श्री गुरु ग्रन्थ साहिबः

पुटः - 1406


ਕਵਿ ਕੀਰਤ ਜੋ ਸੰਤ ਚਰਨ ਮੁੜਿ ਲਾਗਹਿ ਤਿਨੑ ਕਾਮ ਕ੍ਰੋਧ ਜਮ ਕੋ ਨਹੀ ਤ੍ਰਾਸੁ ॥
कवि कीरत जो संत चरन मुड़ि लागहि तिन काम क्रोध जम को नही त्रासु ॥

तथा वदति कीराट् कविः- ये सन्तपादं गृह्णन्ति, ते मृत्युतः, यौनकामात्, क्रोधात् वा न बिभ्यन्ति।

ਜਿਵ ਅੰਗਦੁ ਅੰਗਿ ਸੰਗਿ ਨਾਨਕ ਗੁਰ ਤਿਵ ਗੁਰ ਅਮਰਦਾਸ ਕੈ ਗੁਰੁ ਰਾਮਦਾਸੁ ॥੧॥
जिव अंगदु अंगि संगि नानक गुर तिव गुर अमरदास कै गुरु रामदासु ॥१॥

यथा गुरुनानकः गुरुअङ्गदस्य सह भागः, जीवनं, अङ्गं च आसीत्, तथैव गुरुः अमरदासः गुरुरामदासस्य सह एकः अस्ति। ||१||

ਜਿਨਿ ਸਤਿਗੁਰੁ ਸੇਵਿ ਪਦਾਰਥੁ ਪਾਯਉ ਨਿਸਿ ਬਾਸੁਰ ਹਰਿ ਚਰਨ ਨਿਵਾਸੁ ॥
जिनि सतिगुरु सेवि पदारथु पायउ निसि बासुर हरि चरन निवासु ॥

यः सच्चिगुरुं सेवते स निधिं लभते; रात्रौ दिवा च भगवतः चरणयोः वसति।

ਤਾ ਤੇ ਸੰਗਤਿ ਸਘਨ ਭਾਇ ਭਉ ਮਾਨਹਿ ਤੁਮ ਮਲੀਆਗਰ ਪ੍ਰਗਟ ਸੁਬਾਸੁ ॥
ता ते संगति सघन भाइ भउ मानहि तुम मलीआगर प्रगट सुबासु ॥

तथा च, सम्पूर्णः संगतः भवन्तं प्रेम्णा, भयम्, आदरं च करोति। त्वं चन्दनवृक्षः; तव गन्धः विभूतिपूर्वकं दूरं प्रसरति।

ਧ੍ਰੂ ਪ੍ਰਹਲਾਦ ਕਬੀਰ ਤਿਲੋਚਨ ਨਾਮੁ ਲੈਤ ਉਪਜੵੋ ਜੁ ਪ੍ਰਗਾਸੁ ॥
ध्रू प्रहलाद कबीर तिलोचन नामु लैत उपज्यो जु प्रगासु ॥

ध्रुवः प्रह्लादः कबीरः त्रिलोचनः च नाम भगवतः नाम जपन्ति स्म, तस्य प्रकाशः दीप्तिमत् प्रकाशते।

ਜਿਹ ਪਿਖਤ ਅਤਿ ਹੋਇ ਰਹਸੁ ਮਨਿ ਸੋਈ ਸੰਤ ਸਹਾਰੁ ਗੁਰੂ ਰਾਮਦਾਸੁ ॥੨॥
जिह पिखत अति होइ रहसु मनि सोई संत सहारु गुरू रामदासु ॥२॥

तं दृष्ट्वा मनः सर्वथा आनन्दितः भवति; गुरुराम दासः सन्तानाम् सहायकः सहायकः च अस्ति। ||२||

ਨਾਨਕਿ ਨਾਮੁ ਨਿਰੰਜਨ ਜਾਨੵਉ ਕੀਨੀ ਭਗਤਿ ਪ੍ਰੇਮ ਲਿਵ ਲਾਈ ॥
नानकि नामु निरंजन जान्यउ कीनी भगति प्रेम लिव लाई ॥

गुरु नानक ने भगवान् के नाम अमल नाम साक्षात्कृत। सः प्रेम्णा भगवतः भक्तिपूजायाः प्रेम्णा अनुकूलः आसीत् ।

ਤਾ ਤੇ ਅੰਗਦੁ ਅੰਗ ਸੰਗਿ ਭਯੋ ਸਾਇਰੁ ਤਿਨਿ ਸਬਦ ਸੁਰਤਿ ਕੀਨੀ ਵਰਖਾਈ ॥
ता ते अंगदु अंग संगि भयो साइरु तिनि सबद सुरति कीनी वरखाई ॥

गुरङ्गदः तस्य समीपे आसीत्, प्राणः, अङ्गः च, समुद्रवत्; शबद्वचनेन स्वचेतनावृष्टिम् अकरोत्।

