਰੇ ਸੂਰਤਣੁ ਪਾਵੈ ॥
खत्री करम करे सूरतणु पावै ॥

ख'शात्रियः शौर्यं करोति, योद्धा इति च प्रत्यभिज्ञायते।

ਸੂਦੁ ਵੈਸੁ ਪਰ ਕਿਰਤਿ ਕਮਾਵੈ ॥
सूदु वैसु पर किरति कमावै ॥

शूद्रा वैशा च परेषां कृते कार्यं कुर्वन्ति दासाः च;

ਮੈ ਮੂਰਖ ਹਰਿ ਨਾਮੁ ਛਡਾਵੈ ॥੩॥
मै मूरख हरि नामु छडावै ॥३॥

अहं केवलं मूर्खः - अहं भगवतः नाम्ना तारितः अस्मि। ||३||

ਸਭ ਤੇਰੀ ਸ੍ਰਿਸਟਿ ਤੂੰ ਆਪਿ ਰਹਿਆ ਸਮਾਈ ॥
सभ तेरी स्रिसटि तूं आपि रहिआ समाई ॥

सम्पूर्णं ब्रह्माण्डं भवतः एव; त्वं स्वयमेव तत् व्याप्य व्याप्तः।

ਗੁਰਮੁਖਿ ਨਾਨਕ ਦੇ ਵਡਿਆਈ ॥
गुरमुखि नानक दे वडिआई ॥

नानक गुरमुखाः महिमामहात्म्येन धन्याः |

ਮੈ ਅੰਧੁਲੇ ਹਰਿ ਟੇਕ ਟਿਕਾਈ ॥੪॥੧॥੩੯॥
मै अंधुले हरि टेक टिकाई ॥४॥१॥३९॥

अहं अन्धः - अहं भगवन्तं मम आश्रयरूपेण गृहीतवान्। ||४||१||३९||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੪ ॥
गउड़ी गुआरेरी महला ४ ॥

गौरी ग्वारायरी, चतुर्थ मेहलः १.

ਨਿਰਗੁਣ ਕਥਾ ਕਥਾ ਹੈ ਹਰਿ ਕੀ ॥
निरगुण कथा कथा है हरि की ॥

भगवतः वाक् परम उदात्तं वाक्यं निर्गुणम्।

ਭਜੁ ਮਿਲਿ ਸਾਧੂ ਸੰਗਤਿ ਜਨ ਕੀ ॥
भजु मिलि साधू संगति जन की ॥

तस्मिन् स्पन्दनं कुर्वन्तु, तस्य ध्यानं कुर्वन्तु, पवित्रस्य सङ्घस्य साध-संगते च सम्मिलिताः भवेयुः।

