श्री गुरु ग्रन्थ साहिबः

पुटः - 1286


ਗੁਰਮੁਖਿ ਸਬਦੁ ਸਮੑਾਲੀਐ ਸਚੇ ਕੇ ਗੁਣ ਗਾਉ ॥
गुरमुखि सबदु समालीऐ सचे के गुण गाउ ॥

गुरमुखाः शाबादस्य वचने निवसन्ति। ते सत्येश्वरस्य महिमा स्तुतिं गायन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਜਨ ਨਿਰਮਲੇ ਸਹਜੇ ਸਚਿ ਸਮਾਉ ॥੨॥
नानक नामि रते जन निरमले सहजे सचि समाउ ॥२॥

नानक ते विनयसत्त्वा नामसंयुक्ताः शुद्धाः निर्मलाः। ते सहजतया सत्येश्वरे विलीनाः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੂਰਾ ਸਤਿਗੁਰੁ ਸੇਵਿ ਪੂਰਾ ਪਾਇਆ ॥
पूरा सतिगुरु सेवि पूरा पाइआ ॥

सिद्धं सत्यगुरुं सेवन् सिद्धेश्वरं मया लब्धम् |

ਪੂਰੈ ਕਰਮਿ ਧਿਆਇ ਪੂਰਾ ਸਬਦੁ ਮੰਨਿ ਵਸਾਇਆ ॥
पूरै करमि धिआइ पूरा सबदु मंनि वसाइआ ॥

सिद्धेश्वरं ध्यात्वा सम्यक् कर्मणा मया शबदं मनसि निहितम्।

ਪੂਰੈ ਗਿਆਨਿ ਧਿਆਨਿ ਮੈਲੁ ਚੁਕਾਇਆ ॥
पूरै गिआनि धिआनि मैलु चुकाइआ ॥

सम्यक् आध्यात्मिकप्रज्ञा ध्यानेन च मम मलिनता प्रक्षालिता अस्ति।

ਹਰਿ ਸਰਿ ਤੀਰਥਿ ਜਾਣਿ ਮਨੂਆ ਨਾਇਆ ॥
हरि सरि तीरथि जाणि मनूआ नाइआ ॥

भगवान् मम तीर्थं पवित्रं तीर्थं शुद्धिकुण्डं च; अहं तस्मिन् मनः प्रक्षालयामि।

ਸਬਦਿ ਮਰੈ ਮਨੁ ਮਾਰਿ ਧੰਨੁ ਜਣੇਦੀ ਮਾਇਆ ॥
सबदि मरै मनु मारि धंनु जणेदी माइआ ॥

शबादे म्रियते यः मनः जियति - धन्या माता जननी ।

ਦਰਿ ਸਚੈ ਸਚਿਆਰੁ ਸਚਾ ਆਇਆ ॥
दरि सचै सचिआरु सचा आइआ ॥

सः भगवतः प्राङ्गणे सत्यः अस्ति, तस्य अस्मिन् जगति आगमनं सत्यं इति न्याय्यते।

ਪੁਛਿ ਨ ਸਕੈ ਕੋਇ ਜਾਂ ਖਸਮੈ ਭਾਇਆ ॥
पुछि न सकै कोइ जां खसमै भाइआ ॥

न कश्चित् तं व्यक्तिं आव्हानं कर्तुं शक्नोति, यस्य सह अस्माकं प्रभुः, स्वामी च प्रसन्नः अस्ति ।

ਨਾਨਕ ਸਚੁ ਸਲਾਹਿ ਲਿਖਿਆ ਪਾਇਆ ॥੧੮॥
नानक सचु सलाहि लिखिआ पाइआ ॥१८॥

सत्येश्वरं स्तुवन् नानक तस्य पूर्वनिर्धारितं दैवं सक्रियम्। ||१८||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, तृतीय मेहल : १.