ਗੁਰ ਅਮਰਦਾਸ ਕੀ ਅਕਥ ਕਥਾ ਹੈ ਇਕ ਜੀਹ ਕਛੁ ਕਹੀ ਨ ਜਾਈ ॥
गुर अमरदास की अकथ कथा है इक जीह कछु कही न जाई ॥

गुरु अमरदासस्य अवाच्यभाषणं केवलमेकजिह्वाया अभिव्यक्तुं न शक्यते।

ਸੋਢੀ ਸ੍ਰਿਸ੍ਟਿ ਸਕਲ ਤਾਰਣ ਕਉ ਅਬ ਗੁਰ ਰਾਮਦਾਸ ਕਉ ਮਿਲੀ ਬਡਾਈ ॥੩॥
सोढी स्रिस्टि सकल तारण कउ अब गुर रामदास कउ मिली बडाई ॥३॥

सोधिवंशस्य गुरुरामदासः अधुना गौरवपूर्णमहात्मायाः आशीर्वादं प्राप्तवान्, सम्पूर्णं जगत् पारं वहितुं। ||३||

ਹਮ ਅਵਗੁਣਿ ਭਰੇ ਏਕੁ ਗੁਣੁ ਨਾਹੀ ਅੰਮ੍ਰਿਤੁ ਛਾਡਿ ਬਿਖੈ ਬਿਖੁ ਖਾਈ ॥
हम अवगुणि भरे एकु गुणु नाही अंम्रितु छाडि बिखै बिखु खाई ॥

अहं पापैः दोषैः च आक्रान्तः अस्मि; न मे पुण्याः गुणाः वा सर्वथा न सन्ति। अम्ब्रोसियामृतं त्यक्त्वा तस्य स्थाने विषं पिबितवान् ।

ਮਾਯਾ ਮੋਹ ਭਰਮ ਪੈ ਭੂਲੇ ਸੁਤ ਦਾਰਾ ਸਿਉ ਪ੍ਰੀਤਿ ਲਗਾਈ ॥
माया मोह भरम पै भूले सुत दारा सिउ प्रीति लगाई ॥

मायासक्तोऽस्मि, संशयेन च मोहितः; अहं मम बालकानां, पतिपत्न्याः च प्रेम्णा पतितः अस्मि।

ਇਕੁ ਉਤਮ ਪੰਥੁ ਸੁਨਿਓ ਗੁਰ ਸੰਗਤਿ ਤਿਹ ਮਿਲੰਤ ਜਮ ਤ੍ਰਾਸ ਮਿਟਾਈ ॥
इकु उतम पंथु सुनिओ गुर संगति तिह मिलंत जम त्रास मिटाई ॥

सर्वेभ्यः उच्चतमः मार्गः सङ्गत् गुरुसङ्घः इति मया श्रुतम्। तत्सङ्गं कृत्वा मृत्युभयम् अपहृतं भवति।

ਇਕ ਅਰਦਾਸਿ ਭਾਟ ਕੀਰਤਿ ਕੀ ਗੁਰ ਰਾਮਦਾਸ ਰਾਖਹੁ ਸਰਣਾਈ ॥੪॥੫੮॥
इक अरदासि भाट कीरति की गुर रामदास राखहु सरणाई ॥४॥५८॥

कीरत कविः एतां एकां प्रार्थनां करोति- हे गुरु राम दास, मां त्राहि! मां भवतः अभयारण्ये नयतु! ||४||५८||

ਮੋਹੁ ਮਲਿ ਬਿਵਸਿ ਕੀਅਉ ਕਾਮੁ ਗਹਿ ਕੇਸ ਪਛਾੜੵਉ ॥
मोहु मलि बिवसि कीअउ कामु गहि केस पछाड़्यउ ॥

सः भावात्मकं आसक्तिं मर्दितवान्, आक्रान्तवान् च। सः केशैः यौनकामं गृहीत्वा अधः क्षिप्तवान्।

ਕ੍ਰੋਧੁ ਖੰਡਿ ਪਰਚੰਡਿ ਲੋਭੁ ਅਪਮਾਨ ਸਿਉ ਝਾੜੵਉ ॥
क्रोधु खंडि परचंडि लोभु अपमान सिउ झाड़्यउ ॥

सः स्वशक्त्या क्रोधं खण्डं कृत्वा अपमानेन लोभं प्रेषितवान्।

ਜਨਮੁ ਕਾਲੁ ਕਰ ਜੋੜਿ ਹੁਕਮੁ ਜੋ ਹੋਇ ਸੁ ਮੰਨੈ ॥
जनमु कालु कर जोड़ि हुकमु जो होइ सु मंनै ॥

जीवनं मृत्युः च तालयोः संपीडिताः तस्य आज्ञायाः हुकमस्य आदरं कुर्वन्ति, पालनं च कुर्वन्ति।

