श्री गुरु ग्रन्थ साहिबः

पुटः - 296


ਤਿਸੁ ਜਨ ਆਵੈ ਹਰਿ ਪ੍ਰਭੁ ਚੀਤਿ ॥
तिसु जन आवै हरि प्रभु चीति ॥

भगवतः ईश्वरस्य उपरि निवासं कर्तुं आगच्छति।

ਗਿਆਨੁ ਸ੍ਰੇਸਟ ਊਤਮ ਇਸਨਾਨੁ ॥
गिआनु स्रेसट ऊतम इसनानु ॥

अत्यन्तं उदात्तं प्रज्ञा शुद्धिकरणं स्नानं च;

ਚਾਰਿ ਪਦਾਰਥ ਕਮਲ ਪ੍ਰਗਾਸ ॥
चारि पदारथ कमल प्रगास ॥

चत्वारः कार्डिनल् आशीर्वादाः, हृदयकमलस्य उद्घाटनं;

ਸਭ ਕੈ ਮਧਿ ਸਗਲ ਤੇ ਉਦਾਸ ॥
सभ कै मधि सगल ते उदास ॥

सर्वेषां मध्ये तथापि सर्वेभ्यः विरक्तः;

ਸੁੰਦਰੁ ਚਤੁਰੁ ਤਤ ਕਾ ਬੇਤਾ ॥
सुंदरु चतुरु तत का बेता ॥

सौन्दर्यं बुद्धिः, वास्तविकतायाः साक्षात्कारः च;

ਸਮਦਰਸੀ ਏਕ ਦ੍ਰਿਸਟੇਤਾ ॥
समदरसी एक द्रिसटेता ॥

सर्वान् निष्पक्षतया पश्यन् एकमेव द्रष्टुं च

ਇਹ ਫਲ ਤਿਸੁ ਜਨ ਕੈ ਮੁਖਿ ਭਨੇ ॥
इह फल तिसु जन कै मुखि भने ॥

- एते आशीर्वादाः तस्य आगच्छन्ति यः,

ਗੁਰ ਨਾਨਕ ਨਾਮ ਬਚਨ ਮਨਿ ਸੁਨੇ ॥੬॥
गुर नानक नाम बचन मनि सुने ॥६॥

गुरुनानकस्य माध्यमेन मुखेन नाम जपति, कर्णेन च वचनं शृणोति। ||६||

ਇਹੁ ਨਿਧਾਨੁ ਜਪੈ ਮਨਿ ਕੋਇ ॥
इहु निधानु जपै मनि कोइ ॥

मनसि जपेदं निधिं यो जपेत्

ਸਭ ਜੁਗ ਮਹਿ ਤਾ ਕੀ ਗਤਿ ਹੋਇ ॥
सभ जुग महि ता की गति होइ ॥

प्रतियुगे मोक्षमाप्नोति।

ਗੁਣ ਗੋਬਿੰਦ ਨਾਮ ਧੁਨਿ ਬਾਣੀ ॥
गुण गोबिंद नाम धुनि बाणी ॥

तस्मिन् ईश्वरस्य महिमा नाम गुरबानीजपः।

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਬੇਦ ਬਖਾਣੀ ॥
सिम्रिति सासत्र बेद बखाणी ॥