ਕੁਲਹਾਂ ਦੇਂਦੇ ਬਾਵਲੇ ਲੈਂਦੇ ਵਡੇ ਨਿਲਜ ॥
कुलहां देंदे बावले लैंदे वडे निलज ॥

ये प्रत्यभिज्ञानस्य विधि-टोप्याः वितरन्ति ते मूर्खाः; ये तानि गृह्णन्ति तेषां लज्जा नास्ति।

ਚੂਹਾ ਖਡ ਨ ਮਾਵਈ ਤਿਕਲਿ ਬੰਨੑੈ ਛਜ ॥
चूहा खड न मावई तिकलि बंनै छज ॥

कटिबन्धेन टोपलेन मूषकः स्वच्छिद्रं प्रविष्टुं न शक्नोति ।

ਦੇਨਿੑ ਦੁਆਈ ਸੇ ਮਰਹਿ ਜਿਨ ਕਉ ਦੇਨਿ ਸਿ ਜਾਹਿ ॥
देनि दुआई से मरहि जिन कउ देनि सि जाहि ॥

ये आशीर्वादं ददति ते म्रियन्ते, ये च आशीर्वादं ददति ते अपि गमिष्यन्ति।

ਨਾਨਕ ਹੁਕਮੁ ਨ ਜਾਪਈ ਕਿਥੈ ਜਾਇ ਸਮਾਹਿ ॥
नानक हुकमु न जापई किथै जाइ समाहि ॥

भगवतः आज्ञां न कश्चित् जानाति येन सर्वेषां प्रस्थानम् ।

ਫਸਲਿ ਅਹਾੜੀ ਏਕੁ ਨਾਮੁ ਸਾਵਣੀ ਸਚੁ ਨਾਉ ॥
फसलि अहाड़ी एकु नामु सावणी सचु नाउ ॥

वसन्तस्य फलानां नाम एकस्य भगवतः; शरदस्य फलानि सत्यनाम।

ਮੈ ਮਹਦੂਦੁ ਲਿਖਾਇਆ ਖਸਮੈ ਕੈ ਦਰਿ ਜਾਇ ॥
मै महदूदु लिखाइआ खसमै कै दरि जाइ ॥

अहं मम भगवतः स्वामिनः च क्षमापत्रं प्राप्नोमि, यदा अहं तस्य न्यायालयं प्राप्नोमि।

ਦੁਨੀਆ ਕੇ ਦਰ ਕੇਤੜੇ ਕੇਤੇ ਆਵਹਿ ਜਾਂਹਿ ॥
दुनीआ के दर केतड़े केते आवहि जांहि ॥

जगतः एतावन्तः न्यायालयाः सन्ति, एतावन्तः च तत्र आगच्छन्ति गच्छन्ति च।

ਕੇਤੇ ਮੰਗਹਿ ਮੰਗਤੇ ਕੇਤੇ ਮੰਗਿ ਮੰਗਿ ਜਾਹਿ ॥੧॥
केते मंगहि मंगते केते मंगि मंगि जाहि ॥१॥

एतावन्तः याचकाः याचन्ते; एतावन्तः मृत्युपर्यन्तं याचन्ते, याचन्ते च। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਉ ਮਣੁ ਹਸਤੀ ਘਿਉ ਗੁੜੁ ਖਾਵੈ ਪੰਜਿ ਸੈ ਦਾਣਾ ਖਾਇ ॥
सउ मणु हसती घिउ गुड़ु खावै पंजि सै दाणा खाइ ॥

घृतगुडशतपाउण्डं पञ्चशतं कुक्कुटं च खादति गजः ।

ਡਕੈ ਫੂਕੈ ਖੇਹ ਉਡਾਵੈ ਸਾਹਿ ਗਇਐ ਪਛੁਤਾਇ ॥
डकै फूकै खेह उडावै साहि गइऐ पछुताइ ॥

सः कूजति, कुरुकुरु च रजः विकीर्णं करोति, यदा निःश्वासः तस्य शरीरात् निर्गच्छति तदा सः पश्चात्तापं करोति।

