श्री गुरु ग्रन्थ साहिबः

पुटः - 547


ਬਿਨਵੰਤ ਨਾਨਕ ਕਰ ਦੇਇ ਰਾਖਹੁ ਗੋਬਿੰਦ ਦੀਨ ਦਇਆਰਾ ॥੪॥
बिनवंत नानक कर देइ राखहु गोबिंद दीन दइआरा ॥४॥

प्रार्थयति नानक, कृपया, देहि मे हस्तं त्राहि मां जगत्पते, नम्रेषु दयालुः। ||४||

ਸੋ ਦਿਨੁ ਸਫਲੁ ਗਣਿਆ ਹਰਿ ਪ੍ਰਭੂ ਮਿਲਾਇਆ ਰਾਮ ॥
सो दिनु सफलु गणिआ हरि प्रभू मिलाइआ राम ॥

सः दिवसः फलप्रदः इति न्याय्यते, यदा अहं भगवता सह विलीनः अभवम्।

ਸਭਿ ਸੁਖ ਪਰਗਟਿਆ ਦੁਖ ਦੂਰਿ ਪਰਾਇਆ ਰਾਮ ॥
सभि सुख परगटिआ दुख दूरि पराइआ राम ॥

सर्वथा सुखं प्रकाशितं, दुःखं च दूरं नीतम्।

ਸੁਖ ਸਹਜ ਅਨਦ ਬਿਨੋਦ ਸਦ ਹੀ ਗੁਨ ਗੁਪਾਲ ਨਿਤ ਗਾਈਐ ॥
सुख सहज अनद बिनोद सद ही गुन गुपाल नित गाईऐ ॥

जगतः पालकस्य गौरवपूर्णस्तुतिं निरन्तरं गायनेन शान्तिः, शान्तिः, आनन्दः, शाश्वतं सुखं च प्राप्यते।

ਭਜੁ ਸਾਧਸੰਗੇ ਮਿਲੇ ਰੰਗੇ ਬਹੁੜਿ ਜੋਨਿ ਨ ਧਾਈਐ ॥
भजु साधसंगे मिले रंगे बहुड़ि जोनि न धाईऐ ॥

पवित्रसङ्घस्य साधसंगतस्य सदस्यत्वेन अहं भगवन्तं प्रेम्णा स्मरामि; पुनर्जन्मनि पुनः न भ्रमिष्यामि।

ਗਹਿ ਕੰਠਿ ਲਾਏ ਸਹਜਿ ਸੁਭਾਏ ਆਦਿ ਅੰਕੁਰੁ ਆਇਆ ॥
गहि कंठि लाए सहजि सुभाए आदि अंकुरु आइआ ॥

सः स्वाभाविकतया मां स्वस्य प्रेम्णा आलिंगने निकटतया आलिंगितवान्, मम आदिमभाग्यस्य बीजं च अङ्कुरितम्।

ਬਿਨਵੰਤ ਨਾਨਕ ਆਪਿ ਮਿਲਿਆ ਬਹੁੜਿ ਕਤਹੂ ਨ ਜਾਇਆ ॥੫॥੪॥੭॥
बिनवंत नानक आपि मिलिआ बहुड़ि कतहू न जाइआ ॥५॥४॥७॥

प्रार्थयति नानकः, सः एव मां मिलितवान्, सः मां पुनः कदापि न त्यक्ष्यति। ||५||४||७||

ਬਿਹਾਗੜਾ ਮਹਲਾ ੫ ਛੰਤ ॥
बिहागड़ा महला ५ छंत ॥

बिहाग्रा, पंचम मेहल, छन्त: १.

