श्री गुरु ग्रन्थ साहिबः

पुटः - 709


ਹੋਇ ਪਵਿਤ੍ਰ ਸਰੀਰੁ ਚਰਨਾ ਧੂਰੀਐ ॥
होइ पवित्र सरीरु चरना धूरीऐ ॥

शरीरेण पवित्रं भवति, तव पादस्य रजसा।

ਪਾਰਬ੍ਰਹਮ ਗੁਰਦੇਵ ਸਦਾ ਹਜੂਰੀਐ ॥੧੩॥
पारब्रहम गुरदेव सदा हजूरीऐ ॥१३॥

परमेश्वर देव दिव्य गुरु त्वं मया सह सदा नित्यं सन्निहितः। ||१३||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਰਸਨਾ ਉਚਰੰਤਿ ਨਾਮੰ ਸ੍ਰਵਣੰ ਸੁਨੰਤਿ ਸਬਦ ਅੰਮ੍ਰਿਤਹ ॥
रसना उचरंति नामं स्रवणं सुनंति सबद अंम्रितह ॥

जिह्वाया भगवतः नाम जपामि; कर्णैः तस्य शब्दस्य अम्ब्रोसियलवचनं शृणोमि।

ਨਾਨਕ ਤਿਨ ਸਦ ਬਲਿਹਾਰੰ ਜਿਨਾ ਧਿਆਨੁ ਪਾਰਬ੍ਰਹਮਣਹ ॥੧॥
नानक तिन सद बलिहारं जिना धिआनु पारब्रहमणह ॥१॥

नानकः सदा यज्ञः परमेश्वरं ध्यायिनाम्। ||१||

ਹਭਿ ਕੂੜਾਵੇ ਕੰਮ ਇਕਸੁ ਸਾਈ ਬਾਹਰੇ ॥
हभि कूड़ावे कंम इकसु साई बाहरे ॥

एकस्य भगवतः चिन्ता विहाय सर्वाः चिन्ताः मिथ्या एव।

ਨਾਨਕ ਸੇਈ ਧੰਨੁ ਜਿਨਾ ਪਿਰਹੜੀ ਸਚ ਸਿਉ ॥੨॥
नानक सेई धंनु जिना पिरहड़ी सच सिउ ॥२॥

धन्याः ते नानक, ये स्वस्य सत्येश्वरस्य प्रेम्णा भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਦ ਬਲਿਹਾਰੀ ਤਿਨਾ ਜਿ ਸੁਨਤੇ ਹਰਿ ਕਥਾ ॥
सद बलिहारी तिना जि सुनते हरि कथा ॥

ये भगवतः प्रवचनं शृण्वन्ति तेषां कृते अहं सदा यज्ञः अस्मि।

ਪੂਰੇ ਤੇ ਪਰਧਾਨ ਨਿਵਾਵਹਿ ਪ੍ਰਭ ਮਥਾ ॥
पूरे ते परधान निवावहि प्रभ मथा ॥

ये ईश्वरस्य पुरतः शिरसा नमन्ति ते सिद्धाः विशिष्टाः च भवन्ति।

ਹਰਿ ਜਸੁ ਲਿਖਹਿ ਬੇਅੰਤ ਸੋਹਹਿ ਸੇ ਹਥਾ ॥
हरि जसु लिखहि बेअंत सोहहि से हथा ॥

अनन्तेश्वरस्तुतिं लिखन्ति ते हस्ताः सुन्दराः।

ਚਰਨ ਪੁਨੀਤ ਪਵਿਤ੍ਰ ਚਾਲਹਿ ਪ੍ਰਭ ਪਥਾ ॥
चरन पुनीत पवित्र चालहि प्रभ पथा ॥

ये पादाः ईश्वरस्य मार्गे गच्छन्ति ते शुद्धाः पवित्राः च सन्ति।

ਸੰਤਾਂ ਸੰਗਿ ਉਧਾਰੁ ਸਗਲਾ ਦੁਖੁ ਲਥਾ ॥੧੪॥
संतां संगि उधारु सगला दुखु लथा ॥१४॥

सन्तसङ्घे ते मुक्ताः भवन्ति; तेषां सर्वे दुःखानि गच्छन्ति। ||१४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਭਾਵੀ ਉਦੋਤ ਕਰਣੰ ਹਰਿ ਰਮਣੰ ਸੰਜੋਗ ਪੂਰਨਹ ॥
भावी उदोत करणं हरि रमणं संजोग पूरनह ॥

नियतिः सक्रियः भवति, यदा भगवतः नाम जपति, सम्यक् सौभाग्येन।

ਗੋਪਾਲ ਦਰਸ ਭੇਟੰ ਸਫਲ ਨਾਨਕ ਸੋ ਮਹੂਰਤਹ ॥੧॥
गोपाल दरस भेटं सफल नानक सो महूरतह ॥१॥

फलप्रदः सः क्षणः नानक यदा विश्वेश्वरस्य दर्शनस्य भगवतः दर्शनं लभते। ||१||

ਕੀਮ ਨ ਸਕਾ ਪਾਇ ਸੁਖ ਮਿਤੀ ਹੂ ਬਾਹਰੇ ॥
कीम न सका पाइ सुख मिती हू बाहरे ॥

तस्य मूल्यं अनुमानितुं न शक्यते; अप्रमाणं शान्तिं जनयति।

ਨਾਨਕ ਸਾ ਵੇਲੜੀ ਪਰਵਾਣੁ ਜਿਤੁ ਮਿਲੰਦੜੋ ਮਾ ਪਿਰੀ ॥੨॥
नानक सा वेलड़ी परवाणु जितु मिलंदड़ो मा पिरी ॥२॥

