श्री गुरु ग्रन्थ साहिबः

पुटः - 685


ਜੋਬਨੁ ਧਨੁ ਪ੍ਰਭਤਾ ਕੈ ਮਦ ਮੈ ਅਹਿਨਿਸਿ ਰਹੈ ਦਿਵਾਨਾ ॥੧॥
जोबनु धनु प्रभता कै मद मै अहिनिसि रहै दिवाना ॥१॥

यौवनविभूतिगर्वे दिवारात्रौ मत्तः तिष्ठति। ||१||

ਦੀਨ ਦਇਆਲ ਸਦਾ ਦੁਖ ਭੰਜਨ ਤਾ ਸਿਉ ਮਨੁ ਨ ਲਗਾਨਾ ॥
दीन दइआल सदा दुख भंजन ता सिउ मनु न लगाना ॥

ईश्वरः नम्रेषु दयालुः, सदा दुःखनाशकः च, मर्त्यः तु तस्मिन् मनः न केन्द्रीक्रियते।

ਜਨ ਨਾਨਕ ਕੋਟਨ ਮੈ ਕਿਨਹੂ ਗੁਰਮੁਖਿ ਹੋਇ ਪਛਾਨਾ ॥੨॥੨॥
जन नानक कोटन मै किनहू गुरमुखि होइ पछाना ॥२॥२॥

हे सेवक नानक कोटिषु दुर्लभाः अल्पाः एव गुर्मुख इव ईश्वरं साक्षात्करोति। ||२||२||

ਧਨਾਸਰੀ ਮਹਲਾ ੯ ॥
धनासरी महला ९ ॥

धनासरी, नवम मेहलः १.

ਤਿਹ ਜੋਗੀ ਕਉ ਜੁਗਤਿ ਨ ਜਾਨਉ ॥
तिह जोगी कउ जुगति न जानउ ॥

स योगी मार्गं न जानाति।

ਲੋਭ ਮੋਹ ਮਾਇਆ ਮਮਤਾ ਫੁਨਿ ਜਿਹ ਘਟਿ ਮਾਹਿ ਪਛਾਨਉ ॥੧॥ ਰਹਾਉ ॥
लोभ मोह माइआ ममता फुनि जिह घटि माहि पछानउ ॥१॥ रहाउ ॥

तस्य हृदयं लोभेन, भावात्मकसङ्गेन, माया, अहंकारेण च पूर्णं इति अवगच्छन्तु। ||१||विराम||

ਪਰ ਨਿੰਦਾ ਉਸਤਤਿ ਨਹ ਜਾ ਕੈ ਕੰਚਨ ਲੋਹ ਸਮਾਨੋ ॥
पर निंदा उसतति नह जा कै कंचन लोह समानो ॥

यो न निन्दति न स्तुवति परेषां सुवर्णलोहं च समानं पश्यन् ।

ਹਰਖ ਸੋਗ ਤੇ ਰਹੈ ਅਤੀਤਾ ਜੋਗੀ ਤਾਹਿ ਬਖਾਨੋ ॥੧॥
हरख सोग ते रहै अतीता जोगी ताहि बखानो ॥१॥

यः सुखदुःखविहीनः - स एव सच्चिदानन्दयोगी उच्यते। ||१||

ਚੰਚਲ ਮਨੁ ਦਹ ਦਿਸਿ ਕਉ ਧਾਵਤ ਅਚਲ ਜਾਹਿ ਠਹਰਾਨੋ ॥
चंचल मनु दह दिसि कउ धावत अचल जाहि ठहरानो ॥

चञ्चलं मनः दशदिक्षु भ्रमति - तस्य शान्तं निग्रहं च आवश्यकम्।

ਕਹੁ ਨਾਨਕ ਇਹ ਬਿਧਿ ਕੋ ਜੋ ਨਰੁ ਮੁਕਤਿ ਤਾਹਿ ਤੁਮ ਮਾਨੋ ॥੨॥੩॥
कहु नानक इह बिधि को जो नरु मुकति ताहि तुम मानो ॥२॥३॥

नानकः वदति, यः एतां युक्तिं जानाति, सः मुक्तः इति न्याय्यते। ||२||३||

ਧਨਾਸਰੀ ਮਹਲਾ ੯ ॥
धनासरी महला ९ ॥

धनासरी, नवम मेहलः १.

ਅਬ ਮੈ ਕਉਨੁ ਉਪਾਉ ਕਰਉ ॥
अब मै कउनु उपाउ करउ ॥

अधुना मया के प्रयत्नाः करणीयाः ?

