आत्मावधूयाः कृते एकः शयनः अस्ति, ईश्वरस्य भगवतः गुरुस्य च एकमेव शयनम् अस्ति। स्वेच्छा मनमुखः भगवतः सान्निध्यस्य भवनं न प्राप्नोति; सा परितः भ्रमति, लिम्बो इत्यत्र।
"गुरु गुरु" इति उच्चारयन्ती तस्य अभयारण्यम् अन्वेषयति; अतः ईश्वरः तां मिलितुं आगच्छति, क्षणं विलम्बं विना। ||५||
अनेकानि कर्माणि कुर्यात्, किन्तु पाखण्डदुष्टकर्म लोभसंपूर्णं मनः ।
वेश्यागृहे पुत्रो जायते कः पितुः नाम कथयितुं शक्नोति । ||६||
पूर्वावतारेषु भक्तिपूजायाः कारणात् अहम् अस्मिन् जन्मनि जातः । गुरुणा मां भगवन्तं हरं हरं हरं हरं पूजयितुं प्रेरितवान्।
पूजयित्वा भक्त्या पूजयन् भगवन्तं लब्धं ततः हर हर हर हर हर हर इति नाम्नि विलीनः अभवम्। ||७||
ईश्वरः स्वयमेव आगत्य मेहन्दीपत्राणि चूर्णरूपेण पिष्ट्वा मम शरीरे प्रयोजितवान्।
अस्माकं प्रभुः स्वामी च अस्मान् उपरि दयां वर्षयति, अस्माकं बाहून् गृह्णाति च; उत्थापयति नानक त्रायति च । ||८||६||९||२||१||६||९||
राग बिलावल, पंचम मेहल, अष्टपढ़ेया, द्वादश गृह: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं मम ईश्वरस्य स्तुतिं व्यक्तुं न शक्नोमि; अहं तस्य स्तुतिं वक्तुं न शक्नोमि।
अन्यान् सर्वान् त्यक्त्वा तस्य अभयारण्यम् अन्विष्यन् | ||१||विराम||
ईश्वरस्य पादकमलम् अनन्तम् अस्ति।
अहं तेषां नित्यं यज्ञः अस्मि।
मम मनः तेषां प्रेम्णा वर्तते।
यदि तान् त्यक्त्वा अन्यत्र गन्तुं न शक्यते । ||१||
अहं जिह्वाया भगवतः नाम जपयामि।
मम पापदोषाणां मलिनां दग्धं भवति।
सन्तनौकायाम् आरुह्य अहं मुक्तः अस्मि।
अहं भयानकं जगत्-सागरं पारं नीतः अस्मि। ||२||
मम मनः प्रेमभक्तितारेण भगवते बद्धम्।
एषः सन्तानाम् अमलः मार्गः अस्ति।
पापं भ्रष्टं च त्यजन्ति।
ते निराकारं भगवन्तं ईश्वरं मिलन्ति। ||३||
ईश्वरं पश्यन् अहं आश्चर्यचकितः अस्मि।
अहं आनन्दस्य परिपूर्णस्वादस्य स्वादनं करोमि।
न चञ्चलं नाहं इतस्तत्र वा परिभ्रमामि।
भगवान् ईश्वरः हरः हरः मम चैतन्यस्य अन्तः वसति। ||४||
ये ईश्वरं नित्यं स्मरन्ति, .
गुणनिधिः, नरकं कदापि न यास्यति।
ये शृण्वन्ति, मुग्धाः, शब्दस्य अप्रहृतध्वनि-प्रवाहं,
कदापि मृत्युदूतं चक्षुषा द्रष्टव्यं न भविष्यति। ||५||
अहं भगवतः अभयारण्यम् अन्वेषयामि, जगतः वीरेश्वरम्।
दयालुः भगवान् ईश्वरः स्वभक्तानां सामर्थ्येन वर्तते।
वेदाः भगवतः रहस्यं न जानन्ति।
मौनऋषयस्तं सततं सेवन्ते | ||६||
दरिद्राणां दुःखदुःखनाशकः ।
तस्य सेवा एतावत् अतीव कठिनम् अस्ति।
तस्य सीमां कोऽपि न जानाति।
सः जलं भूमिं च व्योमं च व्याप्तः अस्ति। ||७||
शतसहस्राणि तं नमामि विनयाम् |
अहं श्रान्तः अभवम्, ईश्वरस्य द्वारे च पतितः।
पवित्रस्य पादरजः कुरु मे देव।
इदं पूरयतु नानकस्य मनोरथम्। ||८||१||
बिलावल, पंचम मेहलः १.
देव, जन्ममरणात् मां मुञ्चतु |
श्रान्तोऽस्मि, तव द्वारे च पतितः ।
तव पादौ गृह्णामि, साध संगत, पवित्रसङ्घः।
भगवतः प्रेम हरः हरः मम मनसि मधुरः अस्ति।