श्री गुरु ग्रन्थ साहिबः

पुटः - 368


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਹਲਾ ੪ ਰਾਗੁ ਆਸਾ ਘਰੁ ੬ ਕੇ ੩ ॥
महला ४ रागु आसा घरु ६ के ३ ॥

चतुर्थ मेहल, राग आसा, ३ षष्ठ गृह : १.

ਹਥਿ ਕਰਿ ਤੰਤੁ ਵਜਾਵੈ ਜੋਗੀ ਥੋਥਰ ਵਾਜੈ ਬੇਨ ॥
हथि करि तंतु वजावै जोगी थोथर वाजै बेन ॥

हस्तेन तारं चोदसि योगि वीणावादनं तु वृथा ।

ਗੁਰਮਤਿ ਹਰਿ ਗੁਣ ਬੋਲਹੁ ਜੋਗੀ ਇਹੁ ਮਨੂਆ ਹਰਿ ਰੰਗਿ ਭੇਨ ॥੧॥
गुरमति हरि गुण बोलहु जोगी इहु मनूआ हरि रंगि भेन ॥१॥

गुरुनिर्देशानुसारं भगवतः महिमामयी स्तुतिं जप योगि, तव मनः भगवतः प्रेम्णा ओतप्रोतं भविष्यति। ||१||

ਜੋਗੀ ਹਰਿ ਦੇਹੁ ਮਤੀ ਉਪਦੇਸੁ ॥
जोगी हरि देहु मती उपदेसु ॥

भगवतः शिक्षां देहि बुद्धिं योगि।

ਜੁਗੁ ਜੁਗੁ ਹਰਿ ਹਰਿ ਏਕੋ ਵਰਤੈ ਤਿਸੁ ਆਗੈ ਹਮ ਆਦੇਸੁ ॥੧॥ ਰਹਾਉ ॥
जुगु जुगु हरि हरि एको वरतै तिसु आगै हम आदेसु ॥१॥ रहाउ ॥

भगवान् एकः प्रभुः सर्वेषु युगेषु व्याप्तः अस्ति; तं विनयेन नमामि। ||१||विराम||

ਗਾਵਹਿ ਰਾਗ ਭਾਤਿ ਬਹੁ ਬੋਲਹਿ ਇਹੁ ਮਨੂਆ ਖੇਲੈ ਖੇਲ ॥
गावहि राग भाति बहु बोलहि इहु मनूआ खेलै खेल ॥

त्वं एतावता रागासु, तालमेलेन च गायसि, त्वं च एतावत् वदसि, परन्तु भवतः एतत् मनः केवलं क्रीडां क्रीडति।

ਜੋਵਹਿ ਕੂਪ ਸਿੰਚਨ ਕਉ ਬਸੁਧਾ ਉਠਿ ਬੈਲ ਗਏ ਚਰਿ ਬੇਲ ॥੨॥
जोवहि कूप सिंचन कउ बसुधा उठि बैल गए चरि बेल ॥२॥

त्वं कूपं कार्यं करोषि, क्षेत्राणि सिञ्चसि, परन्तु वृषभाः पूर्वमेव वने चरितुं प्रस्थिताः । ||२||

ਕਾਇਆ ਨਗਰ ਮਹਿ ਕਰਮ ਹਰਿ ਬੋਵਹੁ ਹਰਿ ਜਾਮੈ ਹਰਿਆ ਖੇਤੁ ॥
काइआ नगर महि करम हरि बोवहु हरि जामै हरिआ खेतु ॥

शरीरक्षेत्रे भगवतः नाम रोपयेत्, तत्र भगवान् अङ्कुरिष्यति, लसत् हरितक्षेत्रम् इव।

ਮਨੂਆ ਅਸਥਿਰੁ ਬੈਲੁ ਮਨੁ ਜੋਵਹੁ ਹਰਿ ਸਿੰਚਹੁ ਗੁਰਮਤਿ ਜੇਤੁ ॥੩॥
मनूआ असथिरु बैलु मनु जोवहु हरि सिंचहु गुरमति जेतु ॥३॥

हे मर्त्य, वृषवत् अस्थिरं मनः हुक् कृत्वा, गुरुनाम्ना स्वक्षेत्राणि सिञ्चतु, गुरुशिक्षाद्वारा। ||३||

ਜੋਗੀ ਜੰਗਮ ਸ੍ਰਿਸਟਿ ਸਭ ਤੁਮਰੀ ਜੋ ਦੇਹੁ ਮਤੀ ਤਿਤੁ ਚੇਲ ॥
जोगी जंगम स्रिसटि सभ तुमरी जो देहु मती तितु चेल ॥

योगिनः विचरजङ्गमाश्च सर्वं जगत् तव भगवन् | यथा प्रज्ञा त्वया ददासि तथा ते स्वमार्गम् अनुसरन्ति।

ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ਹਰਿ ਲਾਵਹੁ ਮਨੂਆ ਪੇਲ ॥੪॥੯॥੬੧॥
जन नानक के प्रभ अंतरजामी हरि लावहु मनूआ पेल ॥४॥९॥६१॥

