श्री गुरु ग्रन्थ साहिबः

पुटः - 425


ਆਪਣੈ ਹਥਿ ਵਡਿਆਈਆ ਦੇ ਨਾਮੇ ਲਾਏ ॥
आपणै हथि वडिआईआ दे नामे लाए ॥

महिमा तस्य हस्ते अस्ति; स नाम प्रयच्छति, अस्मान् तस्मिन् संलग्नं करोति।

ਨਾਨਕ ਨਾਮੁ ਨਿਧਾਨੁ ਮਨਿ ਵਸਿਆ ਵਡਿਆਈ ਪਾਏ ॥੮॥੪॥੨੬॥
नानक नामु निधानु मनि वसिआ वडिआई पाए ॥८॥४॥२६॥

नानके नाम निधिः मनसि तिष्ठति महिमा लभ्यते। ||८||४||२६||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਸੁਣਿ ਮਨ ਮੰਨਿ ਵਸਾਇ ਤੂੰ ਆਪੇ ਆਇ ਮਿਲੈ ਮੇਰੇ ਭਾਈ ॥
सुणि मन मंनि वसाइ तूं आपे आइ मिलै मेरे भाई ॥

शृणु मर्त्य: तस्य नाम मनसि निधाय; स त्वया सह मिलितुं आगमिष्यति, मम दैवभ्रातरः।

ਅਨਦਿਨੁ ਸਚੀ ਭਗਤਿ ਕਰਿ ਸਚੈ ਚਿਤੁ ਲਾਈ ॥੧॥
अनदिनु सची भगति करि सचै चितु लाई ॥१॥

रात्रौ दिवा सच्चिदानन्दस्य सच्चिदानन्दपूजायां केन्द्रीकृत्य । ||१||

ਏਕੋ ਨਾਮੁ ਧਿਆਇ ਤੂੰ ਸੁਖੁ ਪਾਵਹਿ ਮੇਰੇ ਭਾਈ ॥
एको नामु धिआइ तूं सुखु पावहि मेरे भाई ॥

एक नाम ध्यात्वा शान्तिं प्राप्स्यथ मम दैवभ्रातरः।

ਹਉਮੈ ਦੂਜਾ ਦੂਰਿ ਕਰਿ ਵਡੀ ਵਡਿਆਈ ॥੧॥ ਰਹਾਉ ॥
हउमै दूजा दूरि करि वडी वडिआई ॥१॥ रहाउ ॥

अहंकारं द्वन्द्वं च निर्मूलय, तव महिमा वैभवं भवेत्। ||१||विराम||

ਇਸੁ ਭਗਤੀ ਨੋ ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਲੋਚਦੇ ਵਿਣੁ ਸਤਿਗੁਰ ਪਾਈ ਨ ਜਾਇ ॥
इसु भगती नो सुरि नर मुनि जन लोचदे विणु सतिगुर पाई न जाइ ॥

स्वर्गदूताः, मनुष्याः, मौनर्षयः च एतां भक्तिपूजायाः आकांक्षन्ति, परन्तु सच्चिदानन्दगुरुं विना सा प्राप्तुं न शक्यते।

ਪੰਡਿਤ ਪੜਦੇ ਜੋਤਿਕੀ ਤਿਨ ਬੂਝ ਨ ਪਾਇ ॥੨॥
पंडित पड़दे जोतिकी तिन बूझ न पाइ ॥२॥

पण्डिताः, धर्मविदः, ज्योतिषिणः च स्वपुस्तकानि पठन्ति, किन्तु ते न अवगच्छन्ति। ||२||

ਆਪੈ ਥੈ ਸਭੁ ਰਖਿਓਨੁ ਕਿਛੁ ਕਹਣੁ ਨ ਜਾਈ ॥
आपै थै सभु रखिओनु किछु कहणु न जाई ॥

सः एव सर्वं स्वहस्ते धारयति; अन्यत् किमपि वक्तुं न शक्यते।

ਆਪੇ ਦੇਇ ਸੁ ਪਾਈਐ ਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥੩॥
आपे देइ सु पाईऐ गुरि बूझ बुझाई ॥३॥

