श्री गुरु ग्रन्थ साहिबः

पुटः - 837


ਸੇਜ ਏਕ ਏਕੋ ਪ੍ਰਭੁ ਠਾਕੁਰੁ ਮਹਲੁ ਨ ਪਾਵੈ ਮਨਮੁਖ ਭਰਮਈਆ ॥
सेज एक एको प्रभु ठाकुरु महलु न पावै मनमुख भरमईआ ॥

आत्मावधूयाः कृते एकः शयनः अस्ति, ईश्वरस्य भगवतः गुरुस्य च एकमेव शयनम् अस्ति। स्वेच्छा मनमुखः भगवतः सान्निध्यस्य भवनं न प्राप्नोति; सा परितः भ्रमति, लिम्बो इत्यत्र।

ਗੁਰੁ ਗੁਰੁ ਕਰਤ ਸਰਣਿ ਜੇ ਆਵੈ ਪ੍ਰਭੁ ਆਇ ਮਿਲੈ ਖਿਨੁ ਢੀਲ ਨ ਪਈਆ ॥੫॥
गुरु गुरु करत सरणि जे आवै प्रभु आइ मिलै खिनु ढील न पईआ ॥५॥

"गुरु गुरु" इति उच्चारयन्ती तस्य अभयारण्यम् अन्वेषयति; अतः ईश्वरः तां मिलितुं आगच्छति, क्षणं विलम्बं विना। ||५||

ਕਰਿ ਕਰਿ ਕਿਰਿਆਚਾਰ ਵਧਾਏ ਮਨਿ ਪਾਖੰਡ ਕਰਮੁ ਕਪਟ ਲੋਭਈਆ ॥
करि करि किरिआचार वधाए मनि पाखंड करमु कपट लोभईआ ॥

अनेकानि कर्माणि कुर्यात्, किन्तु पाखण्डदुष्टकर्म लोभसंपूर्णं मनः ।

ਬੇਸੁਆ ਕੈ ਘਰਿ ਬੇਟਾ ਜਨਮਿਆ ਪਿਤਾ ਤਾਹਿ ਕਿਆ ਨਾਮੁ ਸਦਈਆ ॥੬॥
बेसुआ कै घरि बेटा जनमिआ पिता ताहि किआ नामु सदईआ ॥६॥

वेश्यागृहे पुत्रो जायते कः पितुः नाम कथयितुं शक्नोति । ||६||

ਪੂਰਬ ਜਨਮਿ ਭਗਤਿ ਕਰਿ ਆਏ ਗੁਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਭਗਤਿ ਜਮਈਆ ॥
पूरब जनमि भगति करि आए गुरि हरि हरि हरि हरि भगति जमईआ ॥

पूर्वावतारेषु भक्तिपूजायाः कारणात् अहम् अस्मिन् जन्मनि जातः । गुरुणा मां भगवन्तं हरं हरं हरं हरं पूजयितुं प्रेरितवान्।

ਭਗਤਿ ਭਗਤਿ ਕਰਤੇ ਹਰਿ ਪਾਇਆ ਜਾ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਈਆ ॥੭॥
भगति भगति करते हरि पाइआ जा हरि हरि हरि हरि नामि समईआ ॥७॥

पूजयित्वा भक्त्या पूजयन् भगवन्तं लब्धं ततः हर हर हर हर हर हर इति नाम्नि विलीनः अभवम्। ||७||

ਪ੍ਰਭਿ ਆਣਿ ਆਣਿ ਮਹਿੰਦੀ ਪੀਸਾਈ ਆਪੇ ਘੋਲਿ ਘੋਲਿ ਅੰਗਿ ਲਈਆ ॥
प्रभि आणि आणि महिंदी पीसाई आपे घोलि घोलि अंगि लईआ ॥

ईश्वरः स्वयमेव आगत्य मेहन्दीपत्राणि चूर्णरूपेण पिष्ट्वा मम शरीरे प्रयोजितवान्।

ਜਿਨ ਕਉ ਠਾਕੁਰਿ ਕਿਰਪਾ ਧਾਰੀ ਬਾਹ ਪਕਰਿ ਨਾਨਕ ਕਢਿ ਲਈਆ ॥੮॥੬॥੨॥੧॥੬॥੯॥
जिन कउ ठाकुरि किरपा धारी बाह पकरि नानक कढि लईआ ॥८॥६॥२॥१॥६॥९॥

अस्माकं प्रभुः स्वामी च अस्मान् उपरि दयां वर्षयति, अस्माकं बाहून् गृह्णाति च; उत्थापयति नानक त्रायति च । ||८||६||९||२||१||६||९||

