एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
चतुर्थ मेहल, राग आसा, ३ षष्ठ गृह : १.
हस्तेन तारं चोदसि योगि वीणावादनं तु वृथा ।
गुरुनिर्देशानुसारं भगवतः महिमामयी स्तुतिं जप योगि, तव मनः भगवतः प्रेम्णा ओतप्रोतं भविष्यति। ||१||
भगवतः शिक्षां देहि बुद्धिं योगि।
भगवान् एकः प्रभुः सर्वेषु युगेषु व्याप्तः अस्ति; तं विनयेन नमामि। ||१||विराम||
त्वं एतावता रागासु, तालमेलेन च गायसि, त्वं च एतावत् वदसि, परन्तु भवतः एतत् मनः केवलं क्रीडां क्रीडति।
त्वं कूपं कार्यं करोषि, क्षेत्राणि सिञ्चसि, परन्तु वृषभाः पूर्वमेव वने चरितुं प्रस्थिताः । ||२||
शरीरक्षेत्रे भगवतः नाम रोपयेत्, तत्र भगवान् अङ्कुरिष्यति, लसत् हरितक्षेत्रम् इव।
हे मर्त्य, वृषवत् अस्थिरं मनः हुक् कृत्वा, गुरुनाम्ना स्वक्षेत्राणि सिञ्चतु, गुरुशिक्षाद्वारा। ||३||
योगिनः विचरजङ्गमाश्च सर्वं जगत् तव भगवन् | यथा प्रज्ञा त्वया ददासि तथा ते स्वमार्गम् अनुसरन्ति।
भृत्यनानकेश्वराभ्यन्तरज्ञा हृदयान्वेषकान् मम मनः त्वया सह सम्बद्धं कुरु । ||४||९||६१||
आसा, चतुर्थ मेहलः १.
कियत्कालं यावत् कोणघण्टां, झङ्कारं च अन्वेष्टव्यं, कियत्कालं यावत् गिटारवादनं कर्तव्यम् ।
आगमनगमनयोः संक्षिप्तक्षणे नाम भगवतः नाम ध्यायामि । ||१||
तादृशं भक्तिप्रेम मम मनसि उत्पन्नम्।
भगवन्तं विना क्षणमपि जीवितुं न शक्नोमि, यथा मत्स्यः जलं विना म्रियते। ||१||विराम||
कियत्कालं यावत् पञ्चतारं धुनम्, सप्तगायकं च संयोजयितव्यं, कियत्कालं यावत् ते गीतेन स्वरं उत्थापयिष्यन्ति।
एतेषां सङ्गीतकारानाम् चयनं, संयोजनं च यस्मिन् काले भवति तस्मिन् क्षणः व्यतीतः, मम मनः भगवतः गौरवपूर्णं स्तुतिं गायति ||२||
कियत्कालं यावत् नृत्यं कृत्वा पादं प्रसारयितव्यं, कियत्कालं यावत् हस्तेन प्रसारणीयम् ।
हस्तपादयोः प्रसारणं कृत्वा क्षणविलम्बः भवति; ततः च, मम मनः भगवन्तं ध्यायति। ||३||
कियत्कालं यावत् प्रजां तर्पयेत्, मानप्राप्त्यर्थम् ।
भृत्य नानक भगवन्तं हृदि सदा ध्याय ततः सर्वे अभिनन्दनं करिष्यन्ति । ||४||१०||६२||
आसा, चतुर्थ मेहलः १.
भगवतः सत्यसङ्घस्य सत्संगते सम्मिलिताः भवन्तु; पवित्रसङ्घे सम्मिलिताः भूत्वा भगवतः गौरवपूर्णस्तुतिं गायन्तु।
आध्यात्मिकप्रज्ञायाः स्फुरद्रत्नेन हृदयं प्रकाशते, अज्ञानं च निवर्तते । ||१||
विनीत भगवतः सेवके तव नृत्यं भगवतः ध्यानं भवतु, हर, हर।
यदि केवलं तादृशान् सन्तानं शीतलं मिलित्वा हे मम दैवभ्रातरः; अहं तादृशानां भृत्यानां पादौ प्रक्षालयामि स्म। ||१||विराम||
नाम भगवतः नाम मनसि ध्याय; रात्रौ दिवा च स्वस्य चेतनां भगवते केन्द्रीकृत्य स्थापयन्तु।
कामफलं ते भविता न भूयः क्षुधा । ||२||
अनन्तेश्वर एव प्रजापतिः; भगवान् एव वदति, अस्मान् वक्तुं च प्रेरयति।
सन्ताः भद्राः, ये भवतः इच्छायाः प्रियाः सन्ति; तेषां मानः भवता अनुमोदितः। ||३||
नानकः भगवतः महिमा स्तुतिजपेन न तृप्तः भवति; यथा यथा तान् जपति तथा तथा शान्तिः भवति।
भगवता स्वयं भक्तिप्रेमनिधिः प्रदत्तः; तस्य ग्राहकाः गुणाः क्रियन्ते, गृहं च वहन्ति। ||४||११||६३||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.