यद्यददाति, तत् प्राप्यते। गुरुणा एषा अवगमनं मम कृते प्रदत्ता अस्ति। ||३||

ਜੀਅ ਜੰਤ ਸਭਿ ਤਿਸ ਦੇ ਸਭਨਾ ਕਾ ਸੋਈ ॥
जीअ जंत सभि तिस दे सभना का सोई ॥

सर्वे भूताः प्राणिनः च तस्य एव; सः सर्वेषां ।

ਮੰਦਾ ਕਿਸ ਨੋ ਆਖੀਐ ਜੇ ਦੂਜਾ ਹੋਈ ॥੪॥
मंदा किस नो आखीऐ जे दूजा होई ॥४॥

अतः कम् दुष्टं वक्तुं शक्नुमः, यतः अन्यः नास्ति? ||४||

ਇਕੋ ਹੁਕਮੁ ਵਰਤਦਾ ਏਕਾ ਸਿਰਿ ਕਾਰਾ ॥
इको हुकमु वरतदा एका सिरि कारा ॥

एकस्य भगवतः आज्ञा सर्वत्र व्याप्तः अस्ति; एकस्य भगवतः कर्तव्यं सर्वेषां शिरसि भवति।

ਆਪਿ ਭਵਾਲੀ ਦਿਤੀਅਨੁ ਅੰਤਰਿ ਲੋਭੁ ਵਿਕਾਰਾ ॥੫॥
आपि भवाली दितीअनु अंतरि लोभु विकारा ॥५॥

सः एव तान् पथभ्रष्टवान्, तेषां हृदयेषु लोभं भ्रष्टतां च स्थापयति। ||५||

ਇਕ ਆਪੇ ਗੁਰਮੁਖਿ ਕੀਤਿਅਨੁ ਬੂਝਨਿ ਵੀਚਾਰਾ ॥
इक आपे गुरमुखि कीतिअनु बूझनि वीचारा ॥

सः तान् अल्पान् गुरमुखान् पवित्रं कृतवान् ये तं अवगच्छन्ति, तम् चिन्तयन्ति च।

ਭਗਤਿ ਭੀ ਓਨਾ ਨੋ ਬਖਸੀਅਨੁ ਅੰਤਰਿ ਭੰਡਾਰਾ ॥੬॥
भगति भी ओना नो बखसीअनु अंतरि भंडारा ॥६॥

भक्तिपूजां प्रयच्छति तेषु निधिः । ||६||

ਗਿਆਨੀਆ ਨੋ ਸਭੁ ਸਚੁ ਹੈ ਸਚੁ ਸੋਝੀ ਹੋਈ ॥
गिआनीआ नो सभु सचु है सचु सोझी होई ॥

आध्यात्मिकगुरुः सत्यं विना किमपि न जानन्ति; ते सत्यबोधं प्राप्नुवन्ति।

ਓਇ ਭੁਲਾਏ ਕਿਸੈ ਦੇ ਨ ਭੁਲਨੑੀ ਸਚੁ ਜਾਣਨਿ ਸੋਈ ॥੭॥
ओइ भुलाए किसै दे न भुलनी सचु जाणनि सोई ॥७॥

तेन तेन भ्रष्टा भवन्ति, किन्तु ते सत्यं भगवन्तं जानन्ति इति कारणात् न भ्रष्टाः भवन्ति। ||७||