ਤਰੁ ਭਉਜਲੁ ਅਕਥ ਕਥਾ ਸੁਨਿ ਹਰਿ ਕੀ ॥੧॥
तरु भउजलु अकथ कथा सुनि हरि की ॥१॥

भयानकं जगत्-सागरं पारं कृत्वा भगवतः अवाच्यवाक्यं शृण्वन्। ||१||

ਗੋਬਿੰਦ ਸਤਸੰਗਤਿ ਮੇਲਾਇ ॥
गोबिंद सतसंगति मेलाइ ॥

सत्संगतेन सत्सङ्घेन सह मां विश्वेश्वर।

ਹਰਿ ਰਸੁ ਰਸਨਾ ਰਾਮ ਗੁਨ ਗਾਇ ॥੧॥ ਰਹਾਉ ॥
हरि रसु रसना राम गुन गाइ ॥१॥ रहाउ ॥

मम जिह्वा भगवतः उदात्ततत्त्वं आस्वादयति, भगवतः गौरवं स्तुतिं गायति। ||१||विराम||

ਜੋ ਜਨ ਧਿਆਵਹਿ ਹਰਿ ਹਰਿ ਨਾਮਾ ॥
जो जन धिआवहि हरि हरि नामा ॥

ये विनयशीलाः भूताः भगवतः नाम ध्यायन्ति हरः हरः

ਤਿਨ ਦਾਸਨਿ ਦਾਸ ਕਰਹੁ ਹਮ ਰਾਮਾ ॥
तिन दासनि दास करहु हम रामा ॥

तेषां दासानां दासं मां कुरु भगवन् |

ਜਨ ਕੀ ਸੇਵਾ ਊਤਮ ਕਾਮਾ ॥੨॥
जन की सेवा ऊतम कामा ॥२॥

तव दासानां सेवा परमं सत्कर्म । ||२||

ਜੋ ਹਰਿ ਕੀ ਹਰਿ ਕਥਾ ਸੁਣਾਵੈ ॥
जो हरि की हरि कथा सुणावै ॥

भगवतः वाक्यं यो जपेत्

ਸੋ ਜਨੁ ਹਮਰੈ ਮਨਿ ਚਿਤਿ ਭਾਵੈ ॥
सो जनु हमरै मनि चिति भावै ॥

सः विनयशीलः सेवकः मम चेतनचित्तस्य प्रियः अस्ति।

ਜਨ ਪਗ ਰੇਣੁ ਵਡਭਾਗੀ ਪਾਵੈ ॥੩॥
जन पग रेणु वडभागी पावै ॥३॥

विनयानां पादरजः प्राप्नुवन्ति ये महासौभाग्येन धन्याः । ||३||

ਸੰਤ ਜਨਾ ਸਿਉ ਪ੍ਰੀਤਿ ਬਨਿ ਆਈ ॥
संत जना सिउ प्रीति बनि आई ॥

तादृशेन पूर्वनिर्दिष्टेन दैवेन ये धन्याः |

ਜਿਨ ਕਉ ਲਿਖਤੁ ਲਿਖਿਆ ਧੁਰਿ ਪਾਈ ॥
जिन कउ लिखतु लिखिआ धुरि पाई ॥

विनयशीलसन्तैः सह प्रेम्णा भवन्ति।

ਤੇ ਜਨ ਨਾਨਕ ਨਾਮਿ ਸਮਾਈ ॥੪॥੨॥੪੦॥
ते जन नानक नामि समाई ॥४॥२॥४०॥

तानि विनयानि नानक नाम भगवतः नाम्नि लीनाः। ||४||२||४०||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੪ ॥
गउड़ी गुआरेरी महला ४ ॥

गौरी ग्वारायरी, चतुर्थ मेहलः १.

