स्वयं जलं स एव दन्त-पिक्कं ददाति, स्वयं मुख-प्रक्षालनं ददाति।
सः एव सङ्घं आहूय उपविशति, स्वयं च तान् विदां करोति।
यस्य भगवता स्वयं दयया आशीर्वादं ददाति - भगवान् तं स्वेच्छानुसारं चरति। ||६||
सलोक, तृतीय मेहल : १.
संस्काराः धर्माः च सर्वे केवलं उलझन एव; दुष्टं शुभं च तेषां सह बद्धौ।
अहङ्कारे आसक्ते च सन्तानपत्न्याः कृते कृतानि कार्याणि केवलं अधिकबन्धनानि एव।
यत्र यत्र पश्यामि तत्र पश्यामि मायासक्तिपाशम् ।
सत्यनाम्ना विना जगत् अन्धसंलग्नैः । ||१||
चतुर्थ मेहलः १.
अन्धाः दिव्यं ज्योतिं प्राप्नुवन्ति, यदा ते सत्यगुरुस्य इच्छायाः सह विलीयन्ते।
बन्धनं विच्छिद्य सत्ये निवसन्ति, अज्ञानस्य तमः परिहृतः भवति।
ते पश्यन्ति यत् सर्वं शरीरस्य सृष्टेः, स्वरूपस्य च अस्ति ।
नानकः प्रजापतिस्य अभयारण्यम् अन्वेषयति - प्रजापतिः स्वस्य मानं रक्षति। ||२||
पौरी : १.
यदा प्रजापतिः स्वयमेव उपविष्टः जगत् सृष्टवान् तदा सः स्वस्य कस्यचित् भृत्यस्य परामर्शं न कृतवान्;
अतः किं गृह्णीयात्, किं च दास्यति, यदा सः स्वसदृशं अन्यं न सृष्टवान्?
ततः जगतः स्वरूपं कृत्वा प्रजापतिः सर्वान् स्वस्य आशीर्वादेन आशीर्वादं दत्तवान् ।
सः एव अस्मान् स्वसेवायां उपदिशति, गुरमुखत्वेन वयं तस्य अम्ब्रोसियलामृते पिबामः।
स्वयं निराकारः, स्वयं च निर्मितः; यत् स्वयं करोति, तत् भवति। ||७||
सलोक, तृतीय मेहल : १.
गुरमुखाः सदा ईश्वरस्य सेवां कुर्वन्ति; रात्रौ दिवा च सच्चिदानन्दप्रेममग्नाः भवन्ति।
ते सदा आनन्दे सन्ति, सच्चिदानन्दस्य महिमा स्तुतिं गायन्ति; इह लोके परे च तं हृदये संलग्नं कुर्वन्ति।
तेषां प्रियः अन्तः गहने निवसति; प्रजापतिना एतत् दैवं पूर्वं निर्धारितम्।
हे नानक, सः तान् स्वयमेव मिश्रयति; स एव तेषु दयां वर्षयति। ||१||
तृतीय मेहलः १.
केवलं जल्पनेन वदनेन स न लभ्यते। रात्रौ दिवा तस्य गौरवं स्तुतिं निरन्तरं गायन्तु।
तस्य दयालुप्रसादं विना कोऽपि तं न विन्दति; बहवः कूजन्तः विलपन्तः च मृताः।
यदा मनः शरीरं च गुरुशब्दवचनेन संतृप्तं भवति तदा भगवान् एव तस्य मनसि निवासं कर्तुं आगच्छति।
हे नानक प्रसादात् स लभ्यते; सः अस्मान् स्वस्य संघे एकीकरोति। ||२||
पौरी : १.
स एव वेदाः पुराणाः सर्वे शास्त्राः; स्वयं तानि जपेति स्वयं प्रसन्नः भवति ।
स्वयं पूजने उपविशति, स्वयं जगत् सृजति।
स्वयं गृहस्थः, स्वयं च संन्यस्तः; स एव अवाच्यम् उच्चारयति।
सः एव सर्वं सद्भावः, सः एव अस्मान् कार्यं करोति; सः एव विरक्तः तिष्ठति।
सः एव सुखदुःखं प्रयच्छति; प्रजापतिः एव स्वस्य दानं ददाति। ||८||
सलोक, तृतीय मेहल : १.
हे शेख, तव क्रूरं स्वभावं त्यज; ईश्वरभयेन जीवन्तु, उन्मादं च त्यजन्तु।
गुरुभयेन बहवः उद्धारिताः; अस्मिन् भये निर्भयं भगवन्तं अन्वेष्यताम्।
शबादस्य वचनेन तव पाषाणहृदयं भेदय; शान्तिः शान्तिः च भवतः मनसि स्थातुम्।
अस्मिन् शान्तिस्थितौ यदि सुकृतानि कृतानि तानि भगवता गुरुणा अनुमोदितानि भवन्ति।
हे नानक, कामना, क्रोधद्वारा, कश्चित् कदापि ईश्वरं न लब्धवान् - गच्छ, कञ्चित् ज्ञानिनं पृच्छतु। ||१||
तृतीय मेहलः १.