ਸੁਨਹੁ ਬੇਨੰਤੀਆ ਸੁਆਮੀ ਮੇਰੇ ਰਾਮ ॥
सुनहु बेनंतीआ सुआमी मेरे राम ॥

शृणु मम प्रार्थनां भगवन् गुरो |

ਕੋਟਿ ਅਪ੍ਰਾਧ ਭਰੇ ਭੀ ਤੇਰੇ ਚੇਰੇ ਰਾਮ ॥
कोटि अप्राध भरे भी तेरे चेरे राम ॥

अहं कोटिपापैः पूर्णः अस्मि, तथापि, अहं तव दासः अस्मि ।

ਦੁਖ ਹਰਨ ਕਿਰਪਾ ਕਰਨ ਮੋਹਨ ਕਲਿ ਕਲੇਸਹ ਭੰਜਨਾ ॥
दुख हरन किरपा करन मोहन कलि कलेसह भंजना ॥

वेदनानाशक दयादाय मनोहरेश्वर शोकविवादनाशक ।

ਸਰਨਿ ਤੇਰੀ ਰਖਿ ਲੇਹੁ ਮੇਰੀ ਸਰਬ ਮੈ ਨਿਰੰਜਨਾ ॥
सरनि तेरी रखि लेहु मेरी सरब मै निरंजना ॥

अहं तव अभयारण्यम् आगतः; कृपया मम मानं रक्षतु। त्वं सर्वव्यापी असि अमलेश्वर |

ਸੁਨਤ ਪੇਖਤ ਸੰਗਿ ਸਭ ਕੈ ਪ੍ਰਭ ਨੇਰਹੂ ਤੇ ਨੇਰੇ ॥
सुनत पेखत संगि सभ कै प्रभ नेरहू ते नेरे ॥

सर्वान् शृणोति पश्यति च; ईश्वरः अस्माभिः सह अस्ति, निकटतमः।

ਅਰਦਾਸਿ ਨਾਨਕ ਸੁਨਿ ਸੁਆਮੀ ਰਖਿ ਲੇਹੁ ਘਰ ਕੇ ਚੇਰੇ ॥੧॥
अरदासि नानक सुनि सुआमी रखि लेहु घर के चेरे ॥१॥

नानकस्य प्रार्थनां शृणु भगवन् गुरु; त्राहि स्वगृहस्य भृत्यान् । ||१||

ਤੂ ਸਮਰਥੁ ਸਦਾ ਹਮ ਦੀਨ ਭੇਖਾਰੀ ਰਾਮ ॥
तू समरथु सदा हम दीन भेखारी राम ॥

त्वं नित्यः सर्वशक्तिमान्; अहं केवलं याचक एव भगवन्।

ਮਾਇਆ ਮੋਹਿ ਮਗਨੁ ਕਢਿ ਲੇਹੁ ਮੁਰਾਰੀ ਰਾਮ ॥
माइआ मोहि मगनु कढि लेहु मुरारी राम ॥

माया प्रेम्णा मत्तोऽस्मि - त्राहि मां भगवन् !

ਲੋਭਿ ਮੋਹਿ ਬਿਕਾਰਿ ਬਾਧਿਓ ਅਨਿਕ ਦੋਖ ਕਮਾਵਨੇ ॥
लोभि मोहि बिकारि बाधिओ अनिक दोख कमावने ॥

लोभेन, भावात्मकेन आसक्तिना, भ्रष्टाचारेण च बद्धः मया एतावन्तः त्रुटयः कृताः।

ਅਲਿਪਤ ਬੰਧਨ ਰਹਤ ਕਰਤਾ ਕੀਆ ਅਪਨਾ ਪਾਵਨੇ ॥
अलिपत बंधन रहत करता कीआ अपना पावने ॥

प्रजापतिः संलग्नः विरक्तः च उलझनेभ्यः; स्वकर्मफलं लभते ।

ਕਰਿ ਅਨੁਗ੍ਰਹੁ ਪਤਿਤ ਪਾਵਨ ਬਹੁ ਜੋਨਿ ਭ੍ਰਮਤੇ ਹਾਰੀ ॥
करि अनुग्रहु पतित पावन बहु जोनि भ्रमते हारी ॥

