श्री गुरु ग्रन्थ साहिबः

पुटः - 678


ਨਾਨਕੁ ਮੰਗੈ ਦਾਨੁ ਪ੍ਰਭ ਰੇਨ ਪਗ ਸਾਧਾ ॥੪॥੩॥੨੭॥
नानकु मंगै दानु प्रभ रेन पग साधा ॥४॥३॥२७॥

नानकः सन्तपादरजः दानं ईश्वरं याचते। ||४||३||२७||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਿਨਿ ਤੁਮ ਭੇਜੇ ਤਿਨਹਿ ਬੁਲਾਏ ਸੁਖ ਸਹਜ ਸੇਤੀ ਘਰਿ ਆਉ ॥
जिनि तुम भेजे तिनहि बुलाए सुख सहज सेती घरि आउ ॥

यः त्वां प्रेषितवान्, सः इदानीं त्वां स्मरणं कृतवान्; इदानीं शान्तिं सुखं च गृहं प्रति गच्छतु।

ਅਨਦ ਮੰਗਲ ਗੁਨ ਗਾਉ ਸਹਜ ਧੁਨਿ ਨਿਹਚਲ ਰਾਜੁ ਕਮਾਉ ॥੧॥
अनद मंगल गुन गाउ सहज धुनि निहचल राजु कमाउ ॥१॥

आनन्देन आनन्देन च तस्य गौरवपूर्णस्तुतिं गायन्तु; अनेन दिव्यधुनेन त्वं राज्यं शाश्वतं प्राप्स्यसि । ||१||

ਤੁਮ ਘਰਿ ਆਵਹੁ ਮੇਰੇ ਮੀਤ ॥
तुम घरि आवहु मेरे मीत ॥

गृहं प्रति आगच्छ सखि |

ਤੁਮਰੇ ਦੋਖੀ ਹਰਿ ਆਪਿ ਨਿਵਾਰੇ ਅਪਦਾ ਭਈ ਬਿਤੀਤ ॥ ਰਹਾਉ ॥
तुमरे दोखी हरि आपि निवारे अपदा भई बितीत ॥ रहाउ ॥

भगवता स्वयम् शत्रून् अपाकृताः, ते दुर्भाग्याः अतीताः । ||विरामः||

ਪ੍ਰਗਟ ਕੀਨੇ ਪ੍ਰਭ ਕਰਨੇਹਾਰੇ ਨਾਸਨ ਭਾਜਨ ਥਾਕੇ ॥
प्रगट कीने प्रभ करनेहारे नासन भाजन थाके ॥

ईश्वरः प्रजापतिः प्रभुः भवतः महिमाम् अकरोत्, भवतः धावनं, दौर्गन्धं च समाप्तम्।

ਘਰਿ ਮੰਗਲ ਵਾਜਹਿ ਨਿਤ ਵਾਜੇ ਅਪੁਨੈ ਖਸਮਿ ਨਿਵਾਜੇ ॥੨॥
घरि मंगल वाजहि नित वाजे अपुनै खसमि निवाजे ॥२॥

भवतः गृहे आनन्दः भवति; वाद्ययन्त्राणि नित्यं वादयन्ति, तव पतिः भगवता त्वां उन्नतिं कृतवान्। ||२||

ਅਸਥਿਰ ਰਹਹੁ ਡੋਲਹੁ ਮਤ ਕਬਹੂ ਗੁਰ ਕੈ ਬਚਨਿ ਅਧਾਰਿ ॥
असथिर रहहु डोलहु मत कबहू गुर कै बचनि अधारि ॥

दृढाः स्थिराः च तिष्ठन्तु, न च कदापि भ्रमन्तु; गुरुवचनं भवतः समर्थनरूपेण गृहाण।

ਜੈ ਜੈ ਕਾਰੁ ਸਗਲ ਭੂ ਮੰਡਲ ਮੁਖ ਊਜਲ ਦਰਬਾਰ ॥੩॥
जै जै कारु सगल भू मंडल मुख ऊजल दरबार ॥३॥

भवन्तः सर्वत्र ताडिताः अभिनन्दिताः च भविष्यन्ति, भगवतः प्राङ्गणे भवतः मुखं दीप्तं भविष्यति । ||३||

ਜਿਨ ਕੇ ਜੀਅ ਤਿਨੈ ਹੀ ਫੇਰੇ ਆਪੇ ਭਇਆ ਸਹਾਈ ॥
जिन के जीअ तिनै ही फेरे आपे भइआ सहाई ॥

सर्वाणि भूतानि तस्य एव; स एव तान् परिणमयति, सः एव तेषां साहाय्यं, आश्रयं च भवति ।