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਅਸਟਪਦੀ ਘਰੁ ੧੨ ॥
रागु बिलावलु महला ५ असटपदी घरु १२ ॥

राग बिलावल, पंचम मेहल, अष्टपढ़ेया, द्वादश गृह: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਉਪਮਾ ਜਾਤ ਨ ਕਹੀ ਮੇਰੇ ਪ੍ਰਭ ਕੀ ਉਪਮਾ ਜਾਤ ਨ ਕਹੀ ॥
उपमा जात न कही मेरे प्रभ की उपमा जात न कही ॥

अहं मम ईश्वरस्य स्तुतिं व्यक्तुं न शक्नोमि; अहं तस्य स्तुतिं वक्तुं न शक्नोमि।

ਤਜਿ ਆਨ ਸਰਣਿ ਗਹੀ ॥੧॥ ਰਹਾਉ ॥
तजि आन सरणि गही ॥१॥ रहाउ ॥

अन्यान् सर्वान् त्यक्त्वा तस्य अभयारण्यम् अन्विष्यन् | ||१||विराम||

ਪ੍ਰਭ ਚਰਨ ਕਮਲ ਅਪਾਰ ॥
प्रभ चरन कमल अपार ॥

ईश्वरस्य पादकमलम् अनन्तम् अस्ति।

ਹਉ ਜਾਉ ਸਦ ਬਲਿਹਾਰ ॥
हउ जाउ सद बलिहार ॥

अहं तेषां नित्यं यज्ञः अस्मि।

ਮਨਿ ਪ੍ਰੀਤਿ ਲਾਗੀ ਤਾਹਿ ॥
मनि प्रीति लागी ताहि ॥

मम मनः तेषां प्रेम्णा वर्तते।

ਤਜਿ ਆਨ ਕਤਹਿ ਨ ਜਾਹਿ ॥੧॥
तजि आन कतहि न जाहि ॥१॥

यदि तान् त्यक्त्वा अन्यत्र गन्तुं न शक्यते । ||१||

ਹਰਿ ਨਾਮ ਰਸਨਾ ਕਹਨ ॥
हरि नाम रसना कहन ॥

अहं जिह्वाया भगवतः नाम जपयामि।

ਮਲ ਪਾਪ ਕਲਮਲ ਦਹਨ ॥
मल पाप कलमल दहन ॥

मम पापदोषाणां मलिनां दग्धं भवति।

ਚੜਿ ਨਾਵ ਸੰਤ ਉਧਾਰਿ ॥
चड़ि नाव संत उधारि ॥

सन्तनौकायाम् आरुह्य अहं मुक्तः अस्मि।

ਭੈ ਤਰੇ ਸਾਗਰ ਪਾਰਿ ॥੨॥
भै तरे सागर पारि ॥२॥

अहं भयानकं जगत्-सागरं पारं नीतः अस्मि। ||२||

ਮਨਿ ਡੋਰਿ ਪ੍ਰੇਮ ਪਰੀਤਿ ॥
मनि डोरि प्रेम परीति ॥

मम मनः प्रेमभक्तितारेण भगवते बद्धम्।

ਇਹ ਸੰਤ ਨਿਰਮਲ ਰੀਤਿ ॥
इह संत निरमल रीति ॥

एषः सन्तानाम् अमलः मार्गः अस्ति।

ਤਜਿ ਗਏ ਪਾਪ ਬਿਕਾਰ ॥
तजि गए पाप बिकार ॥

पापं भ्रष्टं च त्यजन्ति।

ਹਰਿ ਮਿਲੇ ਪ੍ਰਭ ਨਿਰੰਕਾਰ ॥੩॥
हरि मिले प्रभ निरंकार ॥३॥

ते निराकारं भगवन्तं ईश्वरं मिलन्ति। ||३||

ਪ੍ਰਭ ਪੇਖੀਐ ਬਿਸਮਾਦ ॥
प्रभ पेखीऐ बिसमाद ॥

ईश्वरं पश्यन् अहं आश्चर्यचकितः अस्मि।

ਚਖਿ ਅਨਦ ਪੂਰਨ ਸਾਦ ॥
चखि अनद पूरन साद ॥

अहं आनन्दस्य परिपूर्णस्वादस्य स्वादनं करोमि।

ਨਹ ਡੋਲੀਐ ਇਤ ਊਤ ॥
नह डोलीऐ इत ऊत ॥

न चञ्चलं नाहं इतस्तत्र वा परिभ्रमामि।

ਪ੍ਰਭ ਬਸੇ ਹਰਿ ਹਰਿ ਚੀਤ ॥੪॥
प्रभ बसे हरि हरि चीत ॥४॥

भगवान् ईश्वरः हरः हरः मम चैतन्यस्य अन्तः वसति। ||४||

ਤਿਨੑ ਨਾਹਿ ਨਰਕ ਨਿਵਾਸੁ ॥
तिन नाहि नरक निवासु ॥

ये ईश्वरं नित्यं स्मरन्ति, .