ਜਿਹ ਬਿਧਿ ਮਨ ਕੋ ਸੰਸਾ ਚੂਕੈ ਭਉ ਨਿਧਿ ਪਾਰਿ ਪਰਉ ॥੧॥ ਰਹਾਉ ॥
जिह बिधि मन को संसा चूकै भउ निधि पारि परउ ॥१॥ रहाउ ॥

कथं मम मनसः चिन्ताम् अपहरिष्यामि। कथं घोरं जगत्-सागरं तरिष्यामि । ||१||विराम||

ਜਨਮੁ ਪਾਇ ਕਛੁ ਭਲੋ ਨ ਕੀਨੋ ਤਾ ਤੇ ਅਧਿਕ ਡਰਉ ॥
जनमु पाइ कछु भलो न कीनो ता ते अधिक डरउ ॥

एतत् मानवावतारं प्राप्य न मया सुकृतानि कृतानि; एतेन अहं बहु भीतः अस्मि!

ਮਨ ਬਚ ਕ੍ਰਮ ਹਰਿ ਗੁਨ ਨਹੀ ਗਾਏ ਯਹ ਜੀਅ ਸੋਚ ਧਰਉ ॥੧॥
मन बच क्रम हरि गुन नही गाए यह जीअ सोच धरउ ॥१॥

विचारे, वचने, कर्मणि च मया भगवतः स्तुतिः न गायिता; एषः विचारः मम मनः चिन्तयति। ||१||

ਗੁਰਮਤਿ ਸੁਨਿ ਕਛੁ ਗਿਆਨੁ ਨ ਉਪਜਿਓ ਪਸੁ ਜਿਉ ਉਦਰੁ ਭਰਉ ॥
गुरमति सुनि कछु गिआनु न उपजिओ पसु जिउ उदरु भरउ ॥

अहं गुरुशिक्षां श्रुतवान्, परन्तु मम अन्तः आध्यात्मिकप्रज्ञा न प्रवहति स्म; पशुवत् अहं मम उदरं पूरयामि।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਬਿਰਦੁ ਪਛਾਨਉ ਤਬ ਹਉ ਪਤਿਤ ਤਰਉ ॥੨॥੪॥੯॥੯॥੧੩॥੫੮॥੪॥੯੩॥
कहु नानक प्रभ बिरदु पछानउ तब हउ पतित तरउ ॥२॥४॥९॥९॥१३॥५८॥४॥९३॥

कथयति नानक, हे देव, कृपया भवतः अनुग्रहनियमस्य पुष्टिं कुरु; तदा एव हि अहं पापी मोक्षं प्राप्नुयाम्। ||२||४||९||९||१३||५८||४||९३|||

ਧਨਾਸਰੀ ਮਹਲਾ ੧ ਘਰੁ ੨ ਅਸਟਪਦੀਆ ॥
धनासरी महला १ घरु २ असटपदीआ ॥

धनासरी, प्रथम मेहल, द्वितीय गृह, अष्टपाधीया: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰੁ ਸਾਗਰੁ ਰਤਨੀ ਭਰਪੂਰੇ ॥
गुरु सागरु रतनी भरपूरे ॥

गुरुः सागरः मुक्ताभिः पूर्णः |

ਅੰਮ੍ਰਿਤੁ ਸੰਤ ਚੁਗਹਿ ਨਹੀ ਦੂਰੇ ॥
अंम्रितु संत चुगहि नही दूरे ॥

अम्ब्रोसियल अमृते सन्ताः समागच्छन्ति; ते ततः दूरं न गच्छन्ति।

ਹਰਿ ਰਸੁ ਚੋਗ ਚੁਗਹਿ ਪ੍ਰਭ ਭਾਵੈ ॥
हरि रसु चोग चुगहि प्रभ भावै ॥

ते भगवतः सूक्ष्मतत्त्वं आस्वादयन्ति; ते ईश्वरेण प्रियाः भवन्ति।

ਸਰਵਰ ਮਹਿ ਹੰਸੁ ਪ੍ਰਾਨਪਤਿ ਪਾਵੈ ॥੧॥
सरवर महि हंसु प्रानपति पावै ॥१॥

अस्य कुण्डस्य अन्तः हंसाः स्वेश्वरं स्वात्मनाशं विन्दन्ति । ||१||

ਕਿਆ ਬਗੁ ਬਪੁੜਾ ਛਪੜੀ ਨਾਇ ॥
किआ बगु बपुड़ा छपड़ी नाइ ॥

पङ्कपुण्डे स्नानेन किं साधयेत् दरिद्रः क्रेनः ।

ਕੀਚੜਿ ਡੂਬੈ ਮੈਲੁ ਨ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
कीचड़ि डूबै मैलु न जाइ ॥१॥ रहाउ ॥

