नानकः सन्तपादरजः दानं ईश्वरं याचते। ||४||३||२७||
धनासरी, पंचम मेहलः १.
यः त्वां प्रेषितवान्, सः इदानीं त्वां स्मरणं कृतवान्; इदानीं शान्तिं सुखं च गृहं प्रति गच्छतु।
आनन्देन आनन्देन च तस्य गौरवपूर्णस्तुतिं गायन्तु; अनेन दिव्यधुनेन त्वं राज्यं शाश्वतं प्राप्स्यसि । ||१||
गृहं प्रति आगच्छ सखि |
भगवता स्वयम् शत्रून् अपाकृताः, ते दुर्भाग्याः अतीताः । ||विरामः||
ईश्वरः प्रजापतिः प्रभुः भवतः महिमाम् अकरोत्, भवतः धावनं, दौर्गन्धं च समाप्तम्।
भवतः गृहे आनन्दः भवति; वाद्ययन्त्राणि नित्यं वादयन्ति, तव पतिः भगवता त्वां उन्नतिं कृतवान्। ||२||
दृढाः स्थिराः च तिष्ठन्तु, न च कदापि भ्रमन्तु; गुरुवचनं भवतः समर्थनरूपेण गृहाण।
भवन्तः सर्वत्र ताडिताः अभिनन्दिताः च भविष्यन्ति, भगवतः प्राङ्गणे भवतः मुखं दीप्तं भविष्यति । ||३||
सर्वाणि भूतानि तस्य एव; स एव तान् परिणमयति, सः एव तेषां साहाय्यं, आश्रयं च भवति ।
प्रजापतिः प्रभुः अद्भुतं चमत्कारं कृतवान्; तस्य महिमामहात्म्यं नानक सत्यम्। ||४||४||२८||
धनासरी, पंचम मेहल, षष्ठ सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शृणुत प्रिय सन्ताः मम प्रार्थनाम्।
भगवन्तं विना कोऽपि मुक्तः न भवति। ||विरामः||
हे मनः केवलं शुद्धिकर्माणि कुरु; भगवता एकमात्रं नौका त्वां पारं वहति। अन्ये उलझनानि भवतः कृते न प्रयोजनानि भविष्यन्ति।
सच्चा जीवनं दिव्यस्य परमेश्वरस्य सेवां भवति; गुरुणा एषा शिक्षा मम कृते प्रदत्ता। ||१||
तुच्छवस्तूनाम् प्रेम्णि मा पततु; अन्ते ते भवता सह न गमिष्यन्ति।
मनसा शरीरेण भगवन्तं भजस्व पूजस्व भगवतः प्रियसन्त; साधसंगते पवित्रसङ्घे त्वं बन्धनात् मुक्तः भविष्यसि। ||२||
हृदये परमेश्वरस्य चरणकमलस्य अभयारण्यं दृढं धारय; अन्यस्मिन् समर्थने आशां मा स्थापयतु।
स एव भक्तः आध्यात्मिकः ध्यायः पश्चात्तापी च नानक भगवतः दयायाः धन्यः। ||३||१||२९||
धनासरी, पंचम मेहलः १.
भगवतः नाम याचना भद्रं वरं वरं प्रिये ।
पश्य, विस्तृतनेत्रेण पवित्रसन्तानाम् वचनं शृणुत; जीवनेश्वरं स्वचेतनायां निक्षिपतु - स्मर्यतां यत् सर्वेषां मृतिः अवश्यं भवति। ||विरामः||
चन्दनतैलस्य प्रयोगः, भोगभोगः, अनेकानां भ्रष्टपापानाम् अभ्यासः च - एतानि सर्वाणि अस्वादहीनानि निरर्थकानि च पश्यन्तु। विश्वेश्वरस्य नाम एव उदात्तं भवति; तथा पवित्राः सन्ताः वदन्ति।
त्वं तव शरीरं धनं च स्वस्य इति दावान् करोषि; न त्वं क्षणमपि भगवतः नाम जपसि। पश्य पश्य च यत् भवतः किमपि सम्पत्तिः धनं वा भवद्भिः सह न गमिष्यति। ||१||
यस्य सद्कर्म भवति, सः सन्तवस्त्रस्य पार्श्वरक्षणं गृह्णाति; पवित्रसङ्गे साधसंगते मृत्युदूतः तं तर्जनं कर्तुं न शक्नोति।
परं निधिं मया लब्धोऽहंकारो निर्मूलितः; नानकस्य मनः एकरूपे भगवते सक्तम्। ||२||२||३०||