सिमृतयः शास्त्राः वेदाः च तद् वदन्ति।

ਸਗਲ ਮਤਾਂਤ ਕੇਵਲ ਹਰਿ ਨਾਮ ॥
सगल मतांत केवल हरि नाम ॥

सर्वधर्मस्य सारं भगवतः नाम एव।

ਗੋਬਿੰਦ ਭਗਤ ਕੈ ਮਨਿ ਬਿਸ੍ਰਾਮ ॥
गोबिंद भगत कै मनि बिस्राम ॥

ईश्वरभक्तानां मनसि तिष्ठति।

ਕੋਟਿ ਅਪ੍ਰਾਧ ਸਾਧਸੰਗਿ ਮਿਟੈ ॥
कोटि अप्राध साधसंगि मिटै ॥

कोटिशो पापानि मेट्यन्ते, पवित्रस्य सङ्गमे।

ਸੰਤ ਕ੍ਰਿਪਾ ਤੇ ਜਮ ਤੇ ਛੁਟੈ ॥
संत क्रिपा ते जम ते छुटै ॥

सन्तस्य प्रसादात् मृत्युदूतात् पलाय्यते ।

ਜਾ ਕੈ ਮਸਤਕਿ ਕਰਮ ਪ੍ਰਭਿ ਪਾਏ ॥
जा कै मसतकि करम प्रभि पाए ॥

येषां ललाटेषु तादृशं पूर्वनिर्धारितं दैवम् ।

ਸਾਧ ਸਰਣਿ ਨਾਨਕ ਤੇ ਆਏ ॥੭॥
साध सरणि नानक ते आए ॥७॥

हे नानक प्रविश सन्तस्य अभयारण्यम् | ||७||

ਜਿਸੁ ਮਨਿ ਬਸੈ ਸੁਨੈ ਲਾਇ ਪ੍ਰੀਤਿ ॥
जिसु मनि बसै सुनै लाइ प्रीति ॥

एकः यस्य मनसि तिष्ठति, यः प्रेम्णा शृणोति

ਤਿਸੁ ਜਨ ਆਵੈ ਹਰਿ ਪ੍ਰਭੁ ਚੀਤਿ ॥
तिसु जन आवै हरि प्रभु चीति ॥

सः विनयशीलः व्यक्तिः सचेतनतया भगवन्तं परमेश्वरं स्मरति।

ਜਨਮ ਮਰਨ ਤਾ ਕਾ ਦੂਖੁ ਨਿਵਾਰੈ ॥
जनम मरन ता का दूखु निवारै ॥

जन्ममरणयोः वेदनाः अपहृताः भवन्ति।

ਦੁਲਭ ਦੇਹ ਤਤਕਾਲ ਉਧਾਰੈ ॥
दुलभ देह ततकाल उधारै ॥

तावद्दुर्लब्धं मानवशरीरं तत्क्षणमेव मोच्यते ।

ਨਿਰਮਲ ਸੋਭਾ ਅੰਮ੍ਰਿਤ ਤਾ ਕੀ ਬਾਨੀ ॥
निरमल सोभा अंम्रित ता की बानी ॥

निर्मलशुद्धं तस्य कीर्तिः, अम्ब्रोसियलं च तस्य वाक्।

ਏਕੁ ਨਾਮੁ ਮਨ ਮਾਹਿ ਸਮਾਨੀ ॥
एकु नामु मन माहि समानी ॥

एकनाम तस्य मनसि व्याप्तम् अस्ति।

ਦੂਖ ਰੋਗ ਬਿਨਸੇ ਭੈ ਭਰਮ ॥
दूख रोग बिनसे भै भरम ॥

शोकः व्याधिश्च भयं संशयं च प्रयान्ति।

ਸਾਧ ਨਾਮ ਨਿਰਮਲ ਤਾ ਕੇ ਕਰਮ ॥
साध नाम निरमल ता के करम ॥

सः पवित्रः इति उच्यते; तस्य कर्माणि निर्मलानि शुद्धानि च सन्ति।

ਸਭ ਤੇ ਊਚ ਤਾ ਕੀ ਸੋਭਾ ਬਨੀ ॥
सभ ते ऊच ता की सोभा बनी ॥

तस्य महिमा सर्वेभ्यः परमं भवति।

ਨਾਨਕ ਇਹ ਗੁਣਿ ਨਾਮੁ ਸੁਖਮਨੀ ॥੮॥੨੪॥
नानक इह गुणि नामु सुखमनी ॥८॥२४॥

हे नानक एतैः गौरवैः गुणैः सुखमणि इति नाम्ना मनःशान्तिः। ||८||२४||

ਥਿਤੀ ਗਉੜੀ ਮਹਲਾ ੫ ॥
थिती गउड़ी महला ५ ॥

T'hitee ~ The Lunar Days: गौरी, पञ्चम मेहल, 1999।

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਿਆ ਸੁਆਮੀ ਸਿਰਜਨਹਾਰੁ ॥
जलि थलि महीअलि पूरिआ सुआमी सिरजनहारु ॥

प्रजापतिः प्रभुः च जलं, भूमिं, आकाशं च व्याप्तम् अस्ति।

ਅਨਿਕ ਭਾਂਤਿ ਹੋਇ ਪਸਰਿਆ ਨਾਨਕ ਏਕੰਕਾਰੁ ॥੧॥
अनिक भांति होइ पसरिआ नानक एकंकारु ॥१॥

एतावता प्रकारेण एकः विश्वप्रजापतिः प्रसृतः नानक। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਏਕਮ ਏਕੰਕਾਰੁ ਪ੍ਰਭੁ ਕਰਉ ਬੰਦਨਾ ਧਿਆਇ ॥
एकम एकंकारु प्रभु करउ बंदना धिआइ ॥

चन्द्रचक्रस्य प्रथमदिनम् : विनयेन प्रणामं कृत्वा एकं विश्वसृष्टिकर्ता भगवान् ईश्वरं ध्यायन्तु।

ਗੁਣ ਗੋਬਿੰਦ ਗੁਪਾਲ ਪ੍ਰਭ ਸਰਨਿ ਪਰਉ ਹਰਿ ਰਾਇ ॥
गुण गोबिंद गुपाल प्रभ सरनि परउ हरि राइ ॥

जगतः पालकं जगतः स्वामी ईश्वरस्य स्तुतिं कुरुत; अस्माकं राजा भगवतः अभयारण्यम् अन्वेष्यताम्।

ਤਾ ਕੀ ਆਸ ਕਲਿਆਣ ਸੁਖ ਜਾ ਤੇ ਸਭੁ ਕਛੁ ਹੋਇ ॥
ता की आस कलिआण सुख जा ते सभु कछु होइ ॥

तस्मिन् भवतः आशाः स्थापयन्तु, मोक्षाय शान्तिाय च; सर्वाणि वस्तूनि तस्मात् एव आगच्छन्ति।

