श्री गुरु ग्रन्थ साहिबः

पुटः - 863


ਲਾਲ ਨਾਮ ਜਾ ਕੈ ਭਰੇ ਭੰਡਾਰ ॥
लाल नाम जा कै भरे भंडार ॥

तस्य निधिः नामस्य माणिक्यैः प्रफुल्लितः अस्ति।

ਸਗਲ ਘਟਾ ਦੇਵੈ ਆਧਾਰ ॥੩॥
सगल घटा देवै आधार ॥३॥

सः सर्वेषां हृदयानां समर्थनं ददाति। ||३||

ਸਤਿ ਪੁਰਖੁ ਜਾ ਕੋ ਹੈ ਨਾਉ ॥
सति पुरखु जा को है नाउ ॥

नाम एव सच्चिदानन्दः आदिभूतः;

ਮਿਟਹਿ ਕੋਟਿ ਅਘ ਨਿਮਖ ਜਸੁ ਗਾਉ ॥
मिटहि कोटि अघ निमख जसु गाउ ॥

तस्य स्तुतिं गायन्तः पापाः कोटिः क्षणमात्रेण प्रक्षालिताः भवन्ति।

ਬਾਲ ਸਖਾਈ ਭਗਤਨ ਕੋ ਮੀਤ ॥
बाल सखाई भगतन को मीत ॥

भगवान् ईश्वरः भवतः परममित्रः, प्रारम्भिकबाल्यकालात् एव भवतः क्रीडासहचरः अस्ति।

ਪ੍ਰਾਨ ਅਧਾਰ ਨਾਨਕ ਹਿਤ ਚੀਤ ॥੪॥੧॥੩॥
प्रान अधार नानक हित चीत ॥४॥१॥३॥

सः जीवनस्य निःश्वासस्य आश्रयः अस्ति; हे नानक स प्रेम, स चैतन्यः। ||४||१||३||

ਗੋਂਡ ਮਹਲਾ ੫ ॥
गोंड महला ५ ॥

गोण्ड, पञ्चम मेहल : १.