ਘਰ ਮਹਿ ਪੰਚ ਵਰਤਦੇ ਪੰਚੇ ਵੀਚਾਰੀ ॥
घर महि पंच वरतदे पंचे वीचारी ॥

तेषां देहगृहेषु पञ्च रागाः व्याप्ताः, अत्र तु पञ्च सुव्यवहाराः।

ਨਾਨਕ ਬਿਨੁ ਸਤਿਗੁਰ ਵਸਿ ਨ ਆਵਨੑੀ ਨਾਮਿ ਹਉਮੈ ਮਾਰੀ ॥੮॥੫॥੨੭॥
नानक बिनु सतिगुर वसि न आवनी नामि हउमै मारी ॥८॥५॥२७॥

हे नानक, सच्चिगुरुं विना ते न अभिभूताः; नामद्वारा अहङ्कारः जितः भवति। ||८||५||२७||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਘਰੈ ਅੰਦਰਿ ਸਭੁ ਵਥੁ ਹੈ ਬਾਹਰਿ ਕਿਛੁ ਨਾਹੀ ॥
घरै अंदरि सभु वथु है बाहरि किछु नाही ॥

सर्वं भवतः स्वस्य गृहस्य अन्तः एव अस्ति; तस्मात् परं किमपि नास्ति।

ਗੁਰਪਰਸਾਦੀ ਪਾਈਐ ਅੰਤਰਿ ਕਪਟ ਖੁਲਾਹੀ ॥੧॥
गुरपरसादी पाईऐ अंतरि कपट खुलाही ॥१॥

गुरुप्रसादेन लभ्यते, अन्तर्हृदयद्वाराणि च विस्तृतानि उद्घाटितानि भवन्ति। ||१||

ਸਤਿਗੁਰ ਤੇ ਹਰਿ ਪਾਈਐ ਭਾਈ ॥
सतिगुर ते हरि पाईऐ भाई ॥

सत्यगुरुतः भगवतः नाम लभ्यते दैवभ्रातरः |

ਅੰਤਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਪੂਰੈ ਸਤਿਗੁਰਿ ਦੀਆ ਦਿਖਾਈ ॥੧॥ ਰਹਾਉ ॥
अंतरि नामु निधानु है पूरै सतिगुरि दीआ दिखाई ॥१॥ रहाउ ॥

नामस्य निधिः अन्तः अस्ति; परिपूर्णसत्यगुरुः एतत् मम दर्शितवान्। ||१||विराम||

ਹਰਿ ਕਾ ਗਾਹਕੁ ਹੋਵੈ ਸੋ ਲਏ ਪਾਏ ਰਤਨੁ ਵੀਚਾਰਾ ॥
हरि का गाहकु होवै सो लए पाए रतनु वीचारा ॥

यः भगवन्नामस्य क्रेता लभते, चिंतनरत्नं लभते।

ਅੰਦਰੁ ਖੋਲੈ ਦਿਬ ਦਿਸਟਿ ਦੇਖੈ ਮੁਕਤਿ ਭੰਡਾਰਾ ॥੨॥
अंदरु खोलै दिब दिसटि देखै मुकति भंडारा ॥२॥

सः अन्तः गभीरं द्वाराणि उद्घाटयति, दिव्यदृष्टिनेत्रैः मुक्तिनिधिं पश्यति। ||२||

ਅੰਦਰਿ ਮਹਲ ਅਨੇਕ ਹਹਿ ਜੀਉ ਕਰੇ ਵਸੇਰਾ ॥
अंदरि महल अनेक हहि जीउ करे वसेरा ॥

शरीरस्य अन्तः एतावन्तः भवनानि सन्ति; आत्मा तेषु निवसति।

ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇਸੀ ਫਿਰਿ ਹੋਇ ਨ ਫੇਰਾ ॥੩॥
मन चिंदिआ फलु पाइसी फिरि होइ न फेरा ॥३॥

