श्री गुरु ग्रन्थ साहिबः

पुटः - 551


ਆਪੇ ਜਲੁ ਆਪੇ ਦੇ ਛਿੰਗਾ ਆਪੇ ਚੁਲੀ ਭਰਾਵੈ ॥
आपे जलु आपे दे छिंगा आपे चुली भरावै ॥

स्वयं जलं स एव दन्त-पिक्कं ददाति, स्वयं मुख-प्रक्षालनं ददाति।

ਆਪੇ ਸੰਗਤਿ ਸਦਿ ਬਹਾਲੈ ਆਪੇ ਵਿਦਾ ਕਰਾਵੈ ॥
आपे संगति सदि बहालै आपे विदा करावै ॥

सः एव सङ्घं आहूय उपविशति, स्वयं च तान् विदां करोति।

ਜਿਸ ਨੋ ਕਿਰਪਾਲੁ ਹੋਵੈ ਹਰਿ ਆਪੇ ਤਿਸ ਨੋ ਹੁਕਮੁ ਮਨਾਵੈ ॥੬॥
जिस नो किरपालु होवै हरि आपे तिस नो हुकमु मनावै ॥६॥

यस्य भगवता स्वयं दयया आशीर्वादं ददाति - भगवान् तं स्वेच्छानुसारं चरति। ||६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕਰਮ ਧਰਮ ਸਭਿ ਬੰਧਨਾ ਪਾਪ ਪੁੰਨ ਸਨਬੰਧੁ ॥
करम धरम सभि बंधना पाप पुंन सनबंधु ॥

संस्काराः धर्माः च सर्वे केवलं उलझन एव; दुष्टं शुभं च तेषां सह बद्धौ।

ਮਮਤਾ ਮੋਹੁ ਸੁ ਬੰਧਨਾ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸੁ ਧੰਧੁ ॥
ममता मोहु सु बंधना पुत्र कलत्र सु धंधु ॥

अहङ्कारे आसक्ते च सन्तानपत्न्याः कृते कृतानि कार्याणि केवलं अधिकबन्धनानि एव।

ਜਹ ਦੇਖਾ ਤਹ ਜੇਵਰੀ ਮਾਇਆ ਕਾ ਸਨਬੰਧੁ ॥
जह देखा तह जेवरी माइआ का सनबंधु ॥

यत्र यत्र पश्यामि तत्र पश्यामि मायासक्तिपाशम् ।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਵਰਤਣਿ ਵਰਤੈ ਅੰਧੁ ॥੧॥
नानक सचे नाम बिनु वरतणि वरतै अंधु ॥१॥

सत्यनाम्ना विना जगत् अन्धसंलग्नैः । ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਅੰਧੇ ਚਾਨਣੁ ਤਾ ਥੀਐ ਜਾ ਸਤਿਗੁਰੁ ਮਿਲੈ ਰਜਾਇ ॥
अंधे चानणु ता थीऐ जा सतिगुरु मिलै रजाइ ॥

अन्धाः दिव्यं ज्योतिं प्राप्नुवन्ति, यदा ते सत्यगुरुस्य इच्छायाः सह विलीयन्ते।

ਬੰਧਨ ਤੋੜੈ ਸਚਿ ਵਸੈ ਅਗਿਆਨੁ ਅਧੇਰਾ ਜਾਇ ॥
बंधन तोड़ै सचि वसै अगिआनु अधेरा जाइ ॥

बन्धनं विच्छिद्य सत्ये निवसन्ति, अज्ञानस्य तमः परिहृतः भवति।

ਸਭੁ ਕਿਛੁ ਦੇਖੈ ਤਿਸੈ ਕਾ ਜਿਨਿ ਕੀਆ ਤਨੁ ਸਾਜਿ ॥
सभु किछु देखै तिसै का जिनि कीआ तनु साजि ॥

ते पश्यन्ति यत् सर्वं शरीरस्य सृष्टेः, स्वरूपस्य च अस्ति ।

ਨਾਨਕ ਸਰਣਿ ਕਰਤਾਰ ਕੀ ਕਰਤਾ ਰਾਖੈ ਲਾਜ ॥੨॥
नानक सरणि करतार की करता राखै लाज ॥२॥

नानकः प्रजापतिस्य अभयारण्यम् अन्वेषयति - प्रजापतिः स्वस्य मानं रक्षति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਦਹੁ ਆਪੇ ਥਾਟੁ ਕੀਆ ਬਹਿ ਕਰਤੈ ਤਦਹੁ ਪੁਛਿ ਨ ਸੇਵਕੁ ਬੀਆ ॥
जदहु आपे थाटु कीआ बहि करतै तदहु पुछि न सेवकु बीआ ॥

यदा प्रजापतिः स्वयमेव उपविष्टः जगत् सृष्टवान् तदा सः स्वस्य कस्यचित् भृत्यस्य परामर्शं न कृतवान्;

ਤਦਹੁ ਕਿਆ ਕੋ ਲੇਵੈ ਕਿਆ ਕੋ ਦੇਵੈ ਜਾਂ ਅਵਰੁ ਨ ਦੂਜਾ ਕੀਆ ॥
तदहु किआ को लेवै किआ को देवै जां अवरु न दूजा कीआ ॥

अतः किं गृह्णीयात्, किं च दास्यति, यदा सः स्वसदृशं अन्यं न सृष्टवान्?