अनुग्रहं कुरु मे पापिनां शुद्धिकर्ता; पुनर्जन्मं भ्रमन् अहं तावत् श्रान्तः अस्मि।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਾਸੁ ਹਰਿ ਕਾ ਪ੍ਰਭ ਜੀਅ ਪ੍ਰਾਨ ਅਧਾਰੀ ॥੨॥
बिनवंति नानक दासु हरि का प्रभ जीअ प्रान अधारी ॥२॥

प्रार्थयति नानक, अहं भगवतः दासः; ईश्वरः मम आत्मानः आश्रयः, मम जीवनस्य च निःश्वासः। ||२||

ਤੂ ਸਮਰਥੁ ਵਡਾ ਮੇਰੀ ਮਤਿ ਥੋਰੀ ਰਾਮ ॥
तू समरथु वडा मेरी मति थोरी राम ॥

त्वं महान् सर्वशक्तिमान्; मम अवगमनं तावत् अपर्याप्तं भगवन् |

ਪਾਲਹਿ ਅਕਿਰਤਘਨਾ ਪੂਰਨ ਦ੍ਰਿਸਟਿ ਤੇਰੀ ਰਾਮ ॥
पालहि अकिरतघना पूरन द्रिसटि तेरी राम ॥

कृतघ्नानाम् अपि त्वं पोषयसि; तव प्रसाददृष्टिः सिद्धा भगवन् |

ਅਗਾਧਿ ਬੋਧਿ ਅਪਾਰ ਕਰਤੇ ਮੋਹਿ ਨੀਚੁ ਕਛੂ ਨ ਜਾਨਾ ॥
अगाधि बोधि अपार करते मोहि नीचु कछू न जाना ॥

अगाधं प्रज्ञा तव प्रजापते अनन्त | अहं नीचः, अहं किमपि न जानामि।

ਰਤਨੁ ਤਿਆਗਿ ਸੰਗ੍ਰਹਨ ਕਉਡੀ ਪਸੂ ਨੀਚੁ ਇਆਨਾ ॥
रतनु तिआगि संग्रहन कउडी पसू नीचु इआना ॥

मणिं त्यक्त्वा मया शंखं तारितम्; अहं नीचः, अज्ञानी पशुः अस्मि।

ਤਿਆਗਿ ਚਲਤੀ ਮਹਾ ਚੰਚਲਿ ਦੋਖ ਕਰਿ ਕਰਿ ਜੋਰੀ ॥
तिआगि चलती महा चंचलि दोख करि करि जोरी ॥

यत् मां परित्यजति, अतीव चपलं, नित्यं पापं कुर्वन्, पुनः पुनः, तत् मया रक्षितम्।

ਨਾਨਕ ਸਰਨਿ ਸਮਰਥ ਸੁਆਮੀ ਪੈਜ ਰਾਖਹੁ ਮੋਰੀ ॥੩॥
नानक सरनि समरथ सुआमी पैज राखहु मोरी ॥३॥

नानकः तव अभयारण्यं सर्वशक्तिमान् प्रभुं च अन्वेषयति; कृपया, मम मानं रक्षतु। ||३||

ਜਾ ਤੇ ਵੀਛੁੜਿਆ ਤਿਨਿ ਆਪਿ ਮਿਲਾਇਆ ਰਾਮ ॥
जा ते वीछुड़िआ तिनि आपि मिलाइआ राम ॥

अहं तस्मात् विरक्तः आसम्, अधुना, सः मां स्वेन सह संयोजितवान्।

ਸਾਧੂ ਸੰਗਮੇ ਹਰਿ ਗੁਣ ਗਾਇਆ ਰਾਮ ॥
साधू संगमे हरि गुण गाइआ राम ॥

पवित्रसङ्गे साधसंगते भगवतः गौरवं स्तुतिं गायामि।

ਗੁਣ ਗਾਇ ਗੋਵਿਦ ਸਦਾ ਨੀਕੇ ਕਲਿਆਣ ਮੈ ਪਰਗਟ ਭਏ ॥
गुण गाइ गोविद सदा नीके कलिआण मै परगट भए ॥