भृत्यनानकेश्वराभ्यन्तरज्ञा हृदयान्वेषकान् मम मनः त्वया सह सम्बद्धं कुरु । ||४||९||६१||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਕਬ ਕੋ ਭਾਲੈ ਘੁੰਘਰੂ ਤਾਲਾ ਕਬ ਕੋ ਬਜਾਵੈ ਰਬਾਬੁ ॥
कब को भालै घुंघरू ताला कब को बजावै रबाबु ॥

कियत्कालं यावत् कोणघण्टां, झङ्कारं च अन्वेष्टव्यं, कियत्कालं यावत् गिटारवादनं कर्तव्यम् ।

ਆਵਤ ਜਾਤ ਬਾਰ ਖਿਨੁ ਲਾਗੈ ਹਉ ਤਬ ਲਗੁ ਸਮਾਰਉ ਨਾਮੁ ॥੧॥
आवत जात बार खिनु लागै हउ तब लगु समारउ नामु ॥१॥

आगमनगमनयोः संक्षिप्तक्षणे नाम भगवतः नाम ध्यायामि । ||१||

ਮੇਰੈ ਮਨਿ ਐਸੀ ਭਗਤਿ ਬਨਿ ਆਈ ॥
मेरै मनि ऐसी भगति बनि आई ॥

तादृशं भक्तिप्रेम मम मनसि उत्पन्नम्।

ਹਉ ਹਰਿ ਬਿਨੁ ਖਿਨੁ ਪਲੁ ਰਹਿ ਨ ਸਕਉ ਜੈਸੇ ਜਲ ਬਿਨੁ ਮੀਨੁ ਮਰਿ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
हउ हरि बिनु खिनु पलु रहि न सकउ जैसे जल बिनु मीनु मरि जाई ॥१॥ रहाउ ॥

भगवन्तं विना क्षणमपि जीवितुं न शक्नोमि, यथा मत्स्यः जलं विना म्रियते। ||१||विराम||

ਕਬ ਕੋਊ ਮੇਲੈ ਪੰਚ ਸਤ ਗਾਇਣ ਕਬ ਕੋ ਰਾਗ ਧੁਨਿ ਉਠਾਵੈ ॥
कब कोऊ मेलै पंच सत गाइण कब को राग धुनि उठावै ॥

कियत्कालं यावत् पञ्चतारं धुनम्, सप्तगायकं च संयोजयितव्यं, कियत्कालं यावत् ते गीतेन स्वरं उत्थापयिष्यन्ति।

ਮੇਲਤ ਚੁਨਤ ਖਿਨੁ ਪਲੁ ਚਸਾ ਲਾਗੈ ਤਬ ਲਗੁ ਮੇਰਾ ਮਨੁ ਰਾਮ ਗੁਨ ਗਾਵੈ ॥੨॥
मेलत चुनत खिनु पलु चसा लागै तब लगु मेरा मनु राम गुन गावै ॥२॥

एतेषां सङ्गीतकारानाम् चयनं, संयोजनं च यस्मिन् काले भवति तस्मिन् क्षणः व्यतीतः, मम मनः भगवतः गौरवपूर्णं स्तुतिं गायति ||२||

ਕਬ ਕੋ ਨਾਚੈ ਪਾਵ ਪਸਾਰੈ ਕਬ ਕੋ ਹਾਥ ਪਸਾਰੈ ॥
कब को नाचै पाव पसारै कब को हाथ पसारै ॥

कियत्कालं यावत् नृत्यं कृत्वा पादं प्रसारयितव्यं, कियत्कालं यावत् हस्तेन प्रसारणीयम् ।

ਹਾਥ ਪਾਵ ਪਸਾਰਤ ਬਿਲਮੁ ਤਿਲੁ ਲਾਗੈ ਤਬ ਲਗੁ ਮੇਰਾ ਮਨੁ ਰਾਮ ਸਮੑਾਰੈ ॥੩॥
हाथ पाव पसारत बिलमु तिलु लागै तब लगु मेरा मनु राम समारै ॥३॥

हस्तपादयोः प्रसारणं कृत्वा क्षणविलम्बः भवति; ततः च, मम मनः भगवन्तं ध्यायति। ||३||

ਕਬ ਕੋਊ ਲੋਗਨ ਕਉ ਪਤੀਆਵੈ ਲੋਕਿ ਪਤੀਣੈ ਨਾ ਪਤਿ ਹੋਇ ॥
कब कोऊ लोगन कउ पतीआवै लोकि पतीणै ना पति होइ ॥

कियत्कालं यावत् प्रजां तर्पयेत्, मानप्राप्त्यर्थम् ।

ਜਨ ਨਾਨਕ ਹਰਿ ਹਿਰਦੈ ਸਦ ਧਿਆਵਹੁ ਤਾ ਜੈ ਜੈ ਕਰੇ ਸਭੁ ਕੋਇ ॥੪॥੧੦॥੬੨॥
जन नानक हरि हिरदै सद धिआवहु ता जै जै करे सभु कोइ ॥४॥१०॥६२॥