ਅਚਰਜੁ ਕੀਆ ਕਰਨੈਹਾਰੈ ਨਾਨਕ ਸਚੁ ਵਡਿਆਈ ॥੪॥੪॥੨੮॥
अचरजु कीआ करनैहारै नानक सचु वडिआई ॥४॥४॥२८॥

प्रजापतिः प्रभुः अद्भुतं चमत्कारं कृतवान्; तस्य महिमामहात्म्यं नानक सत्यम्। ||४||४||२८||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ਘਰੁ ੬ ॥
धनासरी महला ५ घरु ६ ॥

धनासरी, पंचम मेहल, षष्ठ सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੁਨਹੁ ਸੰਤ ਪਿਆਰੇ ਬਿਨਉ ਹਮਾਰੇ ਜੀਉ ॥
सुनहु संत पिआरे बिनउ हमारे जीउ ॥

शृणुत प्रिय सन्ताः मम प्रार्थनाम्।

ਹਰਿ ਬਿਨੁ ਮੁਕਤਿ ਨ ਕਾਹੂ ਜੀਉ ॥ ਰਹਾਉ ॥
हरि बिनु मुकति न काहू जीउ ॥ रहाउ ॥

भगवन्तं विना कोऽपि मुक्तः न भवति। ||विरामः||

ਮਨ ਨਿਰਮਲ ਕਰਮ ਕਰਿ ਤਾਰਨ ਤਰਨ ਹਰਿ ਅਵਰਿ ਜੰਜਾਲ ਤੇਰੈ ਕਾਹੂ ਨ ਕਾਮ ਜੀਉ ॥
मन निरमल करम करि तारन तरन हरि अवरि जंजाल तेरै काहू न काम जीउ ॥

हे मनः केवलं शुद्धिकर्माणि कुरु; भगवता एकमात्रं नौका त्वां पारं वहति। अन्ये उलझनानि भवतः कृते न प्रयोजनानि भविष्यन्ति।

ਜੀਵਨ ਦੇਵਾ ਪਾਰਬ੍ਰਹਮ ਸੇਵਾ ਇਹੁ ਉਪਦੇਸੁ ਮੋ ਕਉ ਗੁਰਿ ਦੀਨਾ ਜੀਉ ॥੧॥
जीवन देवा पारब्रहम सेवा इहु उपदेसु मो कउ गुरि दीना जीउ ॥१॥

सच्चा जीवनं दिव्यस्य परमेश्वरस्य सेवां भवति; गुरुणा एषा शिक्षा मम कृते प्रदत्ता। ||१||

ਤਿਸੁ ਸਿਉ ਨ ਲਾਈਐ ਹੀਤੁ ਜਾ ਕੋ ਕਿਛੁ ਨਾਹੀ ਬੀਤੁ ਅੰਤ ਕੀ ਬਾਰ ਓਹੁ ਸੰਗਿ ਨ ਚਾਲੈ ॥
तिसु सिउ न लाईऐ हीतु जा को किछु नाही बीतु अंत की बार ओहु संगि न चालै ॥

तुच्छवस्तूनाम् प्रेम्णि मा पततु; अन्ते ते भवता सह न गमिष्यन्ति।

ਮਨਿ ਤਨਿ ਤੂ ਆਰਾਧ ਹਰਿ ਕੇ ਪ੍ਰੀਤਮ ਸਾਧ ਜਾ ਕੈ ਸੰਗਿ ਤੇਰੇ ਬੰਧਨ ਛੂਟੈ ॥੨॥
मनि तनि तू आराध हरि के प्रीतम साध जा कै संगि तेरे बंधन छूटै ॥२॥

मनसा शरीरेण भगवन्तं भजस्व पूजस्व भगवतः प्रियसन्त; साधसंगते पवित्रसङ्घे त्वं बन्धनात् मुक्तः भविष्यसि। ||२||

ਗਹੁ ਪਾਰਬ੍ਰਹਮ ਸਰਨ ਹਿਰਦੈ ਕਮਲ ਚਰਨ ਅਵਰ ਆਸ ਕਛੁ ਪਟਲੁ ਨ ਕੀਜੈ ॥
गहु पारब्रहम सरन हिरदै कमल चरन अवर आस कछु पटलु न कीजै ॥

हृदये परमेश्वरस्य चरणकमलस्य अभयारण्यं दृढं धारय; अन्यस्मिन् समर्थने आशां मा स्थापयतु।

ਸੋਈ ਭਗਤੁ ਗਿਆਨੀ ਧਿਆਨੀ ਤਪਾ ਸੋਈ ਨਾਨਕ ਜਾ ਕਉ ਕਿਰਪਾ ਕੀਜੈ ॥੩॥੧॥੨੯॥
सोई भगतु गिआनी धिआनी तपा सोई नानक जा कउ किरपा कीजै ॥३॥१॥२९॥