विश्वेश्वरस्य स्तुतिं गायन् सदा उदात्तः आनन्ददायकः प्रभुः मम प्रकाशः भवति।

ਸੇਜਾ ਸੁਹਾਵੀ ਸੰਗਿ ਪ੍ਰਭ ਕੈ ਆਪਣੇ ਪ੍ਰਭ ਕਰਿ ਲਏ ॥
सेजा सुहावी संगि प्रभ कै आपणे प्रभ करि लए ॥

मम शयनं ईश्वरेण अलङ्कृतम् अस्ति; मम ईश्वरः मां स्वस्य कृतवान्।

ਛੋਡਿ ਚਿੰਤ ਅਚਿੰਤ ਹੋਏ ਬਹੁੜਿ ਦੂਖੁ ਨ ਪਾਇਆ ॥
छोडि चिंत अचिंत होए बहुड़ि दूखु न पाइआ ॥

चिन्तां परित्यज्य निश्चिन्ता अभवम्, न पुनः दुःखं भोक्ष्यामि ।

ਨਾਨਕ ਦਰਸਨੁ ਪੇਖਿ ਜੀਵੇ ਗੋਵਿੰਦ ਗੁਣ ਨਿਧਿ ਗਾਇਆ ॥੪॥੫॥੮॥
नानक दरसनु पेखि जीवे गोविंद गुण निधि गाइआ ॥४॥५॥८॥

नानकः स्वस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा, उत्कृष्टतासागरस्य विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन् जीवति। ||४||५||८||

ਬਿਹਾਗੜਾ ਮਹਲਾ ੫ ਛੰਤ ॥
बिहागड़ा महला ५ छंत ॥

बिहाग्रा, पंचम मेहल, छन्त: १.

ਬੋਲਿ ਸੁਧਰਮੀੜਿਆ ਮੋਨਿ ਕਤ ਧਾਰੀ ਰਾਮ ॥
बोलि सुधरमीड़िआ मोनि कत धारी राम ॥

हे उदात्तश्रद्धे भगवतः नाम जप; किमर्थं तूष्णीं तिष्ठसि ?

ਤੂ ਨੇਤ੍ਰੀ ਦੇਖਿ ਚਲਿਆ ਮਾਇਆ ਬਿਉਹਾਰੀ ਰਾਮ ॥
तू नेत्री देखि चलिआ माइआ बिउहारी राम ॥

चक्षुषा माया द्रोहमार्गान् दृष्टवान् |

ਸੰਗਿ ਤੇਰੈ ਕਛੁ ਨ ਚਾਲੈ ਬਿਨਾ ਗੋਬਿੰਦ ਨਾਮਾ ॥
संगि तेरै कछु न चालै बिना गोबिंद नामा ॥

न किंचिदपि गमिष्यति विश्वेश्वरनाम विहाय ।

ਦੇਸ ਵੇਸ ਸੁਵਰਨ ਰੂਪਾ ਸਗਲ ਊਣੇ ਕਾਮਾ ॥
देस वेस सुवरन रूपा सगल ऊणे कामा ॥

भूमिः, वस्त्रं, सुवर्णं च रजतं च - एतानि सर्वाणि निष्प्रयोजनानि।

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਨ ਸੰਗਿ ਸੋਭਾ ਹਸਤ ਘੋਰਿ ਵਿਕਾਰੀ ॥
पुत्र कलत्र न संगि सोभा हसत घोरि विकारी ॥

बालाः पतिपत्नीः लौकिकसम्मानाः गजाः अश्वाः अन्ये भ्रष्टाः प्रभावाः भवद्भिः सह न गमिष्यन्ति ।

ਬਿਨਵੰਤ ਨਾਨਕ ਬਿਨੁ ਸਾਧਸੰਗਮ ਸਭ ਮਿਥਿਆ ਸੰਸਾਰੀ ॥੧॥
बिनवंत नानक बिनु साधसंगम सभ मिथिआ संसारी ॥१॥

प्रार्थयति नानक, साध संगतस्य विना, पवित्रस्य कम्पनीं, सर्वं जगत् मिथ्या अस्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430