ਨਾਮ ਸੰਗਿ ਕੀਨੋ ਬਿਉਹਾਰੁ ॥
नाम संगि कीनो बिउहारु ॥

अहं नाम भगवतः नाम व्यापारं करोमि।

ਨਾਮੁੋ ਹੀ ਇਸੁ ਮਨ ਕਾ ਅਧਾਰੁ ॥
नामुो ही इसु मन का अधारु ॥

नाम इति मनसः समर्थनम् ।

ਨਾਮੋ ਹੀ ਚਿਤਿ ਕੀਨੀ ਓਟ ॥
नामो ही चिति कीनी ओट ॥

मम चैतन्यं नाम आश्रयं नयति।

ਨਾਮੁ ਜਪਤ ਮਿਟਹਿ ਪਾਪ ਕੋਟਿ ॥੧॥
नामु जपत मिटहि पाप कोटि ॥१॥

नाम जपन् कोटि पापानि मेट्यन्ते। ||१||

ਰਾਸਿ ਦੀਈ ਹਰਿ ਏਕੋ ਨਾਮੁ ॥
रासि दीई हरि एको नामु ॥

भगवता नाम धनेन एकेश्वरनाम्ना मम धनेन आशीर्वादः दत्तः।

ਮਨ ਕਾ ਇਸਟੁ ਗੁਰ ਸੰਗਿ ਧਿਆਨੁ ॥੧॥ ਰਹਾਉ ॥
मन का इसटु गुर संगि धिआनु ॥१॥ रहाउ ॥

मम मनसः इच्छा नाम ध्यानं, गुरुसङ्गेन। ||१||विराम||

ਨਾਮੁ ਹਮਾਰੇ ਜੀਅ ਕੀ ਰਾਸਿ ॥
नामु हमारे जीअ की रासि ॥

नाम मम आत्मनः धनम् अस्ति।

ਨਾਮੋ ਸੰਗੀ ਜਤ ਕਤ ਜਾਤ ॥
नामो संगी जत कत जात ॥

यत्र यत्र गच्छामि तत्रैव नाम मया सह अस्ति।

ਨਾਮੋ ਹੀ ਮਨਿ ਲਾਗਾ ਮੀਠਾ ॥
नामो ही मनि लागा मीठा ॥

नाम मम मनसि मधुरम् अस्ति।

ਜਲਿ ਥਲਿ ਸਭ ਮਹਿ ਨਾਮੋ ਡੀਠਾ ॥੨॥
जलि थलि सभ महि नामो डीठा ॥२॥

जले भूमौ सर्वत्र च नाम पश्यामि। ||२||

ਨਾਮੇ ਦਰਗਹ ਮੁਖ ਉਜਲੇ ॥
नामे दरगह मुख उजले ॥

नामद्वारा भगवतः प्राङ्गणे मुखं दीप्तं भवति।

ਨਾਮੇ ਸਗਲੇ ਕੁਲ ਉਧਰੇ ॥
नामे सगले कुल उधरे ॥

नामद्वारा सर्वेषां जननानां उद्धारः भवति।

ਨਾਮਿ ਹਮਾਰੇ ਕਾਰਜ ਸੀਧ ॥
नामि हमारे कारज सीध ॥

नामद्वारा मम कार्याणि निराकृतानि भवन्ति।

ਨਾਮ ਸੰਗਿ ਇਹੁ ਮਨੂਆ ਗੀਧ ॥੩॥
नाम संगि इहु मनूआ गीध ॥३॥

मम मनः नाम अभ्यस्तम् अस्ति। ||३||

ਨਾਮੇ ਹੀ ਹਮ ਨਿਰਭਉ ਭਏ ॥
नामे ही हम निरभउ भए ॥

नामद्वारा अहं निर्भयः अभवम्।

ਨਾਮੇ ਆਵਨ ਜਾਵਨ ਰਹੇ ॥
नामे आवन जावन रहे ॥

नामद्वारा मम आगमनं गमनं च निवृत्तम्।

ਗੁਰਿ ਪੂਰੈ ਮੇਲੇ ਗੁਣਤਾਸ ॥
गुरि पूरै मेले गुणतास ॥

सिद्धगुरुणा मां भगवता गुणनिधिना सह संयोजितम्।

ਕਹੁ ਨਾਨਕ ਸੁਖਿ ਸਹਜਿ ਨਿਵਾਸੁ ॥੪॥੨॥੪॥
कहु नानक सुखि सहजि निवासु ॥४॥२॥४॥

नानकः वदति, अहं आकाशशान्तिं वसामि। ||४||२||४||

ਗੋਂਡ ਮਹਲਾ ੫ ॥
गोंड महला ५ ॥

गोण्ड, पञ्चम मेहल : १.

ਨਿਮਾਨੇ ਕਉ ਜੋ ਦੇਤੋ ਮਾਨੁ ॥
निमाने कउ जो देतो मानु ॥

अनादरितानां मानं प्रयच्छति, २.

ਸਗਲ ਭੂਖੇ ਕਉ ਕਰਤਾ ਦਾਨੁ ॥
सगल भूखे कउ करता दानु ॥

सर्वेभ्यः क्षुधार्तेभ्यः च दानं ददाति;