स एव भक्तः आध्यात्मिकः ध्यायः पश्चात्तापी च नानक भगवतः दयायाः धन्यः। ||३||१||२९||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਮੇਰੇ ਲਾਲ ਭਲੋ ਰੇ ਭਲੋ ਰੇ ਭਲੋ ਹਰਿ ਮੰਗਨਾ ॥
मेरे लाल भलो रे भलो रे भलो हरि मंगना ॥

भगवतः नाम याचना भद्रं वरं वरं प्रिये ।

ਦੇਖਹੁ ਪਸਾਰਿ ਨੈਨ ਸੁਨਹੁ ਸਾਧੂ ਕੇ ਬੈਨ ਪ੍ਰਾਨਪਤਿ ਚਿਤਿ ਰਾਖੁ ਸਗਲ ਹੈ ਮਰਨਾ ॥ ਰਹਾਉ ॥
देखहु पसारि नैन सुनहु साधू के बैन प्रानपति चिति राखु सगल है मरना ॥ रहाउ ॥

पश्य, विस्तृतनेत्रेण पवित्रसन्तानाम् वचनं शृणुत; जीवनेश्वरं स्वचेतनायां निक्षिपतु - स्मर्यतां यत् सर्वेषां मृतिः अवश्यं भवति। ||विरामः||

ਚੰਦਨ ਚੋਆ ਰਸ ਭੋਗ ਕਰਤ ਅਨੇਕੈ ਬਿਖਿਆ ਬਿਕਾਰ ਦੇਖੁ ਸਗਲ ਹੈ ਫੀਕੇ ਏਕੈ ਗੋਬਿਦ ਕੋ ਨਾਮੁ ਨੀਕੋ ਕਹਤ ਹੈ ਸਾਧ ਜਨ ॥
चंदन चोआ रस भोग करत अनेकै बिखिआ बिकार देखु सगल है फीके एकै गोबिद को नामु नीको कहत है साध जन ॥

चन्दनतैलस्य प्रयोगः, भोगभोगः, अनेकानां भ्रष्टपापानाम् अभ्यासः च - एतानि सर्वाणि अस्वादहीनानि निरर्थकानि च पश्यन्तु। विश्वेश्वरस्य नाम एव उदात्तं भवति; तथा पवित्राः सन्ताः वदन्ति।

ਤਨੁ ਧਨੁ ਆਪਨ ਥਾਪਿਓ ਹਰਿ ਜਪੁ ਨ ਨਿਮਖ ਜਾਪਿਓ ਅਰਥੁ ਦ੍ਰਬੁ ਦੇਖੁ ਕਛੁ ਸੰਗਿ ਨਾਹੀ ਚਲਨਾ ॥੧॥
तनु धनु आपन थापिओ हरि जपु न निमख जापिओ अरथु द्रबु देखु कछु संगि नाही चलना ॥१॥

त्वं तव शरीरं धनं च स्वस्य इति दावान् करोषि; न त्वं क्षणमपि भगवतः नाम जपसि। पश्य पश्य च यत् भवतः किमपि सम्पत्तिः धनं वा भवद्भिः सह न गमिष्यति। ||१||

ਜਾ ਕੋ ਰੇ ਕਰਮੁ ਭਲਾ ਤਿਨਿ ਓਟ ਗਹੀ ਸੰਤ ਪਲਾ ਤਿਨ ਨਾਹੀ ਰੇ ਜਮੁ ਸੰਤਾਵੈ ਸਾਧੂ ਕੀ ਸੰਗਨਾ ॥
जा को रे करमु भला तिनि ओट गही संत पला तिन नाही रे जमु संतावै साधू की संगना ॥

यस्य सद्कर्म भवति, सः सन्तवस्त्रस्य पार्श्वरक्षणं गृह्णाति; पवित्रसङ्गे साधसंगते मृत्युदूतः तं तर्जनं कर्तुं न शक्नोति।

ਪਾਇਓ ਰੇ ਪਰਮ ਨਿਧਾਨੁ ਮਿਟਿਓ ਹੈ ਅਭਿਮਾਨੁ ਏਕੈ ਨਿਰੰਕਾਰ ਨਾਨਕ ਮਨੁ ਲਗਨਾ ॥੨॥੨॥੩੦॥
पाइओ रे परम निधानु मिटिओ है अभिमानु एकै निरंकार नानक मनु लगना ॥२॥२॥३०॥

परं निधिं मया लब्धोऽहंकारो निर्मूलितः; नानकस्य मनः एकरूपे भगवते सक्तम्। ||२||२||३०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430