श्री गुरु ग्रन्थ साहिबः

पुटः - 586


ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਭੈ ਵਿਚਿ ਸਭੁ ਆਕਾਰੁ ਹੈ ਨਿਰਭਉ ਹਰਿ ਜੀਉ ਸੋਇ ॥
भै विचि सभु आकारु है निरभउ हरि जीउ सोइ ॥

सर्वं जगत् भये वर्तते; केवलं प्रियः प्रभुः एव निर्भयः अस्ति।

ਸਤਿਗੁਰਿ ਸੇਵਿਐ ਹਰਿ ਮਨਿ ਵਸੈ ਤਿਥੈ ਭਉ ਕਦੇ ਨ ਹੋਇ ॥
सतिगुरि सेविऐ हरि मनि वसै तिथै भउ कदे न होइ ॥

सत्यगुरुं सेवन् भगवान् मनसि निवसितुं आगच्छति, ततः, भयं तत्र स्थातुं न शक्नोति।

ਦੁਸਮਨੁ ਦੁਖੁ ਤਿਸ ਨੋ ਨੇੜਿ ਨ ਆਵੈ ਪੋਹਿ ਨ ਸਕੈ ਕੋਇ ॥
दुसमनु दुखु तिस नो नेड़ि न आवै पोहि न सकै कोइ ॥

शत्रून् पीडा च न समीपं आगन्तुं न कश्चित् स्पृशति ।

ਗੁਰਮੁਖਿ ਮਨਿ ਵੀਚਾਰਿਆ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੁ ਹੋਇ ॥
गुरमुखि मनि वीचारिआ जो तिसु भावै सु होइ ॥

गुरमुखः मनसि भगवन्तं चिन्तयति; यद् भगवन्तं प्रीणयति - तत् एव सम्भवति।

ਨਾਨਕ ਆਪੇ ਹੀ ਪਤਿ ਰਖਸੀ ਕਾਰਜ ਸਵਾਰੇ ਸੋਇ ॥੧॥
नानक आपे ही पति रखसी कारज सवारे सोइ ॥१॥

हे नानक, सः एव स्वस्य मानं रक्षति; सः एव अस्माकं कार्याणां समाधानं करोति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਕਿ ਸਜਣ ਚਲੇ ਇਕਿ ਚਲਿ ਗਏ ਰਹਦੇ ਭੀ ਫੁਨਿ ਜਾਹਿ ॥
इकि सजण चले इकि चलि गए रहदे भी फुनि जाहि ॥

केचन मित्राणि गच्छन्ति, केचन पूर्वमेव गतवन्तः, शेषाः च अन्ते गमिष्यन्ति ।

ਜਿਨੀ ਸਤਿਗੁਰੁ ਨ ਸੇਵਿਓ ਸੇ ਆਇ ਗਏ ਪਛੁਤਾਹਿ ॥
जिनी सतिगुरु न सेविओ से आइ गए पछुताहि ॥

ये सत्यगुरुं न सेवन्ते, ते पश्चात्तापं कुर्वन्तः आगच्छन्ति गच्छन्ति च।

ਨਾਨਕ ਸਚਿ ਰਤੇ ਸੇ ਨ ਵਿਛੁੜਹਿ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਮਾਹਿ ॥੨॥
नानक सचि रते से न विछुड़हि सतिगुरु सेवि समाहि ॥२॥

हे नानक, ये सत्यानुरूपाः न विरहन्ति; सच्चिगुरुं सेवन्ते, ते भगवते विलीनाः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਿਸੁ ਮਿਲੀਐ ਸਤਿਗੁਰ ਸਜਣੈ ਜਿਸੁ ਅੰਤਰਿ ਹਰਿ ਗੁਣਕਾਰੀ ॥
तिसु मिलीऐ सतिगुर सजणै जिसु अंतरि हरि गुणकारी ॥

तस्य सत्यगुरुं सत्यमित्रेण सह मिलन्तु यस्य मनसि भगवान् गुणवान् तिष्ठति।

ਤਿਸੁ ਮਿਲੀਐ ਸਤਿਗੁਰ ਪ੍ਰੀਤਮੈ ਜਿਨਿ ਹੰਉਮੈ ਵਿਚਹੁ ਮਾਰੀ ॥
तिसु मिलीऐ सतिगुर प्रीतमै जिनि हंउमै विचहु मारी ॥

आत्मनः अहङ्कारं वशीकृतं तेन प्रियं सत्यगुरुं मिलतु।

ਸੋ ਸਤਿਗੁਰੁ ਪੂਰਾ ਧਨੁ ਧੰਨੁ ਹੈ ਜਿਨਿ ਹਰਿ ਉਪਦੇਸੁ ਦੇ ਸਭ ਸ੍ਰਿਸ੍ਟਿ ਸਵਾਰੀ ॥
सो सतिगुरु पूरा धनु धंनु है जिनि हरि उपदेसु दे सभ स्रिस्टि सवारी ॥

