संन्यासी स्वशरीरं भस्मना लेपयति;
परस्त्रीणां परित्यागं कृत्वा ब्रह्मचर्यं करोति।
अहं केवलं मूर्खः एव भगवन्; अहं त्वयि मम आशाः स्थापयामि! ||२||
ख'शात्रियः शौर्यं करोति, योद्धा इति च प्रत्यभिज्ञायते।
शूद्रा वैशा च परेषां कृते कार्यं कुर्वन्ति दासाः च;
अहं केवलं मूर्खः - अहं भगवतः नाम्ना तारितः अस्मि। ||३||
सम्पूर्णं ब्रह्माण्डं भवतः एव; त्वं स्वयमेव तत् व्याप्य व्याप्तः।
नानक गुरमुखाः महिमामहात्म्येन धन्याः |
अहं अन्धः - अहं भगवन्तं मम आश्रयरूपेण गृहीतवान्। ||४||१||३९||
गौरी ग्वारायरी, चतुर्थ मेहलः १.
भगवतः वाक् परम उदात्तं वाक्यं निर्गुणम्।
तस्मिन् स्पन्दनं कुर्वन्तु, तस्य ध्यानं कुर्वन्तु, पवित्रस्य सङ्घस्य साध-संगते च सम्मिलिताः भवेयुः।
भयानकं जगत्-सागरं पारं कृत्वा भगवतः अवाच्यवाक्यं शृण्वन्। ||१||
सत्संगतेन सत्सङ्घेन सह मां विश्वेश्वर।
मम जिह्वा भगवतः उदात्ततत्त्वं आस्वादयति, भगवतः गौरवं स्तुतिं गायति। ||१||विराम||
ये विनयशीलाः भूताः भगवतः नाम ध्यायन्ति हरः हरः
तेषां दासानां दासं मां कुरु भगवन् |
तव दासानां सेवा परमं सत्कर्म । ||२||
भगवतः वाक्यं यो जपेत्
सः विनयशीलः सेवकः मम चेतनचित्तस्य प्रियः अस्ति।
विनयानां पादरजः प्राप्नुवन्ति ये महासौभाग्येन धन्याः । ||३||
तादृशेन पूर्वनिर्दिष्टेन दैवेन ये धन्याः |
विनयशीलसन्तैः सह प्रेम्णा भवन्ति।
तानि विनयानि नानक नाम भगवतः नाम्नि लीनाः। ||४||२||४०||
गौरी ग्वारायरी, चतुर्थ मेहलः १.
माता स्वपुत्रस्य भोजनं द्रष्टुं प्रीयते।
मत्स्यः जले स्नानं कर्तुं प्रीयते।
सच्चः गुरुः स्वस्य गुरसिखस्य मुखस्य अन्तः भोजनं स्थापयितुं प्रीयते। ||१||
यदि तान् विनयान् भगवतः भृत्यान् मिलितुं शक्नोमि प्रिये ।
तेषां सह मिलित्वा मम दुःखानि गच्छन्ति। ||१||विराम||
यथा लब्ध्वा गौः पथभ्रष्टवत्सरं प्रेम्णा दर्शयति ।
यथा च वधूः गृहं प्रत्यागत्य भर्तुः प्रति प्रेम दर्शयति।
तथा भगवतः विनयशीलः सेवकः भगवतः स्तुतिं गायितुं प्रीयते। ||२||
वर्षपक्षी वर्षाजलं प्रेम करोति, प्रवाहैः पतति;
राजा स्वस्य धनं प्रदर्शितं द्रष्टुं प्रीयते।
भगवतः विनयशीलः सेवकः निराकारस्य भगवतः ध्यानं कर्तुं प्रीयते। ||३||
मर्त्यः पुरुषः धनसम्पत्त्याः सञ्चयप्रियः अस्ति।
गुरसिखः गुरुं मिलितुं आलिंगयितुं च प्रीयते।
सेवकः नानकः पवित्रस्य पादचुम्बनं बहु रोचते। ||४||३||४१||
गौरी ग्वारायरी, चतुर्थ मेहलः १.
भिक्षुकः धनिकस्य गृहस्वामीतः दानं प्राप्तुं प्रीयते।
क्षुधार्तः जनः भोजनं कर्तुं प्रीयते।
गुरसिखः गुरुं मिलित्वा सन्तुष्टिं प्राप्तुं प्रीयते। ||१||
भगवन् दर्शनं मम भगवन् प्रयच्छ; अहं त्वयि आशां स्थापयामि भगवन् ।
दयायाः वर्षणं कुरु मम आकांक्षां पूर्णं कुरु । ||१||विराम||
गीतपक्षी मुखं प्रकाशमानं सूर्यं प्रेम्णा पश्यति।
प्रियं मिलित्वा तस्याः सर्वाणि दुःखानि अवशिष्टानि सन्ति।
गुरसिखः गुरुमुखं दृष्ट्वा प्रीयते। ||२||
वत्सः मातुः क्षीरं चूषयितुं प्रीयते;
मातरं दृष्ट्वा तस्य हृदयं प्रफुल्लितं भवति।
गुरसिखः गुरुमुखं दृष्ट्वा प्रीयते। ||३||
अन्ये सर्वे प्रेम्णः भावात्मकः आसक्तिः च मिथ्या एव।
ते गमिष्यन्ति मिथ्या क्षणिकलङ्काराः इव।
सेवकः नानकः पूर्णः भवति, सच्चे गुरुप्रेमद्वारा। ||४||४||४२||