यद् त्वां प्रीयते तत् हितं प्रिये; तव इच्छा शाश्वती अस्ति। ||७||
नानक, ये सर्वेश्वरस्य प्रेम्णः ओतप्रोताः प्रिये, ते तस्य प्रेम्णा मत्ताः तिष्ठन्ति, स्वाभाविकतया सहजतया। ||८||२||४||
मम स्थितिं सर्वं जानासि प्रिये; तस्य विषये कस्मै वक्तुं शक्नोमि? ||१||
त्वं सर्वभूतानां दाता असि; ते यत् त्वं ददासि तत् खादन्ति धारयन्ति च। ||२||
सुखदुःखं तव इच्छया आगच्छन्ति प्रिये; ते अन्यस्मात् न आगच्छन्ति। ||३||
यत् त्वं मां करोषि तत् करोमि प्रिये; अन्यत् किमपि कर्तुं न शक्नोमि। ||४||
भगवतः नाम जपे ध्यायमाने च मम सर्वाणि दिवसरात्रयः धन्याः सन्ति प्रिये। ||५||
करोति कर्माणि प्रिये पूर्वनिर्धारितानि ललाटनिलिखितानि। ||६||
एक एव सर्वत्र प्रबलः प्रिये; सः एकैकं हृदये व्याप्तः अस्ति। ||७||
उत्थापय मां लोकस्य गहनगर्तात् प्रिये; नानकः तव अभयारण्यं नीतवान्। ||८||३||२२||१५||२||४२||
राग आस, प्रथम मेहल, पटी लिखी ~ वर्णमाला का कविता: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सस्सः- यो जगत् सृजत्, सः सर्वस्य एकः प्रभुः प्रभुः च।
येषां चैतन्यं तस्य सेवायां प्रतिबद्धं तिष्ठति - धन्यं तेषां जन्म लोके आगमनं च। ||१||
हे मनसि किमर्थं तं विस्मरन्ति ? त्वं मूर्ख मनः !
यदा तव लेखः समायोजितः भ्रातः तदा एव त्वं बुद्धिमान् भविष्यसि। ||१||विराम||
ईवरी : प्राइमल भगवान् एव दाता; स एव सत्यः ।
एतेषां अक्षराणां माध्यमेन भगवन्तं अवगच्छन् गुरमुखात् कोऽपि लेखा न देयः। ||२||
ऊरा - यस्य सीमा न लभ्यते तस्य स्तुतिं गायतु।
सेवां कुर्वन्ति सत्याभ्यासं कुर्वन्ति फलफलं लभन्ते। ||३||
न्गङ्गः - यः आध्यात्मिकं प्रज्ञां ज्ञायते सः पण्डितः, धर्मविद्वान् भवति।
अहङ्कारं न कथयति सर्वभूतेषु एकेश्वरं यो विजानाति । ||४||
कक्का - यदा केशाः धूसराः भवन्ति तदा ते शैम्पूं विना प्रकाशन्ते।
मृत्युराजस्य लुब्धाः आगत्य मायाशृङ्खलासु बध्नन्ति। ||५||
खखः - प्रजापतिः जगतः राजा; पोषणं दत्त्वा दासत्वं करोति।
तस्य बन्धनेन सर्वं जगत् बद्धम्; अन्यः कोऽपि आदेशः न प्रबलः। ||६||
गग्गः- यो विश्वेश्वरस्य गीतगायनं परित्यजति, सः वाक्ये अभिमानी भवति।
यः घटानां आकारं कृतवान्, जगत् भट्टं कृतवान्, सः कदा तस्मिन् स्थापयितव्यम् इति निर्णयं करोति । ||७||
घाघः- सेवां कुर्वन् सेवकः, गुरुशब्दस्य वचने आसक्तः तिष्ठति।
अशुभं शुभं च एकमेव यो परिचिनोति - एवं भगवता स्वामिनि लीनः भवति। ||८||
चाचः- चत्वारः वेदाः सृष्टिश्चतुः युगानि च सृजत्
- प्रत्येकं युगस्य माध्यमेन सः एव योगी, भोक्ता, पण्डितः, विद्वान् च अभवत्। ||९||