प्रार्थयति नानक, कृपया, देहि मे हस्तं त्राहि मां जगत्पते, नम्रेषु दयालुः। ||४||
सः दिवसः फलप्रदः इति न्याय्यते, यदा अहं भगवता सह विलीनः अभवम्।
सर्वथा सुखं प्रकाशितं, दुःखं च दूरं नीतम्।
जगतः पालकस्य गौरवपूर्णस्तुतिं निरन्तरं गायनेन शान्तिः, शान्तिः, आनन्दः, शाश्वतं सुखं च प्राप्यते।
पवित्रसङ्घस्य साधसंगतस्य सदस्यत्वेन अहं भगवन्तं प्रेम्णा स्मरामि; पुनर्जन्मनि पुनः न भ्रमिष्यामि।
सः स्वाभाविकतया मां स्वस्य प्रेम्णा आलिंगने निकटतया आलिंगितवान्, मम आदिमभाग्यस्य बीजं च अङ्कुरितम्।
प्रार्थयति नानकः, सः एव मां मिलितवान्, सः मां पुनः कदापि न त्यक्ष्यति। ||५||४||७||
बिहाग्रा, पंचम मेहल, छन्त: १.
शृणु मम प्रार्थनां भगवन् गुरो |
अहं कोटिपापैः पूर्णः अस्मि, तथापि, अहं तव दासः अस्मि ।
वेदनानाशक दयादाय मनोहरेश्वर शोकविवादनाशक ।
अहं तव अभयारण्यम् आगतः; कृपया मम मानं रक्षतु। त्वं सर्वव्यापी असि अमलेश्वर |
सर्वान् शृणोति पश्यति च; ईश्वरः अस्माभिः सह अस्ति, निकटतमः।
नानकस्य प्रार्थनां शृणु भगवन् गुरु; त्राहि स्वगृहस्य भृत्यान् । ||१||
त्वं नित्यः सर्वशक्तिमान्; अहं केवलं याचक एव भगवन्।
माया प्रेम्णा मत्तोऽस्मि - त्राहि मां भगवन् !
लोभेन, भावात्मकेन आसक्तिना, भ्रष्टाचारेण च बद्धः मया एतावन्तः त्रुटयः कृताः।
प्रजापतिः संलग्नः विरक्तः च उलझनेभ्यः; स्वकर्मफलं लभते ।
अनुग्रहं कुरु मे पापिनां शुद्धिकर्ता; पुनर्जन्मं भ्रमन् अहं तावत् श्रान्तः अस्मि।
प्रार्थयति नानक, अहं भगवतः दासः; ईश्वरः मम आत्मानः आश्रयः, मम जीवनस्य च निःश्वासः। ||२||
त्वं महान् सर्वशक्तिमान्; मम अवगमनं तावत् अपर्याप्तं भगवन् |
कृतघ्नानाम् अपि त्वं पोषयसि; तव प्रसाददृष्टिः सिद्धा भगवन् |
अगाधं प्रज्ञा तव प्रजापते अनन्त | अहं नीचः, अहं किमपि न जानामि।
मणिं त्यक्त्वा मया शंखं तारितम्; अहं नीचः, अज्ञानी पशुः अस्मि।
यत् मां परित्यजति, अतीव चपलं, नित्यं पापं कुर्वन्, पुनः पुनः, तत् मया रक्षितम्।
नानकः तव अभयारण्यं सर्वशक्तिमान् प्रभुं च अन्वेषयति; कृपया, मम मानं रक्षतु। ||३||
अहं तस्मात् विरक्तः आसम्, अधुना, सः मां स्वेन सह संयोजितवान्।
पवित्रसङ्गे साधसंगते भगवतः गौरवं स्तुतिं गायामि।
विश्वेश्वरस्य स्तुतिं गायन् सदा उदात्तः आनन्ददायकः प्रभुः मम प्रकाशः भवति।
मम शयनं ईश्वरेण अलङ्कृतम् अस्ति; मम ईश्वरः मां स्वस्य कृतवान्।
चिन्तां परित्यज्य निश्चिन्ता अभवम्, न पुनः दुःखं भोक्ष्यामि ।
नानकः स्वस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा, उत्कृष्टतासागरस्य विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन् जीवति। ||४||५||८||
बिहाग्रा, पंचम मेहल, छन्त: १.
हे उदात्तश्रद्धे भगवतः नाम जप; किमर्थं तूष्णीं तिष्ठसि ?
चक्षुषा माया द्रोहमार्गान् दृष्टवान् |
न किंचिदपि गमिष्यति विश्वेश्वरनाम विहाय ।
भूमिः, वस्त्रं, सुवर्णं च रजतं च - एतानि सर्वाणि निष्प्रयोजनानि।
बालाः पतिपत्नीः लौकिकसम्मानाः गजाः अश्वाः अन्ये भ्रष्टाः प्रभावाः भवद्भिः सह न गमिष्यन्ति ।
प्रार्थयति नानक, साध संगतस्य विना, पवित्रस्य कम्पनीं, सर्वं जगत् मिथ्या अस्ति। ||१||