तस्य निधिः नामस्य माणिक्यैः प्रफुल्लितः अस्ति।
सः सर्वेषां हृदयानां समर्थनं ददाति। ||३||
नाम एव सच्चिदानन्दः आदिभूतः;
तस्य स्तुतिं गायन्तः पापाः कोटिः क्षणमात्रेण प्रक्षालिताः भवन्ति।
भगवान् ईश्वरः भवतः परममित्रः, प्रारम्भिकबाल्यकालात् एव भवतः क्रीडासहचरः अस्ति।
सः जीवनस्य निःश्वासस्य आश्रयः अस्ति; हे नानक स प्रेम, स चैतन्यः। ||४||१||३||
गोण्ड, पञ्चम मेहल : १.
अहं नाम भगवतः नाम व्यापारं करोमि।
नाम इति मनसः समर्थनम् ।
मम चैतन्यं नाम आश्रयं नयति।
नाम जपन् कोटि पापानि मेट्यन्ते। ||१||
भगवता नाम धनेन एकेश्वरनाम्ना मम धनेन आशीर्वादः दत्तः।
मम मनसः इच्छा नाम ध्यानं, गुरुसङ्गेन। ||१||विराम||
नाम मम आत्मनः धनम् अस्ति।
यत्र यत्र गच्छामि तत्रैव नाम मया सह अस्ति।
नाम मम मनसि मधुरम् अस्ति।
जले भूमौ सर्वत्र च नाम पश्यामि। ||२||
नामद्वारा भगवतः प्राङ्गणे मुखं दीप्तं भवति।
नामद्वारा सर्वेषां जननानां उद्धारः भवति।
नामद्वारा मम कार्याणि निराकृतानि भवन्ति।
मम मनः नाम अभ्यस्तम् अस्ति। ||३||
नामद्वारा अहं निर्भयः अभवम्।
नामद्वारा मम आगमनं गमनं च निवृत्तम्।
सिद्धगुरुणा मां भगवता गुणनिधिना सह संयोजितम्।
नानकः वदति, अहं आकाशशान्तिं वसामि। ||४||२||४||
गोण्ड, पञ्चम मेहल : १.
अनादरितानां मानं प्रयच्छति, २.
सर्वेभ्यः क्षुधार्तेभ्यः च दानं ददाति;
घोरगर्भस्थान् रक्षति |
अतः विनयेन तस्मै भगवन्तं गुरुं च नित्यं प्रणमयतु। ||१||
एतादृशं देवं मनसि ध्यायन्तु।
सर्वत्र शुभाशुभकाले च भवतः साहाय्यः आश्रयः च भविष्यति। ||१||विराम||
याचिका राजा च सर्वे तस्य समानाः।
पिपीलिकागजं च धारयति पूरयति च।
न कस्यचित् परामर्शं न याचते।
यत्किमपि करोति तत् स्वयं करोति। ||२||
तस्य सीमां कोऽपि न जानाति।
स एव निर्मलः प्रभुः अस्ति।
स्वयं निर्मितः स स्वयं निराकारः।
हृदये, प्रत्येकं हृदये, सः सर्वेषां हृदयानाम् आश्रयः अस्ति। ||३||
नाम प्रेम्णा भगवतः नाम भक्ताः तस्य प्रियाः भवन्ति।
प्रजापतिस्तुतिं गायन्तः सन्तः सदा आनन्दे भवन्ति।
नामप्रेमद्वारा भगवतः विनयशीलाः सेवकाः तृप्ताः तिष्ठन्ति।
तेषां विनयभृत्यानां पादयोः पतति नानकः | ||४||३||५||
गोण्ड, पञ्चम मेहल : १.
तैः सह संसर्गं कृत्वा एतत् मनः निर्मलं शुद्धं च भवति।
तैः सह संसर्गं कृत्वा हरं हरं स्मरणं ध्यायति।
तैः सह संसर्गं कृत्वा सर्वाणि पापानि मेट्यन्ते।
तैः सह संसर्गं कृत्वा हृदयं प्रकाशते। ||१||
ते भगवतः सन्ताः मम मित्राणि सन्ति।
केवलं नाम भगवतः नाम गायितुं तेषां प्रथा अस्ति। ||१||विराम||
तेषां मन्त्रेण भगवान् हरः हरः मनसि निवसति।
तेषां शिक्षाभिः संशयः भयं च निवर्तते।
तेषां कीर्तनेन ते निर्मलाः उदात्ताः च भवन्ति।
तेषां पादस्य रजः कृते जगत् स्पृहति। ||२||
कोटि-कोटि-पापि-जनाः तेषां सङ्गतिं कृत्वा उद्धारं प्राप्नुवन्ति।
तेषां एकस्य निराकारस्य नाम्नः आश्रयः अस्ति।
सर्वभूतानां रहस्यं जानाति;
स दयायाः निधिः दिव्यः निर्मलः प्रभुः। ||३||
यदा परमेश्वरः दयालुः भवति तदा ।
तदा दयालुः पवित्रगुरुः मिलति।