श्री गुरु ग्रन्थ साहिबः

पुटः - 681


ਧੰਨਿ ਸੁ ਥਾਨੁ ਧੰਨਿ ਓਇ ਭਵਨਾ ਜਾ ਮਹਿ ਸੰਤ ਬਸਾਰੇ ॥
धंनि सु थानु धंनि ओइ भवना जा महि संत बसारे ॥

धन्यं तत् स्थानं धन्यं च तत् गृहं यस्मिन् सन्ताः निवसन्ति।

ਜਨ ਨਾਨਕ ਕੀ ਸਰਧਾ ਪੂਰਹੁ ਠਾਕੁਰ ਭਗਤ ਤੇਰੇ ਨਮਸਕਾਰੇ ॥੨॥੯॥੪੦॥
जन नानक की सरधा पूरहु ठाकुर भगत तेरे नमसकारे ॥२॥९॥४०॥

भृत्यनानकस्य इदं कामं पूर्णं कुरु भगवन् त्वद्भक्तान् आदरपूर्वकं नमतु । ||२||९||४०||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਛਡਾਇ ਲੀਓ ਮਹਾ ਬਲੀ ਤੇ ਅਪਨੇ ਚਰਨ ਪਰਾਤਿ ॥
छडाइ लीओ महा बली ते अपने चरन पराति ॥

तेन मां घोरशक्त्या तारितवान्, पादयोः सङ्गमेन।

ਏਕੁ ਨਾਮੁ ਦੀਓ ਮਨ ਮੰਤਾ ਬਿਨਸਿ ਨ ਕਤਹੂ ਜਾਤਿ ॥੧॥
एकु नामु दीओ मन मंता बिनसि न कतहू जाति ॥१॥

मम मनसि नाम मन्त्रं नाम एकेश्वरं दत्तवान् यः कदापि न नश्यति न च मां त्यजति। ||१||

ਸਤਿਗੁਰਿ ਪੂਰੈ ਕੀਨੀ ਦਾਤਿ ॥
सतिगुरि पूरै कीनी दाति ॥

सिद्धसत्यगुरुणा एतत् दानं दत्तम् अस्ति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਦੀਓ ਕੀਰਤਨ ਕਉ ਭਈ ਹਮਾਰੀ ਗਾਤਿ ॥ ਰਹਾਉ ॥
हरि हरि नामु दीओ कीरतन कउ भई हमारी गाति ॥ रहाउ ॥

भगवन्नामस्तुतिकीर्तनं हर हर हरः मुक्तोऽस्मि। ||विरामः||

ਅੰਗੀਕਾਰੁ ਕੀਓ ਪ੍ਰਭਿ ਅਪੁਨੈ ਭਗਤਨ ਕੀ ਰਾਖੀ ਪਾਤਿ ॥
अंगीकारु कीओ प्रभि अपुनै भगतन की राखी पाति ॥

मम ईश्वरः स्वकीयं कृतवान्, स्वभक्तस्य गौरवं च रक्षितवान्।

ਨਾਨਕ ਚਰਨ ਗਹੇ ਪ੍ਰਭ ਅਪਨੇ ਸੁਖੁ ਪਾਇਓ ਦਿਨ ਰਾਤਿ ॥੨॥੧੦॥੪੧॥
नानक चरन गहे प्रभ अपने सुखु पाइओ दिन राति ॥२॥१०॥४१॥

नानकः स्वदेवस्य पादौ गृहीत्वा शान्तिं प्राप्य दिवारात्रौ। ||२||१०||४१||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਪਰ ਹਰਨਾ ਲੋਭੁ ਝੂਠ ਨਿੰਦ ਇਵ ਹੀ ਕਰਤ ਗੁਦਾਰੀ ॥
पर हरना लोभु झूठ निंद इव ही करत गुदारी ॥

परस्य सम्पत्तिं चोरयन्, लोभेन कार्यं कृत्वा, मृषावादं, निन्दां च - एतादृशैः प्रकारेण सः स्वजीवनं यापयति।

ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਆਸ ਮਿਥਿਆ ਮੀਠੀ ਇਹ ਟੇਕ ਮਨਹਿ ਸਾਧਾਰੀ ॥੧॥
म्रिग त्रिसना आस मिथिआ मीठी इह टेक मनहि साधारी ॥१॥

सः आशां मिथ्या मिराजेषु स्थापयति, तान् मधुरान् इति मन्यते; एषः एव समर्थनः सः मनसि स्थापयति। ||१||