ਫਿਰਿ ਆਪੇ ਜਗਤੁ ਉਪਾਇਆ ਕਰਤੈ ਦਾਨੁ ਸਭਨਾ ਕਉ ਦੀਆ ॥
फिरि आपे जगतु उपाइआ करतै दानु सभना कउ दीआ ॥

ततः जगतः स्वरूपं कृत्वा प्रजापतिः सर्वान् स्वस्य आशीर्वादेन आशीर्वादं दत्तवान् ।

ਆਪੇ ਸੇਵ ਬਣਾਈਅਨੁ ਗੁਰਮੁਖਿ ਆਪੇ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ॥
आपे सेव बणाईअनु गुरमुखि आपे अंम्रितु पीआ ॥

सः एव अस्मान् स्वसेवायां उपदिशति, गुरमुखत्वेन वयं तस्य अम्ब्रोसियलामृते पिबामः।

ਆਪਿ ਨਿਰੰਕਾਰ ਆਕਾਰੁ ਹੈ ਆਪੇ ਆਪੇ ਕਰੈ ਸੁ ਥੀਆ ॥੭॥
आपि निरंकार आकारु है आपे आपे करै सु थीआ ॥७॥

स्वयं निराकारः, स्वयं च निर्मितः; यत् स्वयं करोति, तत् भवति। ||७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਪ੍ਰਭੁ ਸੇਵਹਿ ਸਦ ਸਾਚਾ ਅਨਦਿਨੁ ਸਹਜਿ ਪਿਆਰਿ ॥
गुरमुखि प्रभु सेवहि सद साचा अनदिनु सहजि पिआरि ॥

गुरमुखाः सदा ईश्वरस्य सेवां कुर्वन्ति; रात्रौ दिवा च सच्चिदानन्दप्रेममग्नाः भवन्ति।

ਸਦਾ ਅਨੰਦਿ ਗਾਵਹਿ ਗੁਣ ਸਾਚੇ ਅਰਧਿ ਉਰਧਿ ਉਰਿ ਧਾਰਿ ॥
सदा अनंदि गावहि गुण साचे अरधि उरधि उरि धारि ॥

ते सदा आनन्दे सन्ति, सच्चिदानन्दस्य महिमा स्तुतिं गायन्ति; इह लोके परे च तं हृदये संलग्नं कुर्वन्ति।

ਅੰਤਰਿ ਪ੍ਰੀਤਮੁ ਵਸਿਆ ਧੁਰਿ ਕਰਮੁ ਲਿਖਿਆ ਕਰਤਾਰਿ ॥
अंतरि प्रीतमु वसिआ धुरि करमु लिखिआ करतारि ॥

तेषां प्रियः अन्तः गहने निवसति; प्रजापतिना एतत् दैवं पूर्वं निर्धारितम्।

ਨਾਨਕ ਆਪਿ ਮਿਲਾਇਅਨੁ ਆਪੇ ਕਿਰਪਾ ਧਾਰਿ ॥੧॥
नानक आपि मिलाइअनु आपे किरपा धारि ॥१॥

हे नानक, सः तान् स्वयमेव मिश्रयति; स एव तेषु दयां वर्षयति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਹਿਐ ਕਥਿਐ ਨ ਪਾਈਐ ਅਨਦਿਨੁ ਰਹੈ ਸਦਾ ਗੁਣ ਗਾਇ ॥
कहिऐ कथिऐ न पाईऐ अनदिनु रहै सदा गुण गाइ ॥

केवलं जल्पनेन वदनेन स न लभ्यते। रात्रौ दिवा तस्य गौरवं स्तुतिं निरन्तरं गायन्तु।

ਵਿਣੁ ਕਰਮੈ ਕਿਨੈ ਨ ਪਾਇਓ ਭਉਕਿ ਮੁਏ ਬਿਲਲਾਇ ॥
विणु करमै किनै न पाइओ भउकि मुए बिललाइ ॥

तस्य दयालुप्रसादं विना कोऽपि तं न विन्दति; बहवः कूजन्तः विलपन्तः च मृताः।

ਗੁਰ ਕੈ ਸਬਦਿ ਮਨੁ ਤਨੁ ਭਿਜੈ ਆਪਿ ਵਸੈ ਮਨਿ ਆਇ ॥
गुर कै सबदि मनु तनु भिजै आपि वसै मनि आइ ॥