भृत्य नानक भगवन्तं हृदि सदा ध्याय ततः सर्वे अभिनन्दनं करिष्यन्ति । ||४||१०||६२||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਸਤਸੰਗਤਿ ਮਿਲੀਐ ਹਰਿ ਸਾਧੂ ਮਿਲਿ ਸੰਗਤਿ ਹਰਿ ਗੁਣ ਗਾਇ ॥
सतसंगति मिलीऐ हरि साधू मिलि संगति हरि गुण गाइ ॥

भगवतः सत्यसङ्घस्य सत्संगते सम्मिलिताः भवन्तु; पवित्रसङ्घे सम्मिलिताः भूत्वा भगवतः गौरवपूर्णस्तुतिं गायन्तु।

ਗਿਆਨ ਰਤਨੁ ਬਲਿਆ ਘਟਿ ਚਾਨਣੁ ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਜਾਇ ॥੧॥
गिआन रतनु बलिआ घटि चानणु अगिआनु अंधेरा जाइ ॥१॥

आध्यात्मिकप्रज्ञायाः स्फुरद्रत्नेन हृदयं प्रकाशते, अज्ञानं च निवर्तते । ||१||

ਹਰਿ ਜਨ ਨਾਚਹੁ ਹਰਿ ਹਰਿ ਧਿਆਇ ॥
हरि जन नाचहु हरि हरि धिआइ ॥

विनीत भगवतः सेवके तव नृत्यं भगवतः ध्यानं भवतु, हर, हर।

ਐਸੇ ਸੰਤ ਮਿਲਹਿ ਮੇਰੇ ਭਾਈ ਹਮ ਜਨ ਕੇ ਧੋਵਹ ਪਾਇ ॥੧॥ ਰਹਾਉ ॥
ऐसे संत मिलहि मेरे भाई हम जन के धोवह पाइ ॥१॥ रहाउ ॥

यदि केवलं तादृशान् सन्तानं शीतलं मिलित्वा हे मम दैवभ्रातरः; अहं तादृशानां भृत्यानां पादौ प्रक्षालयामि स्म। ||१||विराम||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮਨ ਮੇਰੇ ਅਨਦਿਨੁ ਹਰਿ ਲਿਵ ਲਾਇ ॥
हरि हरि नामु जपहु मन मेरे अनदिनु हरि लिव लाइ ॥

नाम भगवतः नाम मनसि ध्याय; रात्रौ दिवा च स्वस्य चेतनां भगवते केन्द्रीकृत्य स्थापयन्तु।

ਜੋ ਇਛਹੁ ਸੋਈ ਫਲੁ ਪਾਵਹੁ ਫਿਰਿ ਭੂਖ ਨ ਲਾਗੈ ਆਇ ॥੨॥
जो इछहु सोई फलु पावहु फिरि भूख न लागै आइ ॥२॥

कामफलं ते भविता न भूयः क्षुधा । ||२||

ਆਪੇ ਹਰਿ ਅਪਰੰਪਰੁ ਕਰਤਾ ਹਰਿ ਆਪੇ ਬੋਲਿ ਬੁਲਾਇ ॥
आपे हरि अपरंपरु करता हरि आपे बोलि बुलाइ ॥

अनन्तेश्वर एव प्रजापतिः; भगवान् एव वदति, अस्मान् वक्तुं च प्रेरयति।

ਸੇਈ ਸੰਤ ਭਲੇ ਤੁਧੁ ਭਾਵਹਿ ਜਿਨੑ ਕੀ ਪਤਿ ਪਾਵਹਿ ਥਾਇ ॥੩॥
सेई संत भले तुधु भावहि जिन की पति पावहि थाइ ॥३॥

सन्ताः भद्राः, ये भवतः इच्छायाः प्रियाः सन्ति; तेषां मानः भवता अनुमोदितः। ||३||

ਨਾਨਕੁ ਆਖਿ ਨ ਰਾਜੈ ਹਰਿ ਗੁਣ ਜਿਉ ਆਖੈ ਤਿਉ ਸੁਖੁ ਪਾਇ ॥
नानकु आखि न राजै हरि गुण जिउ आखै तिउ सुखु पाइ ॥

नानकः भगवतः महिमा स्तुतिजपेन न तृप्तः भवति; यथा यथा तान् जपति तथा तथा शान्तिः भवति।

ਭਗਤਿ ਭੰਡਾਰ ਦੀਏ ਹਰਿ ਅਪੁਨੇ ਗੁਣ ਗਾਹਕੁ ਵਣਜਿ ਲੈ ਜਾਇ ॥੪॥੧੧॥੬੩॥
भगति भंडार दीए हरि अपुने गुण गाहकु वणजि लै जाइ ॥४॥११॥६३॥

भगवता स्वयं भक्तिप्रेमनिधिः प्रदत्तः; तस्य ग्राहकाः गुणाः क्रियन्ते, गृहं च वहन्ति। ||४||११||६३||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430