ਅੰਧੀ ਫੂਕਿ ਮੁਈ ਦੇਵਾਨੀ ॥
अंधी फूकि मुई देवानी ॥

अन्धाः अभिमानिनः च उन्मत्ताः म्रियन्ते।

ਖਸਮਿ ਮਿਟੀ ਫਿਰਿ ਭਾਨੀ ॥
खसमि मिटी फिरि भानी ॥

भगवतः वशीभूतः, तस्य प्रीतिकरः भवति।

ਅਧੁ ਗੁਲ੍ਹਾ ਚਿੜੀ ਕਾ ਚੁਗਣੁ ਗੈਣਿ ਚੜੀ ਬਿਲਲਾਇ ॥
अधु गुल्हा चिड़ी का चुगणु गैणि चड़ी बिललाइ ॥

शृगालः अर्धधान्यमात्रं खादति, ततः आकाशं उड्डीय कूजति।

ਖਸਮੈ ਭਾਵੈ ਓਹਾ ਚੰਗੀ ਜਿ ਕਰੇ ਖੁਦਾਇ ਖੁਦਾਇ ॥
खसमै भावै ओहा चंगी जि करे खुदाइ खुदाइ ॥

सुशृगालः स्वामिनः गुरुं च प्रियं भवति, यदि सा भगवतः नाम कूजति।

ਸਕਤਾ ਸੀਹੁ ਮਾਰੇ ਸੈ ਮਿਰਿਆ ਸਭ ਪਿਛੈ ਪੈ ਖਾਇ ॥
सकता सीहु मारे सै मिरिआ सभ पिछै पै खाइ ॥

मृगशतानि हन्ति व्याघ्रः सर्वविधाः पशवः तस्य त्यक्तं खादन्ति ।

ਹੋਇ ਸਤਾਣਾ ਘੁਰੈ ਨ ਮਾਵੈ ਸਾਹਿ ਗਇਐ ਪਛੁਤਾਇ ॥
होइ सताणा घुरै न मावै साहि गइऐ पछुताइ ॥

अतीव बलवान् भवति, तस्य गुहायां न समाहितः भवति, परन्तु यदा अवश्यं गन्तव्यः तदा सः पश्चात्तापं करोति।

ਅੰਧਾ ਕਿਸ ਨੋ ਬੁਕਿ ਸੁਣਾਵੈ ॥
अंधा किस नो बुकि सुणावै ॥

अतः अन्धस्य पशुस्य गर्जनेन कः प्रभावितः भवति ?

ਖਸਮੈ ਮੂਲਿ ਨ ਭਾਵੈ ॥
खसमै मूलि न भावै ॥

सः भगवतः गुरुस्य च सर्वथा प्रियः नास्ति।

ਅਕ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰੇ ਅਕ ਤਿਡਾ ਅਕ ਡਾਲੀ ਬਹਿ ਖਾਇ ॥
अक सिउ प्रीति करे अक तिडा अक डाली बहि खाइ ॥

कीटः क्षीरवृक्षं बहु रोचते; शाखायां उपविश्य तं खादति।

ਖਸਮੈ ਭਾਵੈ ਓਹੋ ਚੰਗਾ ਜਿ ਕਰੇ ਖੁਦਾਇ ਖੁਦਾਇ ॥
खसमै भावै ओहो चंगा जि करे खुदाइ खुदाइ ॥

भद्रं प्रियं च भवति भगवतः स्वामिनः, यदि भगवतः नाम कूजति।

ਨਾਨਕ ਦੁਨੀਆ ਚਾਰਿ ਦਿਹਾੜੇ ਸੁਖਿ ਕੀਤੈ ਦੁਖੁ ਹੋਈ ॥
नानक दुनीआ चारि दिहाड़े सुखि कीतै दुखु होई ॥

हे नानक, संसारः कतिपयान् दिनानि एव तिष्ठति; भोगेषु प्रवृत्तः, वेदना उत्पाद्यते।

ਗਲਾ ਵਾਲੇ ਹੈਨਿ ਘਣੇਰੇ ਛਡਿ ਨ ਸਕੈ ਕੋਈ ॥
गला वाले हैनि घणेरे छडि न सकै कोई ॥

बहवः सन्ति ये डींगं मारयन्ति, डींगं मारयन्ति च, परन्तु तेषु कश्चन अपि संसारात् विरक्तः न तिष्ठति।

