धन्यं तत् स्थानं धन्यं च तत् गृहं यस्मिन् सन्ताः निवसन्ति।
भृत्यनानकस्य इदं कामं पूर्णं कुरु भगवन् त्वद्भक्तान् आदरपूर्वकं नमतु । ||२||९||४०||
धनासरी, पंचम मेहलः १.
तेन मां घोरशक्त्या तारितवान्, पादयोः सङ्गमेन।
मम मनसि नाम मन्त्रं नाम एकेश्वरं दत्तवान् यः कदापि न नश्यति न च मां त्यजति। ||१||
सिद्धसत्यगुरुणा एतत् दानं दत्तम् अस्ति।
भगवन्नामस्तुतिकीर्तनं हर हर हरः मुक्तोऽस्मि। ||विरामः||
मम ईश्वरः स्वकीयं कृतवान्, स्वभक्तस्य गौरवं च रक्षितवान्।
नानकः स्वदेवस्य पादौ गृहीत्वा शान्तिं प्राप्य दिवारात्रौ। ||२||१०||४१||
धनासरी, पंचम मेहलः १.
परस्य सम्पत्तिं चोरयन्, लोभेन कार्यं कृत्वा, मृषावादं, निन्दां च - एतादृशैः प्रकारेण सः स्वजीवनं यापयति।
सः आशां मिथ्या मिराजेषु स्थापयति, तान् मधुरान् इति मन्यते; एषः एव समर्थनः सः मनसि स्थापयति। ||१||
अविश्वासः निन्दकः स्वजीवनं व्यर्थं यापयति।
सः मूषकः इव कागदराशिं दंशति, दरिद्रस्य कृपणस्य कृते तत् निष्प्रयोजनं करोति। ||विरामः||
कृपां कुरु मे परमेश्वर, एतेभ्यः बन्धनेभ्यः प्रमुच्यताम् ।
अन्धाः मज्जन्ति नानक; ईश्वरः तान् उद्धारयति, तान् पवित्रस्य कम्पनीयाः साध-संगतेन सह एकीकृत्य। ||२||११||४२||
धनासरी, पंचम मेहलः १.
स्मरन्, स्मरन् ईश्वरं, ध्यानगुरुं, मम शरीरं, मनः, हृदयं च शीतलं शान्तं च भवति।
भगवान् ईश्वरः मम सौन्दर्यं सुखं शान्तिं धनं आत्मानं सामाजिकं च स्थितिः। ||१||
मम जिह्वा मत्तं भगवता अमृतप्रभवम् |
अहं प्रेम्णा भगवतः चरणकमलप्रेमेण धननिधिः। ||विरामः||
अहं तस्य - सः मां तारितवान्; एषः ईश्वरस्य सिद्धः मार्गः अस्ति।
शान्तिदाता नानकं स्वयमेव मिश्रितवान्; भगवता स्वस्य गौरवं रक्षितम्। ||२||१२||४३||
धनासरी, पंचम मेहलः १.
सर्वे राक्षसाः शत्रवः च त्वया निर्मूलिताः प्रभो; तव महिमा प्रकटः प्रज्वलितः च अस्ति।
यो भक्तानां क्षतिं करोति क्षणमात्रेण नाशयसि । ||१||
अहं त्वां नित्यं पश्यामि भगवन्।
अहङ्कारनाशक भगवन् तव दासानाम् सहायकः सहचरः च भवतु; मम हस्तं गृहीत्वा त्राहि मां मित्र! ||विरामः||
मम भगवता गुरुः मम प्रार्थनां श्रुत्वा, मम रक्षणं च दत्तवान्।
नानकः आनन्दे अस्ति, तस्य वेदनाः गता:; सः भगवन्तं ध्यायति, नित्यं नित्यं। ||२||१३||४४||
धनासरी, पंचम मेहलः १.
चतुर्दिक्षु शक्तिं प्रसारितवान्, मम शिरसि हस्तं स्थापितवान् ।
करुणानेत्रेण मां प्रेक्षमाणः दासस्य पीडां दूरीकृतवान् । ||१||
गुरुः विश्वेश्वरः भगवतः विनयशीलं सेवकं तारितवान्।
आलिंगयन् मां समीपतः आलिंगने दयालुः क्षमाशीलः मम सर्वाणि पापानि मेटितवान् । ||विरामः||
यद् याचयामि भगवतः गुरोः च तत् ददाति मे ।
भगवतः दासः नानकः यत् किमपि मुखेन उच्यते, तत् सत्यं सिद्धं भवति, अत्र परं च। ||२||१४||४५||