ਸਾਕਤ ਕੀ ਆਵਰਦਾ ਜਾਇ ਬ੍ਰਿਥਾਰੀ ॥
साकत की आवरदा जाइ ब्रिथारी ॥

अविश्वासः निन्दकः स्वजीवनं व्यर्थं यापयति।

ਜੈਸੇ ਕਾਗਦ ਕੇ ਭਾਰ ਮੂਸਾ ਟੂਕਿ ਗਵਾਵਤ ਕਾਮਿ ਨਹੀ ਗਾਵਾਰੀ ॥ ਰਹਾਉ ॥
जैसे कागद के भार मूसा टूकि गवावत कामि नही गावारी ॥ रहाउ ॥

सः मूषकः इव कागदराशिं दंशति, दरिद्रस्य कृपणस्य कृते तत् निष्प्रयोजनं करोति। ||विरामः||

ਕਰਿ ਕਿਰਪਾ ਪਾਰਬ੍ਰਹਮ ਸੁਆਮੀ ਇਹ ਬੰਧਨ ਛੁਟਕਾਰੀ ॥
करि किरपा पारब्रहम सुआमी इह बंधन छुटकारी ॥

कृपां कुरु मे परमेश्वर, एतेभ्यः बन्धनेभ्यः प्रमुच्यताम् ।

ਬੂਡਤ ਅੰਧ ਨਾਨਕ ਪ੍ਰਭ ਕਾਢਤ ਸਾਧ ਜਨਾ ਸੰਗਾਰੀ ॥੨॥੧੧॥੪੨॥
बूडत अंध नानक प्रभ काढत साध जना संगारी ॥२॥११॥४२॥

अन्धाः मज्जन्ति नानक; ईश्वरः तान् उद्धारयति, तान् पवित्रस्य कम्पनीयाः साध-संगतेन सह एकीकृत्य। ||२||११||४२||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਆਮੀ ਪ੍ਰਭੁ ਅਪਨਾ ਸੀਤਲ ਤਨੁ ਮਨੁ ਛਾਤੀ ॥
सिमरि सिमरि सुआमी प्रभु अपना सीतल तनु मनु छाती ॥

स्मरन्, स्मरन् ईश्वरं, ध्यानगुरुं, मम शरीरं, मनः, हृदयं च शीतलं शान्तं च भवति।

ਰੂਪ ਰੰਗ ਸੂਖ ਧਨੁ ਜੀਅ ਕਾ ਪਾਰਬ੍ਰਹਮ ਮੋਰੈ ਜਾਤੀ ॥੧॥
रूप रंग सूख धनु जीअ का पारब्रहम मोरै जाती ॥१॥

भगवान् ईश्वरः मम सौन्दर्यं सुखं शान्तिं धनं आत्मानं सामाजिकं च स्थितिः। ||१||

ਰਸਨਾ ਰਾਮ ਰਸਾਇਨਿ ਮਾਤੀ ॥
रसना राम रसाइनि माती ॥

मम जिह्वा मत्तं भगवता अमृतप्रभवम् |

ਰੰਗ ਰੰਗੀ ਰਾਮ ਅਪਨੇ ਕੈ ਚਰਨ ਕਮਲ ਨਿਧਿ ਥਾਤੀ ॥ ਰਹਾਉ ॥
रंग रंगी राम अपने कै चरन कमल निधि थाती ॥ रहाउ ॥

अहं प्रेम्णा भगवतः चरणकमलप्रेमेण धननिधिः। ||विरामः||

ਜਿਸ ਕਾ ਸਾ ਤਿਨ ਹੀ ਰਖਿ ਲੀਆ ਪੂਰਨ ਪ੍ਰਭ ਕੀ ਭਾਤੀ ॥
जिस का सा तिन ही रखि लीआ पूरन प्रभ की भाती ॥

अहं तस्य - सः मां तारितवान्; एषः ईश्वरस्य सिद्धः मार्गः अस्ति।

ਮੇਲਿ ਲੀਓ ਆਪੇ ਸੁਖਦਾਤੈ ਨਾਨਕ ਹਰਿ ਰਾਖੀ ਪਾਤੀ ॥੨॥੧੨॥੪੩॥
मेलि लीओ आपे सुखदातै नानक हरि राखी पाती ॥२॥१२॥४३॥

शान्तिदाता नानकं स्वयमेव मिश्रितवान्; भगवता स्वस्य गौरवं रक्षितम्। ||२||१२||४३||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਦੂਤ ਦੁਸਮਨ ਸਭਿ ਤੁਝ ਤੇ ਨਿਵਰਹਿ ਪ੍ਰਗਟ ਪ੍ਰਤਾਪੁ ਤੁਮਾਰਾ ॥
दूत दुसमन सभि तुझ ते निवरहि प्रगट प्रतापु तुमारा ॥

सर्वे राक्षसाः शत्रवः च त्वया निर्मूलिताः प्रभो; तव महिमा प्रकटः प्रज्वलितः च अस्ति।

