गुरमुखाः शाबादस्य वचने निवसन्ति। ते सत्येश्वरस्य महिमा स्तुतिं गायन्ति।
नानक ते विनयसत्त्वा नामसंयुक्ताः शुद्धाः निर्मलाः। ते सहजतया सत्येश्वरे विलीनाः भवन्ति। ||२||
पौरी : १.
सिद्धं सत्यगुरुं सेवन् सिद्धेश्वरं मया लब्धम् |
सिद्धेश्वरं ध्यात्वा सम्यक् कर्मणा मया शबदं मनसि निहितम्।
सम्यक् आध्यात्मिकप्रज्ञा ध्यानेन च मम मलिनता प्रक्षालिता अस्ति।
भगवान् मम तीर्थं पवित्रं तीर्थं शुद्धिकुण्डं च; अहं तस्मिन् मनः प्रक्षालयामि।
शबादे म्रियते यः मनः जियति - धन्या माता जननी ।
सः भगवतः प्राङ्गणे सत्यः अस्ति, तस्य अस्मिन् जगति आगमनं सत्यं इति न्याय्यते।
न कश्चित् तं व्यक्तिं आव्हानं कर्तुं शक्नोति, यस्य सह अस्माकं प्रभुः, स्वामी च प्रसन्नः अस्ति ।
सत्येश्वरं स्तुवन् नानक तस्य पूर्वनिर्धारितं दैवं सक्रियम्। ||१८||
सलोक, तृतीय मेहल : १.
ये प्रत्यभिज्ञानस्य विधि-टोप्याः वितरन्ति ते मूर्खाः; ये तानि गृह्णन्ति तेषां लज्जा नास्ति।
कटिबन्धेन टोपलेन मूषकः स्वच्छिद्रं प्रविष्टुं न शक्नोति ।
ये आशीर्वादं ददति ते म्रियन्ते, ये च आशीर्वादं ददति ते अपि गमिष्यन्ति।
भगवतः आज्ञां न कश्चित् जानाति येन सर्वेषां प्रस्थानम् ।
वसन्तस्य फलानां नाम एकस्य भगवतः; शरदस्य फलानि सत्यनाम।
अहं मम भगवतः स्वामिनः च क्षमापत्रं प्राप्नोमि, यदा अहं तस्य न्यायालयं प्राप्नोमि।
जगतः एतावन्तः न्यायालयाः सन्ति, एतावन्तः च तत्र आगच्छन्ति गच्छन्ति च।
एतावन्तः याचकाः याचन्ते; एतावन्तः मृत्युपर्यन्तं याचन्ते, याचन्ते च। ||१||
प्रथमः मेहलः : १.
घृतगुडशतपाउण्डं पञ्चशतं कुक्कुटं च खादति गजः ।
सः कूजति, कुरुकुरु च रजः विकीर्णं करोति, यदा निःश्वासः तस्य शरीरात् निर्गच्छति तदा सः पश्चात्तापं करोति।
अन्धाः अभिमानिनः च उन्मत्ताः म्रियन्ते।
भगवतः वशीभूतः, तस्य प्रीतिकरः भवति।
शृगालः अर्धधान्यमात्रं खादति, ततः आकाशं उड्डीय कूजति।
सुशृगालः स्वामिनः गुरुं च प्रियं भवति, यदि सा भगवतः नाम कूजति।
मृगशतानि हन्ति व्याघ्रः सर्वविधाः पशवः तस्य त्यक्तं खादन्ति ।
अतीव बलवान् भवति, तस्य गुहायां न समाहितः भवति, परन्तु यदा अवश्यं गन्तव्यः तदा सः पश्चात्तापं करोति।
अतः अन्धस्य पशुस्य गर्जनेन कः प्रभावितः भवति ?
सः भगवतः गुरुस्य च सर्वथा प्रियः नास्ति।
कीटः क्षीरवृक्षं बहु रोचते; शाखायां उपविश्य तं खादति।
भद्रं प्रियं च भवति भगवतः स्वामिनः, यदि भगवतः नाम कूजति।
हे नानक, संसारः कतिपयान् दिनानि एव तिष्ठति; भोगेषु प्रवृत्तः, वेदना उत्पाद्यते।
बहवः सन्ति ये डींगं मारयन्ति, डींगं मारयन्ति च, परन्तु तेषु कश्चन अपि संसारात् विरक्तः न तिष्ठति।
मक्षिका मिष्टान्नार्थं म्रियते।
येषां रक्षणं त्वया मृत्युः अपि न उपसृत्य गच्छति । त्वं तान् भयानकं जगत्-समुद्रं पारं वहसि। ||२||
पौरी : १.
दुर्गमः अगाह्यश्च त्वं अदृश्यानन्त सच्चे प्रभुनाथ |
त्वमेव दाता, सर्वे तव याचकाः। त्वमेव महान् दाता।
ये भवतः सेवां कुर्वन्ति ते गुरुशिक्षां चिन्तयन् शान्तिं प्राप्नुवन्ति।
केचन भवतः इच्छानुसारं माया प्रेम्णा भवन्ति।
गुरुशब्दवचनद्वारा भगवन्तं प्रेम्णा स्नेहेन च स्तुतिं कुर्वन्तु।
प्रेम्णा विना भक्तिः नास्ति। सत्यगुरुं विना प्रेम न निहितं भवति।
त्वं प्रभुः परमेश्वरः असि; सर्वे त्वां सेवन्ते। इति तव विनयशीलस्य वादकस्य प्रार्थना।
कृपया मां सन्तोषदानेन आशीर्वादं ददातु, यथा अहं सत्यं नाम मम समर्थनरूपेण प्राप्नुयाम्। ||१९||