ਗਰਭ ਘੋਰ ਮਹਿ ਰਾਖਨਹਾਰੁ ॥
गरभ घोर महि राखनहारु ॥

घोरगर्भस्थान् रक्षति |

ਤਿਸੁ ਠਾਕੁਰ ਕਉ ਸਦਾ ਨਮਸਕਾਰੁ ॥੧॥
तिसु ठाकुर कउ सदा नमसकारु ॥१॥

अतः विनयेन तस्मै भगवन्तं गुरुं च नित्यं प्रणमयतु। ||१||

ਐਸੋ ਪ੍ਰਭੁ ਮਨ ਮਾਹਿ ਧਿਆਇ ॥
ऐसो प्रभु मन माहि धिआइ ॥

एतादृशं देवं मनसि ध्यायन्तु।

ਘਟਿ ਅਵਘਟਿ ਜਤ ਕਤਹਿ ਸਹਾਇ ॥੧॥ ਰਹਾਉ ॥
घटि अवघटि जत कतहि सहाइ ॥१॥ रहाउ ॥

सर्वत्र शुभाशुभकाले च भवतः साहाय्यः आश्रयः च भविष्यति। ||१||विराम||

ਰੰਕੁ ਰਾਉ ਜਾ ਕੈ ਏਕ ਸਮਾਨਿ ॥
रंकु राउ जा कै एक समानि ॥

याचिका राजा च सर्वे तस्य समानाः।

ਕੀਟ ਹਸਤਿ ਸਗਲ ਪੂਰਾਨ ॥
कीट हसति सगल पूरान ॥

पिपीलिकागजं च धारयति पूरयति च।

ਬੀਓ ਪੂਛਿ ਨ ਮਸਲਤਿ ਧਰੈ ॥
बीओ पूछि न मसलति धरै ॥

न कस्यचित् परामर्शं न याचते।

ਜੋ ਕਿਛੁ ਕਰੈ ਸੁ ਆਪਹਿ ਕਰੈ ॥੨॥
जो किछु करै सु आपहि करै ॥२॥

यत्किमपि करोति तत् स्वयं करोति। ||२||

ਜਾ ਕਾ ਅੰਤੁ ਨ ਜਾਨਸਿ ਕੋਇ ॥
जा का अंतु न जानसि कोइ ॥

तस्य सीमां कोऽपि न जानाति।

ਆਪੇ ਆਪਿ ਨਿਰੰਜਨੁ ਸੋਇ ॥
आपे आपि निरंजनु सोइ ॥

स एव निर्मलः प्रभुः अस्ति।

ਆਪਿ ਅਕਾਰੁ ਆਪਿ ਨਿਰੰਕਾਰੁ ॥
आपि अकारु आपि निरंकारु ॥

स्वयं निर्मितः स स्वयं निराकारः।

ਘਟ ਘਟ ਘਟਿ ਸਭ ਘਟ ਆਧਾਰੁ ॥੩॥
घट घट घटि सभ घट आधारु ॥३॥

हृदये, प्रत्येकं हृदये, सः सर्वेषां हृदयानाम् आश्रयः अस्ति। ||३||

ਨਾਮ ਰੰਗਿ ਭਗਤ ਭਏ ਲਾਲ ॥
नाम रंगि भगत भए लाल ॥

नाम प्रेम्णा भगवतः नाम भक्ताः तस्य प्रियाः भवन्ति।

ਜਸੁ ਕਰਤੇ ਸੰਤ ਸਦਾ ਨਿਹਾਲ ॥
जसु करते संत सदा निहाल ॥

प्रजापतिस्तुतिं गायन्तः सन्तः सदा आनन्दे भवन्ति।

ਨਾਮ ਰੰਗਿ ਜਨ ਰਹੇ ਅਘਾਇ ॥
नाम रंगि जन रहे अघाइ ॥

नामप्रेमद्वारा भगवतः विनयशीलाः सेवकाः तृप्ताः तिष्ठन्ति।

ਨਾਨਕ ਤਿਨ ਜਨ ਲਾਗੈ ਪਾਇ ॥੪॥੩॥੫॥
नानक तिन जन लागै पाइ ॥४॥३॥५॥

तेषां विनयभृत्यानां पादयोः पतति नानकः | ||४||३||५||

ਗੋਂਡ ਮਹਲਾ ੫ ॥
गोंड महला ५ ॥

गोण्ड, पञ्चम मेहल : १.