नानक, स काल एव अनुमोदितः, यदा मम प्रियः मया सह मिलति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਾ ਵੇਲਾ ਕਹੁ ਕਉਣੁ ਹੈ ਜਿਤੁ ਪ੍ਰਭ ਕਉ ਪਾਈ ॥
सा वेला कहु कउणु है जितु प्रभ कउ पाई ॥

वद मे कः स कालः यदा अहं ईश्वरं प्राप्स्यामि?

ਸੋ ਮੂਰਤੁ ਭਲਾ ਸੰਜੋਗੁ ਹੈ ਜਿਤੁ ਮਿਲੈ ਗੁਸਾਈ ॥
सो मूरतु भला संजोगु है जितु मिलै गुसाई ॥

धन्यः शुभः स मुहूर्तः स च दैवः यदा अहं विश्वेश्वरं प्राप्स्यामि।

ਆਠ ਪਹਰ ਹਰਿ ਧਿਆਇ ਕੈ ਮਨ ਇਛ ਪੁਜਾਈ ॥
आठ पहर हरि धिआइ कै मन इछ पुजाई ॥

ध्यायन् भगवन्तं चतुर्विंशतिघण्टां मम मनसः कामाः सिद्धाः भवन्ति।

ਵਡੈ ਭਾਗਿ ਸਤਸੰਗੁ ਹੋਇ ਨਿਵਿ ਲਾਗਾ ਪਾਈ ॥
वडै भागि सतसंगु होइ निवि लागा पाई ॥

महता सौभाग्येन मया सन्तसङ्घः प्राप्तः; तेषां पादौ प्रणमामि स्पृशामि च।

ਮਨਿ ਦਰਸਨ ਕੀ ਪਿਆਸ ਹੈ ਨਾਨਕ ਬਲਿ ਜਾਈ ॥੧੫॥
मनि दरसन की पिआस है नानक बलि जाई ॥१५॥

भगवतः दर्शनस्य भगवतः दर्शनस्य मम मनः तृष्णां करोति; नानकं तस्य यज्ञः । ||१५||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਪਤਿਤ ਪੁਨੀਤ ਗੋਬਿੰਦਹ ਸਰਬ ਦੋਖ ਨਿਵਾਰਣਹ ॥
पतित पुनीत गोबिंदह सरब दोख निवारणह ॥

विश्वेश्वरः पापिनां शुद्धिकर्ता; सः सर्वदुःखानां निवारकः अस्ति।

ਸਰਣਿ ਸੂਰ ਭਗਵਾਨਹ ਜਪੰਤਿ ਨਾਨਕ ਹਰਿ ਹਰਿ ਹਰੇ ॥੧॥
सरणि सूर भगवानह जपंति नानक हरि हरि हरे ॥१॥

भगवान् ईश्वरः पराक्रमी अस्ति, स्वस्य रक्षात्मकं अभयारण्यं ददाति; नानकः भगवतः नाम हर, हर इति जपति। ||१||

ਛਡਿਓ ਹਭੁ ਆਪੁ ਲਗੜੋ ਚਰਣਾ ਪਾਸਿ ॥
छडिओ हभु आपु लगड़ो चरणा पासि ॥

सर्वान् आत्मदम्भान् परित्यज्य अहं भगवतः पादौ दृढतया धारयामि।

ਨਠੜੋ ਦੁਖ ਤਾਪੁ ਨਾਨਕ ਪ੍ਰਭੁ ਪੇਖੰਦਿਆ ॥੨॥
नठड़ो दुख तापु नानक प्रभु पेखंदिआ ॥२॥

गता मम दुःखानि क्लेशाः च नानक ईश्वरं पश्यन् | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮੇਲਿ ਲੈਹੁ ਦਇਆਲ ਢਹਿ ਪਏ ਦੁਆਰਿਆ ॥
मेलि लैहु दइआल ढहि पए दुआरिआ ॥