यदा मनः शरीरं च गुरुशब्दवचनेन संतृप्तं भवति तदा भगवान् एव तस्य मनसि निवासं कर्तुं आगच्छति।

ਨਾਨਕ ਨਦਰੀ ਪਾਈਐ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥੨॥
नानक नदरी पाईऐ आपे लए मिलाइ ॥२॥

हे नानक प्रसादात् स लभ्यते; सः अस्मान् स्वस्य संघे एकीकरोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਵੇਦ ਪੁਰਾਣ ਸਭਿ ਸਾਸਤ ਆਪਿ ਕਥੈ ਆਪਿ ਭੀਜੈ ॥
आपे वेद पुराण सभि सासत आपि कथै आपि भीजै ॥

स एव वेदाः पुराणाः सर्वे शास्त्राः; स्वयं तानि जपेति स्वयं प्रसन्नः भवति ।

ਆਪੇ ਹੀ ਬਹਿ ਪੂਜੇ ਕਰਤਾ ਆਪਿ ਪਰਪੰਚੁ ਕਰੀਜੈ ॥
आपे ही बहि पूजे करता आपि परपंचु करीजै ॥

स्वयं पूजने उपविशति, स्वयं जगत् सृजति।

ਆਪਿ ਪਰਵਿਰਤਿ ਆਪਿ ਨਿਰਵਿਰਤੀ ਆਪੇ ਅਕਥੁ ਕਥੀਜੈ ॥
आपि परविरति आपि निरविरती आपे अकथु कथीजै ॥

स्वयं गृहस्थः, स्वयं च संन्यस्तः; स एव अवाच्यम् उच्चारयति।

ਆਪੇ ਪੁੰਨੁ ਸਭੁ ਆਪਿ ਕਰਾਏ ਆਪਿ ਅਲਿਪਤੁ ਵਰਤੀਜੈ ॥
आपे पुंनु सभु आपि कराए आपि अलिपतु वरतीजै ॥

सः एव सर्वं सद्भावः, सः एव अस्मान् कार्यं करोति; सः एव विरक्तः तिष्ठति।

ਆਪੇ ਸੁਖੁ ਦੁਖੁ ਦੇਵੈ ਕਰਤਾ ਆਪੇ ਬਖਸ ਕਰੀਜੈ ॥੮॥
आपे सुखु दुखु देवै करता आपे बखस करीजै ॥८॥

सः एव सुखदुःखं प्रयच्छति; प्रजापतिः एव स्वस्य दानं ददाति। ||८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸੇਖਾ ਅੰਦਰਹੁ ਜੋਰੁ ਛਡਿ ਤੂ ਭਉ ਕਰਿ ਝਲੁ ਗਵਾਇ ॥
सेखा अंदरहु जोरु छडि तू भउ करि झलु गवाइ ॥

हे शेख, तव क्रूरं स्वभावं त्यज; ईश्वरभयेन जीवन्तु, उन्मादं च त्यजन्तु।

ਗੁਰ ਕੈ ਭੈ ਕੇਤੇ ਨਿਸਤਰੇ ਭੈ ਵਿਚਿ ਨਿਰਭਉ ਪਾਇ ॥
गुर कै भै केते निसतरे भै विचि निरभउ पाइ ॥

गुरुभयेन बहवः उद्धारिताः; अस्मिन् भये निर्भयं भगवन्तं अन्वेष्यताम्।

ਮਨੁ ਕਠੋਰੁ ਸਬਦਿ ਭੇਦਿ ਤੂੰ ਸਾਂਤਿ ਵਸੈ ਮਨਿ ਆਇ ॥
मनु कठोरु सबदि भेदि तूं सांति वसै मनि आइ ॥

शबादस्य वचनेन तव पाषाणहृदयं भेदय; शान्तिः शान्तिः च भवतः मनसि स्थातुम्।

ਸਾਂਤੀ ਵਿਚਿ ਕਾਰ ਕਮਾਵਣੀ ਸਾ ਖਸਮੁ ਪਾਏ ਥਾਇ ॥
सांती विचि कार कमावणी सा खसमु पाए थाइ ॥

अस्मिन् शान्तिस्थितौ यदि सुकृतानि कृतानि तानि भगवता गुरुणा अनुमोदितानि भवन्ति।

ਨਾਨਕ ਕਾਮਿ ਕ੍ਰੋਧਿ ਕਿਨੈ ਨ ਪਾਇਓ ਪੁਛਹੁ ਗਿਆਨੀ ਜਾਇ ॥੧॥
नानक कामि क्रोधि किनै न पाइओ पुछहु गिआनी जाइ ॥१॥

हे नानक, कामना, क्रोधद्वारा, कश्चित् कदापि ईश्वरं न लब्धवान् - गच्छ, कञ्चित् ज्ञानिनं पृच्छतु। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430