धन्यः, धन्यः सिद्धः सच्चः गुरुः, यः सम्पूर्णस्य जगतः सुधारार्थं भगवतः शिक्षां दत्तवान्।

ਨਿਤ ਜਪਿਅਹੁ ਸੰਤਹੁ ਰਾਮ ਨਾਮੁ ਭਉਜਲ ਬਿਖੁ ਤਾਰੀ ॥
नित जपिअहु संतहु राम नामु भउजल बिखु तारी ॥

हे सन्ताः सततं भगवतः नाम ध्याय, भयानकं विषं जगत्-सागरं लङ्घयन्तु।

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਉਪਦੇਸਿਆ ਗੁਰ ਵਿਟੜਿਅਹੁ ਹੰਉ ਸਦ ਵਾਰੀ ॥੨॥
गुरि पूरै हरि उपदेसिआ गुर विटड़िअहु हंउ सद वारी ॥२॥

सिद्धगुरुः मां भगवतः विषये उपदिष्टवान्; अहं सदा गुरवे यज्ञः अस्मि। ||२||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਚਾਕਰੀ ਸੁਖੀ ਹੂੰ ਸੁਖ ਸਾਰੁ ॥
सतिगुर की सेवा चाकरी सुखी हूं सुख सारु ॥

सत्यगुरुस्य सेवा, आज्ञापालनं च आरामस्य शान्तिस्य च सारम् अस्ति।

ਐਥੈ ਮਿਲਨਿ ਵਡਿਆਈਆ ਦਰਗਹ ਮੋਖ ਦੁਆਰੁ ॥
ऐथै मिलनि वडिआईआ दरगह मोख दुआरु ॥

एवं कृत्वा अत्र गौरवं लभते, भगवतः प्राङ्गणे मोक्षद्वारं च।

ਸਚੀ ਕਾਰ ਕਮਾਵਣੀ ਸਚੁ ਪੈਨਣੁ ਸਚੁ ਨਾਮੁ ਅਧਾਰੁ ॥
सची कार कमावणी सचु पैनणु सचु नामु अधारु ॥

एवं सत्यस्य कार्याणि कृत्वा सत्यं धारयन्तु, सत्यनामस्य समर्थनं च गृह्यताम्।

ਸਚੀ ਸੰਗਤਿ ਸਚਿ ਮਿਲੈ ਸਚੈ ਨਾਇ ਪਿਆਰੁ ॥
सची संगति सचि मिलै सचै नाइ पिआरु ॥

सत्येन सह सङ्गतिं कृत्वा सत्यं प्राप्य सत्यनाम प्रेम्णा।

ਸਚੈ ਸਬਦਿ ਹਰਖੁ ਸਦਾ ਦਰਿ ਸਚੈ ਸਚਿਆਰੁ ॥
सचै सबदि हरखु सदा दरि सचै सचिआरु ॥

शबादस्य सत्यवचनेन सर्वदा सुखी भव, सच्चे न्यायालये सत्यत्वेन प्रशंसितः भविष्यसि।

ਨਾਨਕ ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਸੋ ਕਰੈ ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੈ ਕਰਤਾਰੁ ॥੧॥
नानक सतिगुर की सेवा सो करै जिस नो नदरि करै करतारु ॥१॥

हे नानक, स एव सच्चिगुरुं सेवते, यं प्रजापतिः प्रसादकटाक्षेण आशीर्वादं दत्तवान्। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹੋਰ ਵਿਡਾਣੀ ਚਾਕਰੀ ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਧ੍ਰਿਗੁ ਵਾਸੁ ॥
होर विडाणी चाकरी ध्रिगु जीवणु ध्रिगु वासु ॥

शप्तं जीवनं शापं च निवासं परसेवकानां।

ਅੰਮ੍ਰਿਤੁ ਛੋਡਿ ਬਿਖੁ ਲਗੇ ਬਿਖੁ ਖਟਣਾ ਬਿਖੁ ਰਾਸਿ ॥
अंम्रितु छोडि बिखु लगे बिखु खटणा बिखु रासि ॥

अम्ब्रोसियल अमृतं त्यक्त्वा ते विषं भवन्ति; विषं अर्जयन्ति, विषं च तेषां एकमात्रं धनम्।

ਬਿਖੁ ਖਾਣਾ ਬਿਖੁ ਪੈਨਣਾ ਬਿਖੁ ਕੇ ਮੁਖਿ ਗਿਰਾਸ ॥
बिखु खाणा बिखु पैनणा बिखु के मुखि गिरास ॥

विषं तेषां भोजनं विषं च तेषां वेषः; ते विषखण्डैः मुखं पूरयन्ति।

ਐਥੈ ਦੁਖੋ ਦੁਖੁ ਕਮਾਵਣਾ ਮੁਇਆ ਨਰਕਿ ਨਿਵਾਸੁ ॥
ऐथै दुखो दुखु कमावणा मुइआ नरकि निवासु ॥

इह लोके केवलं दुःखं दुःखं च अर्जयन्ति, म्रियन्ते च नरकं स्थातुं गच्छन्ति।

ਮਨਮੁਖ ਮੁਹਿ ਮੈਲੈ ਸਬਦੁ ਨ ਜਾਣਨੀ ਕਾਮ ਕਰੋਧਿ ਵਿਣਾਸੁ ॥
मनमुख मुहि मैलै सबदु न जाणनी काम करोधि विणासु ॥