ਮਖਂੀ ਮਿਠੈ ਮਰਣਾ ॥
मखीं मिठै मरणा ॥

मक्षिका मिष्टान्नार्थं म्रियते।

ਜਿਨ ਤੂ ਰਖਹਿ ਤਿਨ ਨੇੜਿ ਨ ਆਵੈ ਤਿਨ ਭਉ ਸਾਗਰੁ ਤਰਣਾ ॥੨॥
जिन तू रखहि तिन नेड़ि न आवै तिन भउ सागरु तरणा ॥२॥

येषां रक्षणं त्वया मृत्युः अपि न उपसृत्य गच्छति । त्वं तान् भयानकं जगत्-समुद्रं पारं वहसि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਗਮ ਅਗੋਚਰੁ ਤੂ ਧਣੀ ਸਚਾ ਅਲਖ ਅਪਾਰੁ ॥
अगम अगोचरु तू धणी सचा अलख अपारु ॥

दुर्गमः अगाह्यश्च त्वं अदृश्यानन्त सच्चे प्रभुनाथ |

ਤੂ ਦਾਤਾ ਸਭਿ ਮੰਗਤੇ ਇਕੋ ਦੇਵਣਹਾਰੁ ॥
तू दाता सभि मंगते इको देवणहारु ॥

त्वमेव दाता, सर्वे तव याचकाः। त्वमेव महान् दाता।

ਜਿਨੀ ਸੇਵਿਆ ਤਿਨੀ ਸੁਖੁ ਪਾਇਆ ਗੁਰਮਤੀ ਵੀਚਾਰੁ ॥
जिनी सेविआ तिनी सुखु पाइआ गुरमती वीचारु ॥

ये भवतः सेवां कुर्वन्ति ते गुरुशिक्षां चिन्तयन् शान्तिं प्राप्नुवन्ति।

ਇਕਨਾ ਨੋ ਤੁਧੁ ਏਵੈ ਭਾਵਦਾ ਮਾਇਆ ਨਾਲਿ ਪਿਆਰੁ ॥
इकना नो तुधु एवै भावदा माइआ नालि पिआरु ॥

केचन भवतः इच्छानुसारं माया प्रेम्णा भवन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਲਾਹੀਐ ਅੰਤਰਿ ਪ੍ਰੇਮ ਪਿਆਰੁ ॥
गुर कै सबदि सलाहीऐ अंतरि प्रेम पिआरु ॥

गुरुशब्दवचनद्वारा भगवन्तं प्रेम्णा स्नेहेन च स्तुतिं कुर्वन्तु।

ਵਿਣੁ ਪ੍ਰੀਤੀ ਭਗਤਿ ਨ ਹੋਵਈ ਵਿਣੁ ਸਤਿਗੁਰ ਨ ਲਗੈ ਪਿਆਰੁ ॥
विणु प्रीती भगति न होवई विणु सतिगुर न लगै पिआरु ॥

प्रेम्णा विना भक्तिः नास्ति। सत्यगुरुं विना प्रेम न निहितं भवति।

ਤੂ ਪ੍ਰਭੁ ਸਭਿ ਤੁਧੁ ਸੇਵਦੇ ਇਕ ਢਾਢੀ ਕਰੇ ਪੁਕਾਰ ॥
तू प्रभु सभि तुधु सेवदे इक ढाढी करे पुकार ॥

त्वं प्रभुः परमेश्वरः असि; सर्वे त्वां सेवन्ते। इति तव विनयशीलस्य वादकस्य प्रार्थना।

ਦੇਹਿ ਦਾਨੁ ਸੰਤੋਖੀਆ ਸਚਾ ਨਾਮੁ ਮਿਲੈ ਆਧਾਰੁ ॥੧੯॥
देहि दानु संतोखीआ सचा नामु मिलै आधारु ॥१९॥

कृपया मां सन्तोषदानेन आशीर्वादं ददातु, यथा अहं सत्यं नाम मम समर्थनरूपेण प्राप्नुयाम्। ||१९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430