ਮਾਤਾ ਪ੍ਰੀਤਿ ਕਰੇ ਪੁਤੁ ਖਾਇ ॥
माता प्रीति करे पुतु खाइ ॥

माता स्वपुत्रस्य भोजनं द्रष्टुं प्रीयते।

ਮੀਨੇ ਪ੍ਰੀਤਿ ਭਈ ਜਲਿ ਨਾਇ ॥
मीने प्रीति भई जलि नाइ ॥

मत्स्यः जले स्नानं कर्तुं प्रीयते।

ਸਤਿਗੁਰ ਪ੍ਰੀਤਿ ਗੁਰਸਿਖ ਮੁਖਿ ਪਾਇ ॥੧॥
सतिगुर प्रीति गुरसिख मुखि पाइ ॥१॥

सच्चः गुरुः स्वस्य गुरसिखस्य मुखस्य अन्तः भोजनं स्थापयितुं प्रीयते। ||१||

ਤੇ ਹਰਿ ਜਨ ਹਰਿ ਮੇਲਹੁ ਹਮ ਪਿਆਰੇ ॥
ते हरि जन हरि मेलहु हम पिआरे ॥

यदि तान् विनयान् भगवतः भृत्यान् मिलितुं शक्नोमि प्रिये ।

ਜਿਨ ਮਿਲਿਆ ਦੁਖ ਜਾਹਿ ਹਮਾਰੇ ॥੧॥ ਰਹਾਉ ॥
जिन मिलिआ दुख जाहि हमारे ॥१॥ रहाउ ॥

तेषां सह मिलित्वा मम दुःखानि गच्छन्ति। ||१||विराम||

ਜਿਉ ਮਿਲਿ ਬਛਰੇ ਗਊ ਪ੍ਰੀਤਿ ਲਗਾਵੈ ॥
जिउ मिलि बछरे गऊ प्रीति लगावै ॥

यथा लब्ध्वा गौः पथभ्रष्टवत्सरं प्रेम्णा दर्शयति ।

ਕਾਮਨਿ ਪ੍ਰੀਤਿ ਜਾ ਪਿਰੁ ਘਰਿ ਆਵੈ ॥
कामनि प्रीति जा पिरु घरि आवै ॥

यथा च वधूः गृहं प्रत्यागत्य भर्तुः प्रति प्रेम दर्शयति।

ਹਰਿ ਜਨ ਪ੍ਰੀਤਿ ਜਾ ਹਰਿ ਜਸੁ ਗਾਵੈ ॥੨॥
हरि जन प्रीति जा हरि जसु गावै ॥२॥

तथा भगवतः विनयशीलः सेवकः भगवतः स्तुतिं गायितुं प्रीयते। ||२||

ਸਾਰਿੰਗ ਪ੍ਰੀਤਿ ਬਸੈ ਜਲ ਧਾਰਾ ॥
सारिंग प्रीति बसै जल धारा ॥

वर्षपक्षी वर्षाजलं प्रेम करोति, प्रवाहैः पतति;

ਨਰਪਤਿ ਪ੍ਰੀਤਿ ਮਾਇਆ ਦੇਖਿ ਪਸਾਰਾ ॥
नरपति प्रीति माइआ देखि पसारा ॥

राजा स्वस्य धनं प्रदर्शितं द्रष्टुं प्रीयते।

ਹਰਿ ਜਨ ਪ੍ਰੀਤਿ ਜਪੈ ਨਿਰੰਕਾਰਾ ॥੩॥
हरि जन प्रीति जपै निरंकारा ॥३॥

भगवतः विनयशीलः सेवकः निराकारस्य भगवतः ध्यानं कर्तुं प्रीयते। ||३||

ਨਰ ਪ੍ਰਾਣੀ ਪ੍ਰੀਤਿ ਮਾਇਆ ਧਨੁ ਖਾਟੇ ॥
नर प्राणी प्रीति माइआ धनु खाटे ॥

मर्त्यः पुरुषः धनसम्पत्त्याः सञ्चयप्रियः अस्ति।

ਗੁਰਸਿਖ ਪ੍ਰੀਤਿ ਗੁਰੁ ਮਿਲੈ ਗਲਾਟੇ ॥
गुरसिख प्रीति गुरु मिलै गलाटे ॥

गुरसिखः गुरुं मिलितुं आलिंगयितुं च प्रीयते।

ਜਨ ਨਾਨਕ ਪ੍ਰੀਤਿ ਸਾਧ ਪਗ ਚਾਟੇ ॥੪॥੩॥੪੧॥
जन नानक प्रीति साध पग चाटे ॥४॥३॥४१॥

सेवकः नानकः पवित्रस्य पादचुम्बनं बहु रोचते। ||४||३||४१||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੪ ॥
गउड़ी गुआरेरी महला ४ ॥

गौरी ग्वारायरी, चतुर्थ मेहलः १.