स्वार्थिनः मनमुखाः मलिनमुखाः सन्ति; ते शबदस्य वचनं न जानन्ति; कामे क्रोधे च ते अपव्ययन्ते।

ਸਤਿਗੁਰ ਕਾ ਭਉ ਛੋਡਿਆ ਮਨਹਠਿ ਕੰਮੁ ਨ ਆਵੈ ਰਾਸਿ ॥
सतिगुर का भउ छोडिआ मनहठि कंमु न आवै रासि ॥

सच्चिगुरुभयं त्यजन्ति, हठि अहङ्कारात् तेषां प्रयत्नाः न सिद्धाः भवन्ति।

ਜਮ ਪੁਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਕੋ ਨ ਸੁਣੇ ਅਰਦਾਸਿ ॥
जम पुरि बधे मारीअहि को न सुणे अरदासि ॥

मृत्युपुरे ते बद्धाः ताडिताः च सन्ति, तेषां प्रार्थनाः कोऽपि न शृणोति।

ਨਾਨਕ ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਵਣਾ ਗੁਰਮੁਖਿ ਨਾਮਿ ਨਿਵਾਸੁ ॥੨॥
नानक पूरबि लिखिआ कमावणा गुरमुखि नामि निवासु ॥२॥

हे नानक, ते स्वस्य पूर्वनिर्धारितं दैवं यथावत् कुर्वन्ति; गुरमुखः नाम भगवतः नामे तिष्ठति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੋ ਸਤਿਗੁਰੁ ਸੇਵਿਹੁ ਸਾਧ ਜਨੁ ਜਿਨਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ॥
सो सतिगुरु सेविहु साध जनु जिनि हरि हरि नामु द्रिड़ाइआ ॥

सच्चे गुरुं सेवन्तु हे पुण्यजनाः; सः भगवतः नाम हर हर इति अस्माकं मनसि रोपयति।

ਸੋ ਸਤਿਗੁਰੁ ਪੂਜਹੁ ਦਿਨਸੁ ਰਾਤਿ ਜਿਨਿ ਜਗੰਨਾਥੁ ਜਗਦੀਸੁ ਜਪਾਇਆ ॥
सो सतिगुरु पूजहु दिनसु राति जिनि जगंनाथु जगदीसु जपाइआ ॥

दिवारात्रौ सच्चे गुरुं भजस्व; सः अस्मान् विश्वेश्वरं जगतः स्वामीं ध्यानं कर्तुं नयति।

ਸੋ ਸਤਿਗੁਰੁ ਦੇਖਹੁ ਇਕ ਨਿਮਖ ਨਿਮਖ ਜਿਨਿ ਹਰਿ ਕਾ ਹਰਿ ਪੰਥੁ ਬਤਾਇਆ ॥
सो सतिगुरु देखहु इक निमख निमख जिनि हरि का हरि पंथु बताइआ ॥

पश्य सच्चं गुरुं, एकैकं क्षणं; सः अस्मान् भगवतः दिव्यं मार्गं दर्शयति।

ਤਿਸੁ ਸਤਿਗੁਰ ਕੀ ਸਭ ਪਗੀ ਪਵਹੁ ਜਿਨਿ ਮੋਹ ਅੰਧੇਰੁ ਚੁਕਾਇਆ ॥
तिसु सतिगुर की सभ पगी पवहु जिनि मोह अंधेरु चुकाइआ ॥

सर्वे सच्चे गुरुचरणे पतन्तु; तेन भावसङ्गस्य अन्धकारं निरसितम्।

ਸੋ ਸਤਗੁਰੁ ਕਹਹੁ ਸਭਿ ਧੰਨੁ ਧੰਨੁ ਜਿਨਿ ਹਰਿ ਭਗਤਿ ਭੰਡਾਰ ਲਹਾਇਆ ॥੩॥
सो सतगुरु कहहु सभि धंनु धंनु जिनि हरि भगति भंडार लहाइआ ॥३॥

भगवतः भक्ति-पूजायाः निधिं अन्वेष्टुं अस्मान् नेतवान् सत्यगुरुं सर्वे प्रशंसन्तु, स्तुवन्तु च। ||३||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਭੁਖ ਗਈ ਭੇਖੀ ਭੁਖ ਨ ਜਾਇ ॥
सतिगुरि मिलिऐ भुख गई भेखी भुख न जाइ ॥

सच्चे गुरुणा सह मिलित्वा क्षुधा प्रयाति; याचकस्य वस्त्रधारणेन क्षुधा न प्रयाति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430