ਨਿਤ ਸਿਮਰਿ ਪ੍ਰਭ ਗੁਣਤਾਸੁ ॥
नित सिमरि प्रभ गुणतासु ॥

गुणनिधिः, नरकं कदापि न यास्यति।

ਤੇ ਜਮੁ ਨ ਪੇਖਹਿ ਨੈਨ ॥
ते जमु न पेखहि नैन ॥

ये शृण्वन्ति, मुग्धाः, शब्दस्य अप्रहृतध्वनि-प्रवाहं,

ਸੁਨਿ ਮੋਹੇ ਅਨਹਤ ਬੈਨ ॥੫॥
सुनि मोहे अनहत बैन ॥५॥

कदापि मृत्युदूतं चक्षुषा द्रष्टव्यं न भविष्यति। ||५||

ਹਰਿ ਸਰਣਿ ਸੂਰ ਗੁਪਾਲ ॥
हरि सरणि सूर गुपाल ॥

अहं भगवतः अभयारण्यम् अन्वेषयामि, जगतः वीरेश्वरम्।

ਪ੍ਰਭ ਭਗਤ ਵਸਿ ਦਇਆਲ ॥
प्रभ भगत वसि दइआल ॥

दयालुः भगवान् ईश्वरः स्वभक्तानां सामर्थ्येन वर्तते।

ਹਰਿ ਨਿਗਮ ਲਹਹਿ ਨ ਭੇਵ ॥
हरि निगम लहहि न भेव ॥

वेदाः भगवतः रहस्यं न जानन्ति।

ਨਿਤ ਕਰਹਿ ਮੁਨਿ ਜਨ ਸੇਵ ॥੬॥
नित करहि मुनि जन सेव ॥६॥

मौनऋषयस्तं सततं सेवन्ते | ||६||

ਦੁਖ ਦੀਨ ਦਰਦ ਨਿਵਾਰ ॥
दुख दीन दरद निवार ॥

दरिद्राणां दुःखदुःखनाशकः ।

ਜਾ ਕੀ ਮਹਾ ਬਿਖੜੀ ਕਾਰ ॥
जा की महा बिखड़ी कार ॥

तस्य सेवा एतावत् अतीव कठिनम् अस्ति।

ਤਾ ਕੀ ਮਿਤਿ ਨ ਜਾਨੈ ਕੋਇ ॥
ता की मिति न जानै कोइ ॥

तस्य सीमां कोऽपि न जानाति।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਸੋਇ ॥੭॥
जलि थलि महीअलि सोइ ॥७॥

सः जलं भूमिं च व्योमं च व्याप्तः अस्ति। ||७||

ਕਰਿ ਬੰਦਨਾ ਲਖ ਬਾਰ ॥
करि बंदना लख बार ॥

शतसहस्राणि तं नमामि विनयाम् |

ਥਕਿ ਪਰਿਓ ਪ੍ਰਭ ਦਰਬਾਰ ॥
थकि परिओ प्रभ दरबार ॥

अहं श्रान्तः अभवम्, ईश्वरस्य द्वारे च पतितः।

ਪ੍ਰਭ ਕਰਹੁ ਸਾਧੂ ਧੂਰਿ ॥
प्रभ करहु साधू धूरि ॥

पवित्रस्य पादरजः कुरु मे देव।

ਨਾਨਕ ਮਨਸਾ ਪੂਰਿ ॥੮॥੧॥
नानक मनसा पूरि ॥८॥१॥

इदं पूरयतु नानकस्य मनोरथम्। ||८||१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਪ੍ਰਭ ਜਨਮ ਮਰਨ ਨਿਵਾਰਿ ॥
प्रभ जनम मरन निवारि ॥

देव, जन्ममरणात् मां मुञ्चतु |

ਹਾਰਿ ਪਰਿਓ ਦੁਆਰਿ ॥
हारि परिओ दुआरि ॥

श्रान्तोऽस्मि, तव द्वारे च पतितः ।

ਗਹਿ ਚਰਨ ਸਾਧੂ ਸੰਗ ॥
गहि चरन साधू संग ॥

तव पादौ गृह्णामि, साध संगत, पवित्रसङ्घः।

ਮਨ ਮਿਸਟ ਹਰਿ ਹਰਿ ਰੰਗ ॥
मन मिसट हरि हरि रंग ॥

भगवतः प्रेम हरः हरः मम मनसि मधुरः अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430