ਭੀਖਕ ਪ੍ਰੀਤਿ ਭੀਖ ਪ੍ਰਭ ਪਾਇ ॥
भीखक प्रीति भीख प्रभ पाइ ॥

भिक्षुकः धनिकस्य गृहस्वामीतः दानं प्राप्तुं प्रीयते।

ਭੂਖੇ ਪ੍ਰੀਤਿ ਹੋਵੈ ਅੰਨੁ ਖਾਇ ॥
भूखे प्रीति होवै अंनु खाइ ॥

क्षुधार्तः जनः भोजनं कर्तुं प्रीयते।

ਗੁਰਸਿਖ ਪ੍ਰੀਤਿ ਗੁਰ ਮਿਲਿ ਆਘਾਇ ॥੧॥
गुरसिख प्रीति गुर मिलि आघाइ ॥१॥

गुरसिखः गुरुं मिलित्वा सन्तुष्टिं प्राप्तुं प्रीयते। ||१||

ਹਰਿ ਦਰਸਨੁ ਦੇਹੁ ਹਰਿ ਆਸ ਤੁਮਾਰੀ ॥
हरि दरसनु देहु हरि आस तुमारी ॥

भगवन् दर्शनं मम भगवन् प्रयच्छ; अहं त्वयि आशां स्थापयामि भगवन् ।

ਕਰਿ ਕਿਰਪਾ ਲੋਚ ਪੂਰਿ ਹਮਾਰੀ ॥੧॥ ਰਹਾਉ ॥
करि किरपा लोच पूरि हमारी ॥१॥ रहाउ ॥

दयायाः वर्षणं कुरु मम आकांक्षां पूर्णं कुरु । ||१||विराम||

ਚਕਵੀ ਪ੍ਰੀਤਿ ਸੂਰਜੁ ਮੁਖਿ ਲਾਗੈ ॥
चकवी प्रीति सूरजु मुखि लागै ॥

गीतपक्षी मुखं प्रकाशमानं सूर्यं प्रेम्णा पश्यति।

ਮਿਲੈ ਪਿਆਰੇ ਸਭ ਦੁਖ ਤਿਆਗੈ ॥
मिलै पिआरे सभ दुख तिआगै ॥

प्रियं मिलित्वा तस्याः सर्वाणि दुःखानि अवशिष्टानि सन्ति।

ਗੁਰਸਿਖ ਪ੍ਰੀਤਿ ਗੁਰੂ ਮੁਖਿ ਲਾਗੈ ॥੨॥
गुरसिख प्रीति गुरू मुखि लागै ॥२॥

गुरसिखः गुरुमुखं दृष्ट्वा प्रीयते। ||२||

ਬਛਰੇ ਪ੍ਰੀਤਿ ਖੀਰੁ ਮੁਖਿ ਖਾਇ ॥
बछरे प्रीति खीरु मुखि खाइ ॥

वत्सः मातुः क्षीरं चूषयितुं प्रीयते;

ਹਿਰਦੈ ਬਿਗਸੈ ਦੇਖੈ ਮਾਇ ॥
हिरदै बिगसै देखै माइ ॥

मातरं दृष्ट्वा तस्य हृदयं प्रफुल्लितं भवति।

ਗੁਰਸਿਖ ਪ੍ਰੀਤਿ ਗੁਰੂ ਮੁਖਿ ਲਾਇ ॥੩॥
गुरसिख प्रीति गुरू मुखि लाइ ॥३॥

गुरसिखः गुरुमुखं दृष्ट्वा प्रीयते। ||३||

ਹੋਰੁ ਸਭ ਪ੍ਰੀਤਿ ਮਾਇਆ ਮੋਹੁ ਕਾਚਾ ॥
होरु सभ प्रीति माइआ मोहु काचा ॥

अन्ये सर्वे प्रेम्णः भावात्मकः आसक्तिः च मिथ्या एव।

ਬਿਨਸਿ ਜਾਇ ਕੂਰਾ ਕਚੁ ਪਾਚਾ ॥
बिनसि जाइ कूरा कचु पाचा ॥

ते गमिष्यन्ति मिथ्या क्षणिकलङ्काराः इव।

ਜਨ ਨਾਨਕ ਪ੍ਰੀਤਿ ਤ੍ਰਿਪਤਿ ਗੁਰੁ ਸਾਚਾ ॥੪॥੪॥੪੨॥
जन नानक प्रीति त्रिपति गुरु साचा ॥४॥४॥४२॥

सेवकः नानकः पूर्णः भवति, सच्चे गुरुप्रेमद्वारा। ||४||४||४२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430