पङ्के मज्जति, तस्य मलिनता न प्रक्षाल्यते। ||१||विराम||

ਰਖਿ ਰਖਿ ਚਰਨ ਧਰੇ ਵੀਚਾਰੀ ॥
रखि रखि चरन धरे वीचारी ॥

सुविचारं कृत्वा विचारशीलः पदं गृह्णाति ।

ਦੁਬਿਧਾ ਛੋਡਿ ਭਏ ਨਿਰੰਕਾਰੀ ॥
दुबिधा छोडि भए निरंकारी ॥

द्वन्द्वं त्यक्त्वा निराकारस्य भगवतः भक्तः भवति।

ਮੁਕਤਿ ਪਦਾਰਥੁ ਹਰਿ ਰਸ ਚਾਖੇ ॥
मुकति पदारथु हरि रस चाखे ॥

मुक्तिनिधिं लभते, भगवतः उदात्ततत्त्वं भुङ्क्ते।

ਆਵਣ ਜਾਣ ਰਹੇ ਗੁਰਿ ਰਾਖੇ ॥੨॥
आवण जाण रहे गुरि राखे ॥२॥

तस्य आगमनं च समाप्तं भवति, गुरुः तं रक्षति। ||२||

ਸਰਵਰ ਹੰਸਾ ਛੋਡਿ ਨ ਜਾਇ ॥
सरवर हंसा छोडि न जाइ ॥

हंसाः एतत् कुण्डं न त्यजन्ति।

ਪ੍ਰੇਮ ਭਗਤਿ ਕਰਿ ਸਹਜਿ ਸਮਾਇ ॥
प्रेम भगति करि सहजि समाइ ॥

प्रेम्णा भक्तिपूजायां ते आकाशेश्वरे विलीयन्ति।

ਸਰਵਰ ਮਹਿ ਹੰਸੁ ਹੰਸ ਮਹਿ ਸਾਗਰੁ ॥
सरवर महि हंसु हंस महि सागरु ॥

हंसाः कुण्डे, कुण्डं हंसेषु च ।

ਅਕਥ ਕਥਾ ਗੁਰ ਬਚਨੀ ਆਦਰੁ ॥੩॥
अकथ कथा गुर बचनी आदरु ॥३॥

अवाच्यभाषणं वदन्ति, गुरुवचनं च मानयन्ति, पूजयन्ति च। ||३||

ਸੁੰਨ ਮੰਡਲ ਇਕੁ ਜੋਗੀ ਬੈਸੇ ॥
सुंन मंडल इकु जोगी बैसे ॥

योगी, आदिमेश्वरः, गहनतमसमाधिस्य आकाशगोले अन्तः उपविशति।

ਨਾਰਿ ਨ ਪੁਰਖੁ ਕਹਹੁ ਕੋਊ ਕੈਸੇ ॥
नारि न पुरखु कहहु कोऊ कैसे ॥

न पुरुषः, न च स्त्री; कथं कश्चित् तं वर्णयितुं शक्नोति ?

ਤ੍ਰਿਭਵਣ ਜੋਤਿ ਰਹੇ ਲਿਵ ਲਾਈ ॥
त्रिभवण जोति रहे लिव लाई ॥

त्रयः लोकाः तस्य प्रकाशे एव स्वस्य ध्यानं केन्द्रीकृतवन्तः एव।

ਸੁਰਿ ਨਰ ਨਾਥ ਸਚੇ ਸਰਣਾਈ ॥੪॥
सुरि नर नाथ सचे सरणाई ॥४॥

मौनर्षयो योगगुरवः सच्चिदानन्दं सत्प्रभृतिम् अन्विषन्ति। ||४||

ਆਨੰਦ ਮੂਲੁ ਅਨਾਥ ਅਧਾਰੀ ॥
आनंद मूलु अनाथ अधारी ॥

भगवान् आनन्दस्य प्रभवः असहायानां आश्रयः।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਸਹਜਿ ਬੀਚਾਰੀ ॥
गुरमुखि भगति सहजि बीचारी ॥

गुर्मुखाः आकाशेश्वरं पूजयन्ति चिन्तयन्ति च।

ਭਗਤਿ ਵਛਲ ਭੈ ਕਾਟਣਹਾਰੇ ॥
भगति वछल भै काटणहारे ॥

ईश्वरः स्वभक्तानां कान्ता भयनाशकः |

ਹਉਮੈ ਮਾਰਿ ਮਿਲੇ ਪਗੁ ਧਾਰੇ ॥੫॥
हउमै मारि मिले पगु धारे ॥५॥

अहङ्कारं वशं कृत्वा भगवन्तं मिलित्वा पथि पादं स्थापयति। ||५||

ਅਨਿਕ ਜਤਨ ਕਰਿ ਕਾਲੁ ਸੰਤਾਏ ॥
अनिक जतन करि कालु संताए ॥

सः बहु प्रयत्नः करोति, परन्तु तदपि, मृत्युदूतः तं पीडयति।

ਮਰਣੁ ਲਿਖਾਇ ਮੰਡਲ ਮਹਿ ਆਏ ॥
मरणु लिखाइ मंडल महि आए ॥

केवलं मृत्योः नियतः सः जगति आगच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430