मनःकामफलं लभते, पुनर्जन्मं न गन्तव्यं भविष्यति। ||३||

ਪਾਰਖੀਆ ਵਥੁ ਸਮਾਲਿ ਲਈ ਗੁਰ ਸੋਝੀ ਹੋਈ ॥
पारखीआ वथु समालि लई गुर सोझी होई ॥

मूल्याङ्ककाः नामस्य मालवस्तुं पोषयन्ति; ते गुरुतः अवगमनं प्राप्नुवन्ति।

ਨਾਮੁ ਪਦਾਰਥੁ ਅਮੁਲੁ ਸਾ ਗੁਰਮੁਖਿ ਪਾਵੈ ਕੋਈ ॥੪॥
नामु पदारथु अमुलु सा गुरमुखि पावै कोई ॥४॥

नामस्य धनं अमूल्यम् अस्ति; कियत् अल्पाः गुर्मुखाः तत् प्राप्नुवन्ति। ||४||

ਬਾਹਰੁ ਭਾਲੇ ਸੁ ਕਿਆ ਲਹੈ ਵਥੁ ਘਰੈ ਅੰਦਰਿ ਭਾਈ ॥
बाहरु भाले सु किआ लहै वथु घरै अंदरि भाई ॥

बहिः अन्वेष्य किं कोऽपि लभते ? द्रव्यं आत्मनः गृहे गहने अस्ति हे दैवभ्रातरः।

ਭਰਮੇ ਭੂਲਾ ਸਭੁ ਜਗੁ ਫਿਰੈ ਮਨਮੁਖਿ ਪਤਿ ਗਵਾਈ ॥੫॥
भरमे भूला सभु जगु फिरै मनमुखि पति गवाई ॥५॥

संशयमोहितं सर्वं जगत् भ्रमति; स्वेच्छा मनमुखाः मानं नष्टं कुर्वन्ति। ||५||

ਘਰੁ ਦਰੁ ਛੋਡੇ ਆਪਣਾ ਪਰ ਘਰਿ ਝੂਠਾ ਜਾਈ ॥
घरु दरु छोडे आपणा पर घरि झूठा जाई ॥

मिथ्या स्वस्य अग्निकुण्डं गृहं च त्यक्त्वा परस्य गृहं प्रति निर्गच्छति।

ਚੋਰੈ ਵਾਂਗੂ ਪਕੜੀਐ ਬਿਨੁ ਨਾਵੈ ਚੋਟਾ ਖਾਈ ॥੬॥
चोरै वांगू पकड़ीऐ बिनु नावै चोटा खाई ॥६॥

चौर इव गृह्यते नाम विना ताडितः प्रहृतः । ||६||

ਜਿਨੑੀ ਘਰੁ ਜਾਤਾ ਆਪਣਾ ਸੇ ਸੁਖੀਏ ਭਾਈ ॥
जिनी घरु जाता आपणा से सुखीए भाई ॥

स्वगृहं ये जानन्ति ते सुखिनः दैवभ्रातरः |

ਅੰਤਰਿ ਬ੍ਰਹਮੁ ਪਛਾਣਿਆ ਗੁਰ ਕੀ ਵਡਿਆਈ ॥੭॥
अंतरि ब्रहमु पछाणिआ गुर की वडिआई ॥७॥

ते स्वहृदयस्य अन्तः, गुरुस्य गौरवपूर्णमाहात्म्यस्य माध्यमेन ईश्वरं साक्षात्कुर्वन्ति। ||७||

ਆਪੇ ਦਾਨੁ ਕਰੇ ਕਿਸੁ ਆਖੀਐ ਆਪੇ ਦੇਇ ਬੁਝਾਈ ॥
आपे दानु करे किसु आखीऐ आपे देइ बुझाई ॥

स्वयं दानं ददाति, स्वयं च अवगमनं ददाति; कस्मै वयं शिकायतुं शक्नुमः?

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਤੂੰ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਈ ॥੮॥੬॥੨੮॥
नानक नामु धिआइ तूं दरि सचै सोभा पाई ॥८॥६॥२८॥

नानक नाम भगवतः नाम ध्यात्वा सत्याङ्गणे वैभवं प्राप्स्यसि। ||८||६||२८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430