सलोक, तृतीय मेहल : १.
सर्वं जगत् भये वर्तते; केवलं प्रियः प्रभुः एव निर्भयः अस्ति।
सत्यगुरुं सेवन् भगवान् मनसि निवसितुं आगच्छति, ततः, भयं तत्र स्थातुं न शक्नोति।
शत्रून् पीडा च न समीपं आगन्तुं न कश्चित् स्पृशति ।
गुरमुखः मनसि भगवन्तं चिन्तयति; यद् भगवन्तं प्रीणयति - तत् एव सम्भवति।
हे नानक, सः एव स्वस्य मानं रक्षति; सः एव अस्माकं कार्याणां समाधानं करोति। ||१||
तृतीय मेहलः १.
केचन मित्राणि गच्छन्ति, केचन पूर्वमेव गतवन्तः, शेषाः च अन्ते गमिष्यन्ति ।
ये सत्यगुरुं न सेवन्ते, ते पश्चात्तापं कुर्वन्तः आगच्छन्ति गच्छन्ति च।
हे नानक, ये सत्यानुरूपाः न विरहन्ति; सच्चिगुरुं सेवन्ते, ते भगवते विलीनाः भवन्ति। ||२||
पौरी : १.
तस्य सत्यगुरुं सत्यमित्रेण सह मिलन्तु यस्य मनसि भगवान् गुणवान् तिष्ठति।
आत्मनः अहङ्कारं वशीकृतं तेन प्रियं सत्यगुरुं मिलतु।
धन्यः, धन्यः सिद्धः सच्चः गुरुः, यः सम्पूर्णस्य जगतः सुधारार्थं भगवतः शिक्षां दत्तवान्।
हे सन्ताः सततं भगवतः नाम ध्याय, भयानकं विषं जगत्-सागरं लङ्घयन्तु।
सिद्धगुरुः मां भगवतः विषये उपदिष्टवान्; अहं सदा गुरवे यज्ञः अस्मि। ||२||
सलोक, तृतीय मेहल : १.
सत्यगुरुस्य सेवा, आज्ञापालनं च आरामस्य शान्तिस्य च सारम् अस्ति।
एवं कृत्वा अत्र गौरवं लभते, भगवतः प्राङ्गणे मोक्षद्वारं च।
एवं सत्यस्य कार्याणि कृत्वा सत्यं धारयन्तु, सत्यनामस्य समर्थनं च गृह्यताम्।
सत्येन सह सङ्गतिं कृत्वा सत्यं प्राप्य सत्यनाम प्रेम्णा।
शबादस्य सत्यवचनेन सर्वदा सुखी भव, सच्चे न्यायालये सत्यत्वेन प्रशंसितः भविष्यसि।
हे नानक, स एव सच्चिगुरुं सेवते, यं प्रजापतिः प्रसादकटाक्षेण आशीर्वादं दत्तवान्। ||१||
तृतीय मेहलः १.
शप्तं जीवनं शापं च निवासं परसेवकानां।
अम्ब्रोसियल अमृतं त्यक्त्वा ते विषं भवन्ति; विषं अर्जयन्ति, विषं च तेषां एकमात्रं धनम्।
विषं तेषां भोजनं विषं च तेषां वेषः; ते विषखण्डैः मुखं पूरयन्ति।
इह लोके केवलं दुःखं दुःखं च अर्जयन्ति, म्रियन्ते च नरकं स्थातुं गच्छन्ति।
स्वार्थिनः मनमुखाः मलिनमुखाः सन्ति; ते शबदस्य वचनं न जानन्ति; कामे क्रोधे च ते अपव्ययन्ते।
सच्चिगुरुभयं त्यजन्ति, हठि अहङ्कारात् तेषां प्रयत्नाः न सिद्धाः भवन्ति।
मृत्युपुरे ते बद्धाः ताडिताः च सन्ति, तेषां प्रार्थनाः कोऽपि न शृणोति।
हे नानक, ते स्वस्य पूर्वनिर्धारितं दैवं यथावत् कुर्वन्ति; गुरमुखः नाम भगवतः नामे तिष्ठति। ||२||
पौरी : १.
सच्चे गुरुं सेवन्तु हे पुण्यजनाः; सः भगवतः नाम हर हर इति अस्माकं मनसि रोपयति।
दिवारात्रौ सच्चे गुरुं भजस्व; सः अस्मान् विश्वेश्वरं जगतः स्वामीं ध्यानं कर्तुं नयति।
पश्य सच्चं गुरुं, एकैकं क्षणं; सः अस्मान् भगवतः दिव्यं मार्गं दर्शयति।
सर्वे सच्चे गुरुचरणे पतन्तु; तेन भावसङ्गस्य अन्धकारं निरसितम्।
भगवतः भक्ति-पूजायाः निधिं अन्वेष्टुं अस्मान् नेतवान् सत्यगुरुं सर्वे प्रशंसन्तु, स्तुवन्तु च। ||३||
सलोक, तृतीय मेहल : १.
सच्चे गुरुणा सह मिलित्वा क्षुधा प्रयाति; याचकस्य वस्त्रधारणेन क्षुधा न प्रयाति।