ਜਾ ਕੈ ਸੰਗਿ ਇਹੁ ਮਨੁ ਨਿਰਮਲੁ ॥
जा कै संगि इहु मनु निरमलु ॥

तैः सह संसर्गं कृत्वा एतत् मनः निर्मलं शुद्धं च भवति।

ਜਾ ਕੈ ਸੰਗਿ ਹਰਿ ਹਰਿ ਸਿਮਰਨੁ ॥
जा कै संगि हरि हरि सिमरनु ॥

तैः सह संसर्गं कृत्वा हरं हरं स्मरणं ध्यायति।

ਜਾ ਕੈ ਸੰਗਿ ਕਿਲਬਿਖ ਹੋਹਿ ਨਾਸ ॥
जा कै संगि किलबिख होहि नास ॥

तैः सह संसर्गं कृत्वा सर्वाणि पापानि मेट्यन्ते।

ਜਾ ਕੈ ਸੰਗਿ ਰਿਦੈ ਪਰਗਾਸ ॥੧॥
जा कै संगि रिदै परगास ॥१॥

तैः सह संसर्गं कृत्वा हृदयं प्रकाशते। ||१||

ਸੇ ਸੰਤਨ ਹਰਿ ਕੇ ਮੇਰੇ ਮੀਤ ॥
से संतन हरि के मेरे मीत ॥

ते भगवतः सन्ताः मम मित्राणि सन्ति।

ਕੇਵਲ ਨਾਮੁ ਗਾਈਐ ਜਾ ਕੈ ਨੀਤ ॥੧॥ ਰਹਾਉ ॥
केवल नामु गाईऐ जा कै नीत ॥१॥ रहाउ ॥

केवलं नाम भगवतः नाम गायितुं तेषां प्रथा अस्ति। ||१||विराम||

ਜਾ ਕੈ ਮੰਤ੍ਰਿ ਹਰਿ ਹਰਿ ਮਨਿ ਵਸੈ ॥
जा कै मंत्रि हरि हरि मनि वसै ॥

तेषां मन्त्रेण भगवान् हरः हरः मनसि निवसति।

ਜਾ ਕੈ ਉਪਦੇਸਿ ਭਰਮੁ ਭਉ ਨਸੈ ॥
जा कै उपदेसि भरमु भउ नसै ॥

तेषां शिक्षाभिः संशयः भयं च निवर्तते।

ਜਾ ਕੈ ਕੀਰਤਿ ਨਿਰਮਲ ਸਾਰ ॥
जा कै कीरति निरमल सार ॥

तेषां कीर्तनेन ते निर्मलाः उदात्ताः च भवन्ति।

ਜਾ ਕੀ ਰੇਨੁ ਬਾਂਛੈ ਸੰਸਾਰ ॥੨॥
जा की रेनु बांछै संसार ॥२॥

तेषां पादस्य रजः कृते जगत् स्पृहति। ||२||

ਕੋਟਿ ਪਤਿਤ ਜਾ ਕੈ ਸੰਗਿ ਉਧਾਰ ॥
कोटि पतित जा कै संगि उधार ॥

कोटि-कोटि-पापि-जनाः तेषां सङ्गतिं कृत्वा उद्धारं प्राप्नुवन्ति।

ਏਕੁ ਨਿਰੰਕਾਰੁ ਜਾ ਕੈ ਨਾਮ ਅਧਾਰ ॥
एकु निरंकारु जा कै नाम अधार ॥

तेषां एकस्य निराकारस्य नाम्नः आश्रयः अस्ति।

ਸਰਬ ਜੀਆਂ ਕਾ ਜਾਨੈ ਭੇਉ ॥
सरब जीआं का जानै भेउ ॥

सर्वभूतानां रहस्यं जानाति;

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਨਿਰੰਜਨ ਦੇਉ ॥੩॥
क्रिपा निधान निरंजन देउ ॥३॥

स दयायाः निधिः दिव्यः निर्मलः प्रभुः। ||३||

ਪਾਰਬ੍ਰਹਮ ਜਬ ਭਏ ਕ੍ਰਿਪਾਲ ॥
पारब्रहम जब भए क्रिपाल ॥

यदा परमेश्वरः दयालुः भवति तदा ।

ਤਬ ਭੇਟੇ ਗੁਰ ਸਾਧ ਦਇਆਲ ॥
तब भेटे गुर साध दइआल ॥

तदा दयालुः पवित्रगुरुः मिलति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430