महिमा तस्य हस्ते अस्ति; स नाम प्रयच्छति, अस्मान् तस्मिन् संलग्नं करोति।
नानके नाम निधिः मनसि तिष्ठति महिमा लभ्यते। ||८||४||२६||
आसा, तृतीय मेहलः १.
शृणु मर्त्य: तस्य नाम मनसि निधाय; स त्वया सह मिलितुं आगमिष्यति, मम दैवभ्रातरः।
रात्रौ दिवा सच्चिदानन्दस्य सच्चिदानन्दपूजायां केन्द्रीकृत्य । ||१||
एक नाम ध्यात्वा शान्तिं प्राप्स्यथ मम दैवभ्रातरः।
अहंकारं द्वन्द्वं च निर्मूलय, तव महिमा वैभवं भवेत्। ||१||विराम||
स्वर्गदूताः, मनुष्याः, मौनर्षयः च एतां भक्तिपूजायाः आकांक्षन्ति, परन्तु सच्चिदानन्दगुरुं विना सा प्राप्तुं न शक्यते।
पण्डिताः, धर्मविदः, ज्योतिषिणः च स्वपुस्तकानि पठन्ति, किन्तु ते न अवगच्छन्ति। ||२||
सः एव सर्वं स्वहस्ते धारयति; अन्यत् किमपि वक्तुं न शक्यते।
यद्यददाति, तत् प्राप्यते। गुरुणा एषा अवगमनं मम कृते प्रदत्ता अस्ति। ||३||
सर्वे भूताः प्राणिनः च तस्य एव; सः सर्वेषां ।
अतः कम् दुष्टं वक्तुं शक्नुमः, यतः अन्यः नास्ति? ||४||
एकस्य भगवतः आज्ञा सर्वत्र व्याप्तः अस्ति; एकस्य भगवतः कर्तव्यं सर्वेषां शिरसि भवति।
सः एव तान् पथभ्रष्टवान्, तेषां हृदयेषु लोभं भ्रष्टतां च स्थापयति। ||५||
सः तान् अल्पान् गुरमुखान् पवित्रं कृतवान् ये तं अवगच्छन्ति, तम् चिन्तयन्ति च।
भक्तिपूजां प्रयच्छति तेषु निधिः । ||६||
आध्यात्मिकगुरुः सत्यं विना किमपि न जानन्ति; ते सत्यबोधं प्राप्नुवन्ति।
तेन तेन भ्रष्टा भवन्ति, किन्तु ते सत्यं भगवन्तं जानन्ति इति कारणात् न भ्रष्टाः भवन्ति। ||७||
तेषां देहगृहेषु पञ्च रागाः व्याप्ताः, अत्र तु पञ्च सुव्यवहाराः।
हे नानक, सच्चिगुरुं विना ते न अभिभूताः; नामद्वारा अहङ्कारः जितः भवति। ||८||५||२७||
आसा, तृतीय मेहलः १.
सर्वं भवतः स्वस्य गृहस्य अन्तः एव अस्ति; तस्मात् परं किमपि नास्ति।
गुरुप्रसादेन लभ्यते, अन्तर्हृदयद्वाराणि च विस्तृतानि उद्घाटितानि भवन्ति। ||१||
सत्यगुरुतः भगवतः नाम लभ्यते दैवभ्रातरः |
नामस्य निधिः अन्तः अस्ति; परिपूर्णसत्यगुरुः एतत् मम दर्शितवान्। ||१||विराम||
यः भगवन्नामस्य क्रेता लभते, चिंतनरत्नं लभते।
सः अन्तः गभीरं द्वाराणि उद्घाटयति, दिव्यदृष्टिनेत्रैः मुक्तिनिधिं पश्यति। ||२||
शरीरस्य अन्तः एतावन्तः भवनानि सन्ति; आत्मा तेषु निवसति।
मनःकामफलं लभते, पुनर्जन्मं न गन्तव्यं भविष्यति। ||३||
मूल्याङ्ककाः नामस्य मालवस्तुं पोषयन्ति; ते गुरुतः अवगमनं प्राप्नुवन्ति।
नामस्य धनं अमूल्यम् अस्ति; कियत् अल्पाः गुर्मुखाः तत् प्राप्नुवन्ति। ||४||
बहिः अन्वेष्य किं कोऽपि लभते ? द्रव्यं आत्मनः गृहे गहने अस्ति हे दैवभ्रातरः।
संशयमोहितं सर्वं जगत् भ्रमति; स्वेच्छा मनमुखाः मानं नष्टं कुर्वन्ति। ||५||
मिथ्या स्वस्य अग्निकुण्डं गृहं च त्यक्त्वा परस्य गृहं प्रति निर्गच्छति।
चौर इव गृह्यते नाम विना ताडितः प्रहृतः । ||६||
स्वगृहं ये जानन्ति ते सुखिनः दैवभ्रातरः |
ते स्वहृदयस्य अन्तः, गुरुस्य गौरवपूर्णमाहात्म्यस्य माध्यमेन ईश्वरं साक्षात्कुर्वन्ति। ||७||
स्वयं दानं ददाति, स्वयं च अवगमनं ददाति; कस्मै वयं शिकायतुं शक्नुमः?
नानक नाम भगवतः नाम ध्यात्वा सत्याङ्गणे वैभवं प्राप्स्यसि। ||८||६||२८||