ਜੋ ਜੋ ਤੇਰੇ ਭਗਤ ਦੁਖਾਏ ਓਹੁ ਤਤਕਾਲ ਤੁਮ ਮਾਰਾ ॥੧॥
जो जो तेरे भगत दुखाए ओहु ततकाल तुम मारा ॥१॥

यो भक्तानां क्षतिं करोति क्षणमात्रेण नाशयसि । ||१||

ਨਿਰਖਉ ਤੁਮਰੀ ਓਰਿ ਹਰਿ ਨੀਤ ॥
निरखउ तुमरी ओरि हरि नीत ॥

अहं त्वां नित्यं पश्यामि भगवन्।

ਮੁਰਾਰਿ ਸਹਾਇ ਹੋਹੁ ਦਾਸ ਕਉ ਕਰੁ ਗਹਿ ਉਧਰਹੁ ਮੀਤ ॥ ਰਹਾਉ ॥
मुरारि सहाइ होहु दास कउ करु गहि उधरहु मीत ॥ रहाउ ॥

अहङ्कारनाशक भगवन् तव दासानाम् सहायकः सहचरः च भवतु; मम हस्तं गृहीत्वा त्राहि मां मित्र! ||विरामः||

ਸੁਣੀ ਬੇਨਤੀ ਠਾਕੁਰਿ ਮੇਰੈ ਖਸਮਾਨਾ ਕਰਿ ਆਪਿ ॥
सुणी बेनती ठाकुरि मेरै खसमाना करि आपि ॥

मम भगवता गुरुः मम प्रार्थनां श्रुत्वा, मम रक्षणं च दत्तवान्।

ਨਾਨਕ ਅਨਦ ਭਏ ਦੁਖ ਭਾਗੇ ਸਦਾ ਸਦਾ ਹਰਿ ਜਾਪਿ ॥੨॥੧੩॥੪੪॥
नानक अनद भए दुख भागे सदा सदा हरि जापि ॥२॥१३॥४४॥

नानकः आनन्दे अस्ति, तस्य वेदनाः गता:; सः भगवन्तं ध्यायति, नित्यं नित्यं। ||२||१३||४४||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਚਤੁਰ ਦਿਸਾ ਕੀਨੋ ਬਲੁ ਅਪਨਾ ਸਿਰ ਊਪਰਿ ਕਰੁ ਧਾਰਿਓ ॥
चतुर दिसा कीनो बलु अपना सिर ऊपरि करु धारिओ ॥

चतुर्दिक्षु शक्तिं प्रसारितवान्, मम शिरसि हस्तं स्थापितवान् ।

ਕ੍ਰਿਪਾ ਕਟਾਖੵ ਅਵਲੋਕਨੁ ਕੀਨੋ ਦਾਸ ਕਾ ਦੂਖੁ ਬਿਦਾਰਿਓ ॥੧॥
क्रिपा कटाख्य अवलोकनु कीनो दास का दूखु बिदारिओ ॥१॥

करुणानेत्रेण मां प्रेक्षमाणः दासस्य पीडां दूरीकृतवान् । ||१||

ਹਰਿ ਜਨ ਰਾਖੇ ਗੁਰ ਗੋਵਿੰਦ ॥
हरि जन राखे गुर गोविंद ॥

गुरुः विश्वेश्वरः भगवतः विनयशीलं सेवकं तारितवान्।

ਕੰਠਿ ਲਾਇ ਅਵਗੁਣ ਸਭਿ ਮੇਟੇ ਦਇਆਲ ਪੁਰਖ ਬਖਸੰਦ ॥ ਰਹਾਉ ॥
कंठि लाइ अवगुण सभि मेटे दइआल पुरख बखसंद ॥ रहाउ ॥

आलिंगयन् मां समीपतः आलिंगने दयालुः क्षमाशीलः मम सर्वाणि पापानि मेटितवान् । ||विरामः||

ਜੋ ਮਾਗਹਿ ਠਾਕੁਰ ਅਪੁਨੇ ਤੇ ਸੋਈ ਸੋਈ ਦੇਵੈ ॥
जो मागहि ठाकुर अपुने ते सोई सोई देवै ॥

यद् याचयामि भगवतः गुरोः च तत् ददाति मे ।

ਨਾਨਕ ਦਾਸੁ ਮੁਖ ਤੇ ਜੋ ਬੋਲੈ ਈਹਾ ਊਹਾ ਸਚੁ ਹੋਵੈ ॥੨॥੧੪॥੪੫॥
नानक दासु मुख ते जो बोलै ईहा ऊहा सचु होवै ॥२॥१४॥४५॥

भगवतः दासः नानकः यत् किमपि मुखेन उच्यते, तत् सत्यं सिद्धं भवति, अत्र परं च। ||२||१४||४५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430