मया सह एकीभवस्व दयालु भगवन्; अहं तव द्वारे पतितः अस्मि।

ਰਖਿ ਲੇਵਹੁ ਦੀਨ ਦਇਆਲ ਭ੍ਰਮਤ ਬਹੁ ਹਾਰਿਆ ॥
रखि लेवहु दीन दइआल भ्रमत बहु हारिआ ॥

मृदुना दयालु मां त्राहि। अहं पर्याप्तं भ्रमितवान्; इदानीं अहं श्रान्तः अस्मि।

ਭਗਤਿ ਵਛਲੁ ਤੇਰਾ ਬਿਰਦੁ ਹਰਿ ਪਤਿਤ ਉਧਾਰਿਆ ॥
भगति वछलु तेरा बिरदु हरि पतित उधारिआ ॥

भक्तानां प्रेम्णः पापिनां त्राणं च तव स्वभावः एव ।

ਤੁਝ ਬਿਨੁ ਨਾਹੀ ਕੋਇ ਬਿਨਉ ਮੋਹਿ ਸਾਰਿਆ ॥
तुझ बिनु नाही कोइ बिनउ मोहि सारिआ ॥

त्वया विना अन्यः सर्वथा नास्ति; एतां प्रार्थनां भवद्भ्यः समर्पयामि ।

ਕਰੁ ਗਹਿ ਲੇਹੁ ਦਇਆਲ ਸਾਗਰ ਸੰਸਾਰਿਆ ॥੧੬॥
करु गहि लेहु दइआल सागर संसारिआ ॥१६॥

करं गृहीत्वा मां करुणाय विश्वाब्धिं पारं वह । ||१६||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਸੰਤ ਉਧਰਣ ਦਇਆਲੰ ਆਸਰੰ ਗੋਪਾਲ ਕੀਰਤਨਹ ॥
संत उधरण दइआलं आसरं गोपाल कीरतनह ॥

दयालुः प्रभुः सन्तानाम् त्राता अस्ति; तेषां एकमात्रं समर्थनं भगवतः स्तुतिकीर्तनस्य गायनम् अस्ति।

ਨਿਰਮਲੰ ਸੰਤ ਸੰਗੇਣ ਓਟ ਨਾਨਕ ਪਰਮੇਸੁਰਹ ॥੧॥
निरमलं संत संगेण ओट नानक परमेसुरह ॥१॥

निर्मलः शुद्धश्च भवति, सन्तसङ्गेन नानक, परमेश्वरस्य रक्षणं च गृहीत्वा। ||१||

ਚੰਦਨ ਚੰਦੁ ਨ ਸਰਦ ਰੁਤਿ ਮੂਲਿ ਨ ਮਿਟਈ ਘਾਂਮ ॥
चंदन चंदु न सरद रुति मूलि न मिटई घांम ॥

हृदयदाहः सर्वथा न निवर्तते, चन्दनपिष्टेन, चन्द्रेण, शीतऋतुना वा।

ਸੀਤਲੁ ਥੀਵੈ ਨਾਨਕਾ ਜਪੰਦੜੋ ਹਰਿ ਨਾਮੁ ॥੨॥
सीतलु थीवै नानका जपंदड़ो हरि नामु ॥२॥

केवलं शीतलं भवति नानक भगवन्नामजपात्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਚਰਨ ਕਮਲ ਕੀ ਓਟ ਉਧਰੇ ਸਗਲ ਜਨ ॥
चरन कमल की ओट उधरे सगल जन ॥

भगवतः चरणकमलस्य रक्षणेन आश्रयेण च सर्वे भूताः तारिताः भवन्ति।

ਸੁਣਿ ਪਰਤਾਪੁ ਗੋਵਿੰਦ ਨਿਰਭਉ ਭਏ ਮਨ ॥
सुणि परतापु गोविंद निरभउ भए मन ॥

विश्वेश्वरस्य महिमा श्रुत्वा मनः निर्भयं भवति।

ਤੋਟਿ ਨ ਆਵੈ ਮੂਲਿ ਸੰਚਿਆ ਨਾਮੁ ਧਨ ॥
तोटि न आवै मूलि संचिआ नामु धन ॥

न किमपि अभावः भवति, यदा नामधनं सङ्गृह्यते।

ਸੰਤ ਜਨਾ ਸਿਉ ਸੰਗੁ ਪਾਈਐ ਵਡੈ ਪੁਨ ॥
संत जना सिउ संगु पाईऐ वडै पुन ॥

सन्तसङ्घः प्राप्यते, अतीव सुकृतैः।

ਆਠ ਪਹਰ ਹਰਿ ਧਿਆਇ ਹਰਿ ਜਸੁ ਨਿਤ ਸੁਨ ॥੧੭॥
आठ पहर हरि धिआइ हरि जसु नित सुन ॥१७॥

चतुर्विंशतिघण्टाः प्रतिदिनं भगवतः ध्यानं कुर्वन्तु, भगवतः स्तुतिं च निरन्तरं शृणुत। ||१७||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਦਇਆ ਕਰਣੰ ਦੁਖ ਹਰਣੰ ਉਚਰਣੰ ਨਾਮ ਕੀਰਤਨਹ ॥
दइआ करणं दुख हरणं उचरणं नाम कीरतनह ॥

भगवान् स्वप्रसादं प्रयच्छति, स्वनामस्तुतिकीर्तनं गायन्ति तेषां पीडां च दूरीकरोति।

ਦਇਆਲ ਪੁਰਖ ਭਗਵਾਨਹ ਨਾਨਕ ਲਿਪਤ ਨ ਮਾਇਆ ॥੧॥
दइआल पुरख भगवानह नानक लिपत न माइआ ॥१॥

यदा भगवान् ईश्वरः स्वकृपां दर्शयति नानक तदा न पुनः माया लीनः भवति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430