ਚਾਰਿ ਕੁੰਟ ਦਹ ਦਿਸਿ ਭ੍ਰਮਿਓ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
चारि कुंट दह दिसि भ्रमिओ तिसु बिनु अवरु न कोइ ॥

चतुर्कोणेषु च दश दिक्षु च भ्रमन् तं विना किमपि न दृष्टवान् ।

ਬੇਦ ਪੁਰਾਨ ਸਿਮ੍ਰਿਤਿ ਸੁਨੇ ਬਹੁ ਬਿਧਿ ਕਰਉ ਬੀਚਾਰੁ ॥
बेद पुरान सिम्रिति सुने बहु बिधि करउ बीचारु ॥

वेदपुराणसिमृतानि च श्रुत्वा तानि एतावता प्रकारेण चिन्तयन् ।

ਪਤਿਤ ਉਧਾਰਨ ਭੈ ਹਰਨ ਸੁਖ ਸਾਗਰ ਨਿਰੰਕਾਰ ॥
पतित उधारन भै हरन सुख सागर निरंकार ॥

पापिनां त्राणकृपा भयनाशकः शान्तिसागरः निराकारः प्रभुः।

ਦਾਤਾ ਭੁਗਤਾ ਦੇਨਹਾਰੁ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਇ ॥
दाता भुगता देनहारु तिसु बिनु अवरु न जाइ ॥

महान् दाता, भोक्ता, दाता - तस्य विना सर्वथा स्थानं नास्ति।

ਜੋ ਚਾਹਹਿ ਸੋਈ ਮਿਲੈ ਨਾਨਕ ਹਰਿ ਗੁਨ ਗਾਇ ॥੧॥
जो चाहहि सोई मिलै नानक हरि गुन गाइ ॥१॥

लभिष्यसि सर्वं यद् इष्टं नानक भगवतः महिमा स्तुतिं गायन्। ||१||

ਗੋਬਿੰਦ ਜਸੁ ਗਾਈਐ ਹਰਿ ਨੀਤ ॥
गोबिंद जसु गाईऐ हरि नीत ॥

विश्वेश्वरस्य भगवतः स्तुतिं गायन्तु प्रतिदिनं प्रतिदिनं।

ਮਿਲਿ ਭਜੀਐ ਸਾਧਸੰਗਿ ਮੇਰੇ ਮੀਤ ॥੧॥ ਰਹਾਉ ॥
मिलि भजीऐ साधसंगि मेरे मीत ॥१॥ रहाउ ॥

साध-संगत-सङ्गमे संयुज्य स्पन्दस्व, तं ध्याय सखे। ||१||विराम||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕਰਉ ਬੰਦਨਾ ਅਨਿਕ ਵਾਰ ਸਰਨਿ ਪਰਉ ਹਰਿ ਰਾਇ ॥
करउ बंदना अनिक वार सरनि परउ हरि राइ ॥

भगवन्तं विनयेन प्रणमन्तु, पुनः पुनः, अस्माकं राजा भगवतः अभयारण्यं प्रविशन्तु।

ਭ੍ਰਮੁ ਕਟੀਐ ਨਾਨਕ ਸਾਧਸੰਗਿ ਦੁਤੀਆ ਭਾਉ ਮਿਟਾਇ ॥੨॥
भ्रमु कटीऐ नानक साधसंगि दुतीआ भाउ मिटाइ ॥२॥

संशयः नानक पुण्यसङ्गमे निवर्तते द्वन्द्वप्रेम निवर्तते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦੁਤੀਆ ਦੁਰਮਤਿ ਦੂਰਿ ਕਰਿ ਗੁਰ ਸੇਵਾ ਕਰਿ ਨੀਤ ॥
दुतीआ दुरमति दूरि करि गुर सेवा करि नीत ॥

चन्द्रचक्रस्य द्वितीयः दिवसः - स्वस्य दुर्भावात् मुक्तिं कुरु, नित्यं च गुरवस्य सेवां कुरु।

ਰਾਮ ਰਤਨੁ ਮਨਿ ਤਨਿ ਬਸੈ ਤਜਿ ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੀਤ ॥
राम रतनु मनि तनि बसै तजि कामु क्रोधु लोभु मीत ॥

भगवन्नामरत्नं तव मनसि शरीरे च वसति, यदा त्वं कामं, क्रोधं, लोभं च त्याजसि, सखे।

ਮਰਣੁ ਮਿਟੈ ਜੀਵਨੁ ਮਿਲੈ ਬਿਨਸਹਿ ਸਗਲ ਕਲੇਸ ॥
मरणु मिटै जीवनु मिलै बिनसहि सगल कलेस ॥

मृत्युं जित्वा अनन्तजीवनं प्राप्नुहि; तव सर्वे क्लेशाः गमिष्यन्ति।

ਆਪੁ ਤਜਹੁ ਗੋਬਿੰਦ ਭਜਹੁ ਭਾਉ ਭਗਤਿ ਪਰਵੇਸ ॥
आपु तजहु गोबिंद भजहु भाउ भगति परवेस ॥

आत्म-अभिमानं परित्यज्य विश्वेश्वरे स्पन्दनं कुरुत; तस्मिन् प्रेम्णः भक्तिः तव सत्तां व्याप्स्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430