यौवनविभूतिगर्वे दिवारात्रौ मत्तः तिष्ठति। ||१||
ईश्वरः नम्रेषु दयालुः, सदा दुःखनाशकः च, मर्त्यः तु तस्मिन् मनः न केन्द्रीक्रियते।
हे सेवक नानक कोटिषु दुर्लभाः अल्पाः एव गुर्मुख इव ईश्वरं साक्षात्करोति। ||२||२||
धनासरी, नवम मेहलः १.
स योगी मार्गं न जानाति।
तस्य हृदयं लोभेन, भावात्मकसङ्गेन, माया, अहंकारेण च पूर्णं इति अवगच्छन्तु। ||१||विराम||
यो न निन्दति न स्तुवति परेषां सुवर्णलोहं च समानं पश्यन् ।
यः सुखदुःखविहीनः - स एव सच्चिदानन्दयोगी उच्यते। ||१||
चञ्चलं मनः दशदिक्षु भ्रमति - तस्य शान्तं निग्रहं च आवश्यकम्।
नानकः वदति, यः एतां युक्तिं जानाति, सः मुक्तः इति न्याय्यते। ||२||३||
धनासरी, नवम मेहलः १.
अधुना मया के प्रयत्नाः करणीयाः ?
कथं मम मनसः चिन्ताम् अपहरिष्यामि। कथं घोरं जगत्-सागरं तरिष्यामि । ||१||विराम||
एतत् मानवावतारं प्राप्य न मया सुकृतानि कृतानि; एतेन अहं बहु भीतः अस्मि!
विचारे, वचने, कर्मणि च मया भगवतः स्तुतिः न गायिता; एषः विचारः मम मनः चिन्तयति। ||१||
अहं गुरुशिक्षां श्रुतवान्, परन्तु मम अन्तः आध्यात्मिकप्रज्ञा न प्रवहति स्म; पशुवत् अहं मम उदरं पूरयामि।
कथयति नानक, हे देव, कृपया भवतः अनुग्रहनियमस्य पुष्टिं कुरु; तदा एव हि अहं पापी मोक्षं प्राप्नुयाम्। ||२||४||९||९||१३||५८||४||९३|||
धनासरी, प्रथम मेहल, द्वितीय गृह, अष्टपाधीया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरुः सागरः मुक्ताभिः पूर्णः |
अम्ब्रोसियल अमृते सन्ताः समागच्छन्ति; ते ततः दूरं न गच्छन्ति।
ते भगवतः सूक्ष्मतत्त्वं आस्वादयन्ति; ते ईश्वरेण प्रियाः भवन्ति।
अस्य कुण्डस्य अन्तः हंसाः स्वेश्वरं स्वात्मनाशं विन्दन्ति । ||१||
पङ्कपुण्डे स्नानेन किं साधयेत् दरिद्रः क्रेनः ।
पङ्के मज्जति, तस्य मलिनता न प्रक्षाल्यते। ||१||विराम||
सुविचारं कृत्वा विचारशीलः पदं गृह्णाति ।
द्वन्द्वं त्यक्त्वा निराकारस्य भगवतः भक्तः भवति।
मुक्तिनिधिं लभते, भगवतः उदात्ततत्त्वं भुङ्क्ते।
तस्य आगमनं च समाप्तं भवति, गुरुः तं रक्षति। ||२||
हंसाः एतत् कुण्डं न त्यजन्ति।
प्रेम्णा भक्तिपूजायां ते आकाशेश्वरे विलीयन्ति।
हंसाः कुण्डे, कुण्डं हंसेषु च ।
अवाच्यभाषणं वदन्ति, गुरुवचनं च मानयन्ति, पूजयन्ति च। ||३||
योगी, आदिमेश्वरः, गहनतमसमाधिस्य आकाशगोले अन्तः उपविशति।
न पुरुषः, न च स्त्री; कथं कश्चित् तं वर्णयितुं शक्नोति ?
त्रयः लोकाः तस्य प्रकाशे एव स्वस्य ध्यानं केन्द्रीकृतवन्तः एव।
मौनर्षयो योगगुरवः सच्चिदानन्दं सत्प्रभृतिम् अन्विषन्ति। ||४||
भगवान् आनन्दस्य प्रभवः असहायानां आश्रयः।
गुर्मुखाः आकाशेश्वरं पूजयन्ति चिन्तयन्ति च।
ईश्वरः स्वभक्तानां कान्ता भयनाशकः |
अहङ्कारं वशं कृत्वा भगवन्तं मिलित्वा पथि पादं स्थापयति। ||५||
सः बहु प्रयत्नः करोति, परन्तु तदपि, मृत्युदूतः तं पीडयति।
केवलं मृत्योः नियतः सः जगति आगच्छति।