ਭਵ ਸਾਗਰੁ ਬੰਧਿਅਉ ਸਿਖ ਤਾਰੇ ਸੁਪ੍ਰਸੰਨੈ ॥
भव सागरु बंधिअउ सिख तारे सुप्रसंनै ॥

सः भयानकं जगत्-समुद्रं स्ववशं आनयत्; प्रीत्या सः स्वस्य सिक्खान् पारं नीतवान्।

ਸਿਰਿ ਆਤਪਤੁ ਸਚੌ ਤਖਤੁ ਜੋਗ ਭੋਗ ਸੰਜੁਤੁ ਬਲਿ ॥
सिरि आतपतु सचौ तखतु जोग भोग संजुतु बलि ॥

सः सत्यस्य सिंहासने उपविष्टः अस्ति, तस्य शिरः उपरि वितानम् अस्ति; योगशक्त्या भोगभोगेन च अलङ्कृतः।

ਗੁਰ ਰਾਮਦਾਸ ਸਚੁ ਸਲੵ ਭਣਿ ਤੂ ਅਟਲੁ ਰਾਜਿ ਅਭਗੁ ਦਲਿ ॥੧॥
गुर रामदास सचु सल्य भणि तू अटलु राजि अभगु दलि ॥१॥

So speaks SALL the poet: हे गुरु राम दास, तव सार्वभौमशक्तिः शाश्वतः अखण्डः च अस्ति; तव सेना दुर्जेयम् अस्ति। ||१||

ਤੂ ਸਤਿਗੁਰੁ ਚਹੁ ਜੁਗੀ ਆਪਿ ਆਪੇ ਪਰਮੇਸਰੁ ॥
तू सतिगुरु चहु जुगी आपि आपे परमेसरु ॥

त्वमेव सत्यगुरुः, चतुर्युगेषु; त्वं स्वयं पारमार्थिकः प्रभुः ।

ਸੁਰਿ ਨਰ ਸਾਧਿਕ ਸਿਧ ਸਿਖ ਸੇਵੰਤ ਧੁਰਹ ਧੁਰੁ ॥
सुरि नर साधिक सिध सिख सेवंत धुरह धुरु ॥

स्वर्गदूताः साधकाः सिद्धाः सिक्खाः च त्वां सेवन्ते, कालस्य आरम्भात् एव।

ਆਦਿ ਜੁਗਾਦਿ ਅਨਾਦਿ ਕਲਾ ਧਾਰੀ ਤ੍ਰਿਹੁ ਲੋਅਹ ॥
आदि जुगादि अनादि कला धारी त्रिहु लोअह ॥

त्वं प्राथमिकः प्रभुः परमेश्वरः, आरम्भादेव, युगपर्यन्तं च; तव शक्तिः त्रैलोक्यं समर्थयति।

ਅਗਮ ਨਿਗਮ ਉਧਰਣ ਜਰਾ ਜੰਮਿਹਿ ਆਰੋਅਹ ॥
अगम निगम उधरण जरा जंमिहि आरोअह ॥

त्वं दुर्गमः असि; त्वं वेदानां त्राणकृपा असि। त्वया जरामृत्युं जित्वा ।

ਗੁਰ ਅਮਰਦਾਸਿ ਥਿਰੁ ਥਪਿਅਉ ਪਰਗਾਮੀ ਤਾਰਣ ਤਰਣ ॥
गुर अमरदासि थिरु थपिअउ परगामी तारण तरण ॥

गुरु अमर दासः भवन्तं स्थायिरूपेण स्थापितवान्; त्वं मुक्तिदाता असि, सर्वान् पारं परं वहितुं।

ਅਘ ਅੰਤਕ ਬਦੈ ਨ ਸਲੵ ਕਵਿ ਗੁਰ ਰਾਮਦਾਸ ਤੇਰੀ ਸਰਣ ॥੨॥੬੦॥
अघ अंतक बदै न सल्य कवि गुर रामदास तेरी सरण ॥२॥६०॥

So speaks SALL the poet: हे गुरु राम दास, त्वं पापनाशक असि; अहं भवतः अभयारण्यम् अन्वेषयामि। ||२||६०||

ਸਵਈਏ ਮਹਲੇ ਪੰਜਵੇ ਕੇ ੫ ॥
सवईए महले पंजवे के ५ ॥

पञ्चम मेहलस्य प्रशंसायां स्वैयाः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਮਰੰ ਸੋਈ ਪੁਰਖੁ ਅਚਲੁ ਅਬਿਨਾਸੀ ॥
सिमरं सोई पुरखु अचलु अबिनासी ॥

आदिमेश्वरदेवस्य नित्यमक्षरस्य स्मरणे ध्यायन्तु।

ਜਿਸੁ ਸਿਮਰਤ ਦੁਰਮਤਿ ਮਲੁ ਨਾਸੀ ॥
जिसु सिमरत दुरमति मलु नासी ॥

ध्याने तं स्मरन् दुरात्मना मलिनता निर्मूलते।

ਸਤਿਗੁਰ ਚਰਣ ਕਵਲ ਰਿਦਿ ਧਾਰੰ ॥
सतिगुर चरण कवल रिदि धारं ॥

सच्चिगुरुपादाब्जं हृदि निषेधयामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430