शरीरेण पवित्रं भवति, तव पादस्य रजसा।
परमेश्वर देव दिव्य गुरु त्वं मया सह सदा नित्यं सन्निहितः। ||१३||
सलोक् : १.
जिह्वाया भगवतः नाम जपामि; कर्णैः तस्य शब्दस्य अम्ब्रोसियलवचनं शृणोमि।
नानकः सदा यज्ञः परमेश्वरं ध्यायिनाम्। ||१||
एकस्य भगवतः चिन्ता विहाय सर्वाः चिन्ताः मिथ्या एव।
धन्याः ते नानक, ये स्वस्य सत्येश्वरस्य प्रेम्णा भवन्ति। ||२||
पौरी : १.
ये भगवतः प्रवचनं शृण्वन्ति तेषां कृते अहं सदा यज्ञः अस्मि।
ये ईश्वरस्य पुरतः शिरसा नमन्ति ते सिद्धाः विशिष्टाः च भवन्ति।
अनन्तेश्वरस्तुतिं लिखन्ति ते हस्ताः सुन्दराः।
ये पादाः ईश्वरस्य मार्गे गच्छन्ति ते शुद्धाः पवित्राः च सन्ति।
सन्तसङ्घे ते मुक्ताः भवन्ति; तेषां सर्वे दुःखानि गच्छन्ति। ||१४||
सलोक् : १.
नियतिः सक्रियः भवति, यदा भगवतः नाम जपति, सम्यक् सौभाग्येन।
फलप्रदः सः क्षणः नानक यदा विश्वेश्वरस्य दर्शनस्य भगवतः दर्शनं लभते। ||१||
तस्य मूल्यं अनुमानितुं न शक्यते; अप्रमाणं शान्तिं जनयति।
नानक, स काल एव अनुमोदितः, यदा मम प्रियः मया सह मिलति। ||२||
पौरी : १.
वद मे कः स कालः यदा अहं ईश्वरं प्राप्स्यामि?
धन्यः शुभः स मुहूर्तः स च दैवः यदा अहं विश्वेश्वरं प्राप्स्यामि।
ध्यायन् भगवन्तं चतुर्विंशतिघण्टां मम मनसः कामाः सिद्धाः भवन्ति।
महता सौभाग्येन मया सन्तसङ्घः प्राप्तः; तेषां पादौ प्रणमामि स्पृशामि च।
भगवतः दर्शनस्य भगवतः दर्शनस्य मम मनः तृष्णां करोति; नानकं तस्य यज्ञः । ||१५||
सलोक् : १.
विश्वेश्वरः पापिनां शुद्धिकर्ता; सः सर्वदुःखानां निवारकः अस्ति।
भगवान् ईश्वरः पराक्रमी अस्ति, स्वस्य रक्षात्मकं अभयारण्यं ददाति; नानकः भगवतः नाम हर, हर इति जपति। ||१||
सर्वान् आत्मदम्भान् परित्यज्य अहं भगवतः पादौ दृढतया धारयामि।
गता मम दुःखानि क्लेशाः च नानक ईश्वरं पश्यन् | ||२||
पौरी : १.
मया सह एकीभवस्व दयालु भगवन्; अहं तव द्वारे पतितः अस्मि।
मृदुना दयालु मां त्राहि। अहं पर्याप्तं भ्रमितवान्; इदानीं अहं श्रान्तः अस्मि।
भक्तानां प्रेम्णः पापिनां त्राणं च तव स्वभावः एव ।
त्वया विना अन्यः सर्वथा नास्ति; एतां प्रार्थनां भवद्भ्यः समर्पयामि ।
करं गृहीत्वा मां करुणाय विश्वाब्धिं पारं वह । ||१६||
सलोक् : १.
दयालुः प्रभुः सन्तानाम् त्राता अस्ति; तेषां एकमात्रं समर्थनं भगवतः स्तुतिकीर्तनस्य गायनम् अस्ति।
निर्मलः शुद्धश्च भवति, सन्तसङ्गेन नानक, परमेश्वरस्य रक्षणं च गृहीत्वा। ||१||
हृदयदाहः सर्वथा न निवर्तते, चन्दनपिष्टेन, चन्द्रेण, शीतऋतुना वा।
केवलं शीतलं भवति नानक भगवन्नामजपात्। ||२||
पौरी : १.
भगवतः चरणकमलस्य रक्षणेन आश्रयेण च सर्वे भूताः तारिताः भवन्ति।
विश्वेश्वरस्य महिमा श्रुत्वा मनः निर्भयं भवति।
न किमपि अभावः भवति, यदा नामधनं सङ्गृह्यते।
सन्तसङ्घः प्राप्यते, अतीव सुकृतैः।
चतुर्विंशतिघण्टाः प्रतिदिनं भगवतः ध्यानं कुर्वन्तु, भगवतः स्तुतिं च निरन्तरं शृणुत। ||१७||
सलोक् : १.
भगवान् स्वप्रसादं प्रयच्छति, स्वनामस्तुतिकीर्तनं गायन्ति तेषां पीडां च दूरीकरोति।
यदा भगवान् ईश्वरः स्वकृपां दर्शयति नानक तदा न पुनः माया लीनः भवति। ||१||